SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आणुपुत्वी अभिधानराजेन्द्रः। प्राणुपुलवी सइ, नाणादचाई पडुच्च णिमा सम्मलोग फमंति, अ- प्रदशष्यवगाहप्रतिपत्तौ जघन्यः सम्योऽवगाहस्थितिः, श्र संख्ययकालादृध विप्रदेशावगा(ई) परित्यज्यत उत्कृष्टताणाणुपुचीदवाई अवत्तब्धगदम्बाई च जहा खत्तं नवरं उसंख्येयोऽवगाहस्थितिकालः सिध्यति, नानाद्रव्याणि तु फुमणा भणिअव्वा +1 सर्वकालं, द्विादशावगाढद्रव्यभेदानां सदैव भावादिति, एवं स्पर्शनाद्वारमपि चेत्थव निखिलं भावनीयं. नवरमत्र क- समानवक्तव्यत्वादतिदिशति एवं ' दोरण वि 'त्ति । स्याश्चिद्वाचनाया अभिप्रायेणानुपामे कद्रव्यस्य संख्येय इदानीमन्तरद्वारम्मागादारभ्य यावद्देशोनलोकस्पर्शना भवतीति ज्ञायते, अ णेगमववहाराणं आणुगुब्बीदवाणं अंतरं कालमो केन्यस्यास्त्वभिप्रायेण असंख्येयभागादारभ्य यावत्सम्पूर्णलोकस्पर्शना स्यादि-यवसीयते. पतच द्वयमपि बुध्यत एव, वञ्चिरं होइ ?, तिएहं पि एगं दव्वं पडुच जहएणेणं एकं यता यदि मुख्यतया क्षेत्रप्रदेशानामानुपूर्वीत्वमा क्रियते त. समयं उक्कोसेमं असंखेजं कालं, नाणादब्बाई पडुच्च नsदा अनानुपूर्यवक्तव्यकयोर्निरवकाशनाप्रसङ्गापूर्ववद्देशोनता | त्थि अंतरंx लोकस्य वाच्या, अथाऽऽनुपूर्तीरूप.क्षत्र अवगाढत्वादविस महास्कन्धस्यैवानुपूर्वीत्वं ताई द्रव्यानुपामिवात्रापि म 'जहरागण एर्ग समय 'ति-अत्र भावना इह यदा ज्यापूर्ण ना लोकस्य वाच्यति नचात्रानुपूर्या सकलस्यापि लो दिप्रदशावगाद किमयानुपूर्वीद्रव्यं समयमेकं तस्माद्विवकस्य स्पृष्टत्वादितरयोरवकाशाभाव इति वक्तव्यम् , एकैक क्षित क्षेत्रादन्यत्राचगाई प्रतिपद्य पुनरपि कबलमन्यद्रव्यप्रदेशरूपे द्विद्विप्रदशरूरी च क्षत्रेऽवगाढानां प्रत्येकमसंख्ये संयुक्तं वा तेष्वव विवक्षितध्याद्याकाशप्रदशेष्ववगाहते । यानां द्रव्यभेदानां सद्भावतस्तयारपि प्रत्येकमसंख्येयभेदयाः तदैकानुपूर्वीद्रव्यस्य समयो जघन्योऽन्तरकालः प्राप्यते, 'उक्कासणं असखेज्जं कालं 'ति-तदेव यदाऽन्येषु क्षेत्रप्रलोके सद्भावाद् , द्रव्यावगाहभेदेन च त्रभेदस्यह विवक्षितत्वादिति भावः, वृदबहुमतश्चायमाप पक्षो लक्ष्यते, देशेषसंख्येयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्तं वा तत्त्वं तु कवालना विदन्ति । क्षेत्रस्पर्शनयोस्तु विशेषः प्रा समागत्य पुनरपि तेष्वेव विवक्षितव्याद्याकाशप्रदेशेवगानिदर्शित एंवति । गतं स्पर्शनाद्वारम् । हत तदोत्कृष्टतोऽसंख्येयोऽन्तरकालः प्राप्यते, न पुनद्रव्या नुपूामिवानन्तः, यता द्रव्यानुपूर्ध्या विवक्षितद्रव्यादन्ये अथ कालद्वारम् द्रव्यविशषा अनन्ताः प्राप्यन्ते. तैश्च सह क्रमेण संयोगे। णेगमववहाराणं आणुपुचीदवाई कालो केवचिरं उनाउनम्तः कालः । अत्र तु विवक्षिनाचगाहक्षेत्रादभ्यरक्षेत्रहोइ ?, एवं तिषिण वि, एगं दव्वं पडुच्च जहन्नेणं एगं मसरुपयमेव, प्रतिस्थानं चावगाहनामाश्रिता संयोगस्थिसमयं उकोसेणं असंखज्जं कालं, नाणादनाई पडुच्च तिरत्राप्यसंख्ययकालैव । ततश्च-असंख्ये क्षत्रे परिभ्रनिअमा सम्बद्धाx। मता द्रव्येण पुनरपि केवलनान्यसंयुक्रेन वाऽसंख्येयकाला तेष्वेव नमःप्रदंशष्वागत्यावगाहनीयम् , न च वक्तव्यमसंख्ये. तत्र क्षेत्राऽवगाहपर्यायस्य प्राधान्यविवक्षया व्यादिप्र- ये पिक्षत्रे पानःपुन्यन तत्रैव परिभ्रमण कस्मादनम्तोऽपि देशावगाढव्याणामेवा 55नुपूर्यादिभावः पूर्वमुक्तः, अत कालो नोच्यत इति ?, यत इहासंख्येयक्षेत्रे असंख्येयकालस्तेषामवाऽवगाहस्थिनिकालं चिन्तयन्नाह-' एग दव्यं मवान्यत्र तन पटितव्यम् तत ऊर्ध्व पुनस्तस्मिन्नेव विति पदुथे' त्यादि, अत्र भावना-इह द्विदेशावगाढस्य वा तक्षेत्र नियमादवगाहनीयं, वस्तुस्थितिस्व (स्वा)भावा(ब्या)एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात्प्रदश दिति,तावदकीयं व्याख्यानमादर्शिनम् , अन्य तु व्याचक्षतत्रयाद्यवगाहभवने आनुपूर्वीव्यपदेशः संजातः, समयं चैक यस्मात् व्यादिप्रदशलक्षणाद्विवक्षितक्षत्रात्तदानुपूर्वीद्रव्यमतद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमकदशावगाढं न्यत्र गतं, तस्य क्षेत्रस्य स्वभावदिवासंख्येयकालाय तवा तद् द्रव्यं संजातमित्यानुयाः समया जघन्याऽवगाह नैवानुपूर्वीद्रव्येण वर्णगन्धरसस्पर्शसंख्यादिधर्मैः सर्वथा स्थितिः, यदा तु तदेव द्रव्यमनख्येयं कालं तद्भावमनुभूय तुल्यनान्यन वा तथाविधाऽऽधेयेन संयांगे सति नियमात्तपुनस्तथैव द्विपदेशावगाढमकबंदशावगादं वा जायत थाभूताधारतोपपत्तरसंख्यय एवान्तरकाल इति, तस्वं तु तदा उत्कृष्टतया असंख्ययाऽवगाहस्थितिकाल सिध्य केलिनो विदन्ति, गम्भीरत्वात् सूत्रप्रवृतरिनि । 'नाणाति, अनन्नस्तु न भवति, विवक्षिकद्रव्यन्यैकावगाहनो दव्याई' इत्यादि, नहि व्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि स्कृष्टतोऽप्यसंख्यातकालमवावस्थानादिति, नानाद्रव्याणि तु सर्वाऽद्धा-सर्वकालमेव भवन्ति यादियदेशावगा युगपत्सर्वाण्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति ढदव्यभेदानां सदैवाऽस्थानादिति , एवं यदा समयमे कदाचिदपि संभवति, असंख्ययानां तयां सर्वदेवोलत्याकं किंचिद् द्रव्यमकस्मिन् प्रदेशे अवगाढं स्थित्वा ततो दिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसाबकानेकद्वयादिप्रदेशावगाढं भवति तदा अनानुपाः द्रव्याश्रया अन्तरकालवक्तव्यता कवलमनानुपद्रव्यस्यै समयो जघन्यावगाहस्थितिः, यदा तु तदेवाऽसंख्यातं कालं तपेन्ग कप्रदेशावगाढस्यावक्रत्यकद्रव्यस्य तु द्विप्रदशावगाढस्य स्थित्वा ततो द्वयादिदशावगाढं भवति तदात्कृततोऽसं पुनस्तथाभवन अन्तरकाश्चिन्तनीयः,शपा तुन्याख्याद्वयख्ययोऽवगाहस्थितिकालः नानाद्रव्याणि तु सर्वकालम् पक भावना सर्वाऽपि तथैवति । उनमन्तरद्वारम् । प्रदेशावगाढव्यभेदानां सर्वदैव सद्भावादिति, अवक्तव्य साम्प्रतं भागद्वारमुच्यतेकस्य तु द्विप्रदेशावगाढस्य समयादुर्ध्वमेकस्मियादिषु वाणेगमववहाराणं आणुएव्विदचाई मेसदवाणं कइ-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy