SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ eggsवी होना है, एवं दव्यं पट्टच लोगस्स संखिजहभागे वा होजा अखिलभागे वा होजा संखे भागेसु वा होजा असंखेत्रेसु भागेसु वा होजा देणे वा लोए होजा, नाणादव्याई पडुच्च नित्रमा सव्वलोए होजा, नेगमववहाराणं अापुव्विदव्वाणं पुच्छा एवं दब्बं पहुच नो संखि भागे होजा, असंखिजड़भागे होजा, नो संखेजेसु नो अ जे नो सबलोगे होजा, नाणादब्वाई पहुंच नियमा सव्वलोए होज्जा एवं अनगदब्वाणि विमाणिअव्वाणि X । 3 एगं दवं पहुच लोगस्स संखेज्जइभागे वा होज्जे ' त्यादि' इह स्कन्धद्रव्यासां विचित्ररूपत्वात् कश्चित् स्कन्धो लोकस्य संख्येयं भागमवगाह्य तिष्ठति, अन्यत्यसंख्येयम् अन्यस्तु संख्ययस्तद्भागानवगावसंते, अन्यस्वसंधान् इत्यतस्तत्स्कन्धयापेक्षा - कुचादिभागवर्त्तित्वं भावनीयम् विशिष्त्रावगाही पलानी मे देवानुपूर्वीत्यादिति भावः । ' देगे वा लोए होज' त्ति-देशोने वा लोके आनुपूर्वीद्रव्यं भवेदिति वादनन्यचित्तमहास्कन्धस्य सर्वलोकव्यापकत्वं पूर्वमुक्तं तस्य च समस्तलोकयसक्ष्ययप्रदेश लक्षणायां शेषानुपूर्व्यामयगाढत्वात्परिपूर्ण स्थापि क्षेत्रानुपूर्वीत्वं न किंचिद्विरुध्यते, अतः तदपेक्षे क्षेतोयनुपूर्वीयं सर्वलोकयापि प्राप्यते किमिति दे शोलोकार्पिता ते सत्यं किन्तु लोकोऽयमानु पूर्ण नानुपूय कृय्य सर्वाशून्य इति समयस्थितिः पदिदाषानुपूर्व्याः सर्वलोकयापि निर्दिश्यत तदा मनुष्यत्यद्रयाणां निराशा भावः प्रतीयते ततः अतिमहाधनेके अन्यतो येका प्रदेशानुयत्वेन श चाययविषयत्येन विषय चानुपूर्वीद्रव्यस्य तंत्र सस्त्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्य व व्यकयोस्तु प्राधाम्यदिति भने प्रदेश देशेन होमो लोकः प्रतिपादित इत्यदोषः उलं च पूर्वमुनिभिः"महावि, अव्याजसांगाढाई, तदसणं स लोगूगो ॥ १ ॥ ननु यद्येवं तर्हि द्रव्यानुपूर्व्यामपि सर्वलोकव्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं सदसङ्गतं प्राप्नोति मानुपूवक्रव्यमनका म्येन तत्राप्यभावात् सर्वकालं च तेषामध्ययस्थितिप्रतिपादनात् नैतदयं यतो द्रव्यानुपूर्व्या द्रव्याणामेवानुपदमा उक्लन क्षेत्रस्य तस्य तत्राधिकृतस्वाद इन्याणां चानुपूर्व्यादीनां परस्परभिज्ञानामध्येक त्रापि क्षेत्रे ऽवस्थानं न किंचिद्विरुध्यते, एकाऽपवरकान्तताऽनेक प्रदीप प्रभाव स्थानदृष्टान्तादिसिद्धत्वात् श्रता न तत्र कस्याप्यनवकाशः, अत्र तु द्रव्याणामौपचारिक एवानुपूर्व्यादिभाषा मुख्यस्तु क्षेत्रस्य क्षेत्रानुपूयधिकारात् ततो यदि लोकप्रदेशाः सामस्त्येनैवानुपूर्व्या क्रोडीकृताः स्युस्तदा किमन्यदनानुपूर्व्यवक्लव्यकतया प्रतिपद्येत यस्त्विइषयेष्वाकाशमदेवानुपूर्यस्तेष्वेवेत्तरयोरपि सङ्गा क , 99 " Jain Education International ( १६२ ) अभिधानराजेन्द्रः । - " " अणुवी थयिष्यते स द्रव्यावगाहभेदेन क्षेत्रभेदस्य विवक्षणात् श्रत्र तु तदविवक्षणादिति, तस्मादनानुपूर्व्य वक्लव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति । श्रथवा श्रानु पूर्वीद्रव्यस्य स्वावयवरूपा देशाः कल्प्यन्ते यथा पुरुषस्याङ्गुल्याद्यः, ततश्च विवक्षिते कस्मिश्चिदेशे देशिनो सद्भा विवक्ष्यते, यथा पुरुषस्यैवाङ्गुलीदेशे देशित्वस्यैव तत्र प्राधान्येन विवक्षितत्वादिति भावः न च वक्तव्यं देशिनो देशा न सिद्धियो दृश्यते, एकान्तादे देशमात्रस्य देशिमात्रस्य चाभावप्रसङ्गात्, ततश्च समस्तलोक क्षेत्रावगाहपर्यायस्य प्राधान्याश्रयणादत्राचित्तमद्दास्कन्धस्यानुपूर्वीत्वेउपदेशकः, स्वीकारमन्देशे तस्याभावचिचवात् तस्मिवानुपादेये इतर बोका नियो भवतीति भावः । न च देशदेशिभावः कल्पनामात्रं सम्मत्यादिन्यायनिर्दिष्टयुक्तिसिद्धत्वात् इत्यलं प्रसङ्गेन । 'नाणा दव्यामि त्यादि, ज्यादिप्रदेशावगाढद्रव्यभेदतोऽत्रानुपूर्वी यां नानात्वं ज्यादिदेशाचगाः सर्वोच लोको व्याप्त इति भावः । अत्रानानुपूर्वी चिन्तायामेकद्रव्यं प्रतीत्य लोकस्वास्येयभागखमेव प्रदेशावगादस्वानानुपूर्वीन प्रतिपादनात् एकप्रदेशस्य च लोकासंख्येयभागवर्त्तित्वादिति, 'नाणादव्वाई पट्टच्च नियमा सबल होति एकेारपि इस मस्तलोकरिति एवम् व्यादिविशि अवक्तव्यकद्रव्यमध्येकं लोका संस्थेयभाग एव वर्त्तते, द्विप्रदेशाव्यकनाविधानात् प्रदेशश्यस्यच लोकाऽसंख्ययभागवर्त्तित्वादिति तथा प्रत्येकं द्विप्रदेागादेरपि इयमेदैः समस्तलोकानांनाइयागामत्रापि सर्वलोकव्यापित्वमवसेयमिति । अत्राऽऽह नन्वानुपूर्व्याणि श्रीरामपि सर्वलोकव्यापीनीन्युन ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्ववेतरयोरपि सद्भावः प्रतिपादितो भवति कथं चैतत्परस्परांपरु भिनविषयं व्यपदेशत्रयमेकस्य स्पात् अत्रोच्यते- पादिदेशा गाढात् द्रव्याद्विजमेव तावदेकप्रदेशाचा ताभ्यां व निं द्विपदेशावगातआधेयस्यावगाहकद्रव्यस्य मेदादाचा रस्याप्यवगाह्यस्य भेदः स्यादेव, तथा च व्यपदेशभेदो युक्त एव अनन्तधम्मध्यासितेच वस्तुनि तत्सहकारिवि धानात्ततद्धर्माभिव्यक्तौ दृश्यत एव समकाले व्यपदेशभेदो, यथा खकुतपचादियुक्रं देवदते खगी कुन्ती कब बीत्यादिरिति । इह कांचद्राचनान्तरे-' श्रणापुव्विदव्वाइं अवनव्यवायि जब हिंडे सि-प्रतिदेशस्यतेतसि यथाऽबलाद् इयानुपूयमनाः तथापि ज्ञानस्यमित्यर्थः तच्च व्याख्यातमय, इत्येवमन्यत्रापि यथासंभवं वाचनान्तरमवगन्तव्यमिति । गतं क्षेत्राम्। गमववहारणं आणुपुष्पिदब्वाई लोगस्स किं संखेअभागं फुसन्ति अविभागं फुति संखिजे भांगे फसंति० जाय सव्वलोगं फुर्मति १, एवं दयं पहुच सेदव्वं खिजइभागं वा फुसइ संखिज्जइ भागे असंखिजर भागे संखेजे भागे वा असंखेजे भागे वा देणं वा लोगं फु For Private & Personal Use Only " " www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy