SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ( १६४ ) अभिधानराजेन्द्रः । श्राणुपुब्वी भागे होजा १, तिमि वि जहा दव्वाणुपुत्रीए X । तत्र च यथा द्रव्यानुपूर्व्यं तथाऽत्राऽप्यानुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यक लक्षणेभ्यः शषद्रव्यभ्योऽसंस्ययै भांगेरधिकानि शेषद्रव्याणि तु तेषामसंख्येयभागे वर्त्तन्त इति । अत्राह- ननु व्यादिप्रदेशावगाढानि द्रव्याण्यानुपूर्व्य एकैक. प्रदशावगाढान्यनानुपूष्यों द्विद्विप्रदेशावगाढान्यवक्तव्यका नीति प्राक प्रतिज्ञातम् एतानि चानुपूर्व्यादीनि सर्वस्मिन्नपि लोके सन्त्यतो युक्तधा विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते, तथाहि असत्कल्पनया किललोके त्रिंशत्प्रदेशाः, तत्र चानानुपूर्वीद्रव्याणि त्रिशदेव, अ वक्तव्यकानि तु पञ्चदश अनुपूर्वीद्रव्याणि तु यदि सर्वस्तोकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भ वन्तीति शेषभ्यः स्तोकान्येव प्राप्नुवन्ति, कथमसंस्थेयगुणानि स्युरिति ?, अत्रोच्यते - एकस्मिन्नानुपूर्वीद्रव्ये ये नभःप्रदेशाः उपयुज्यन्ते ते यद्यन्यस्मिन्नपि नोपयुज्ये रस्तदा स्यादेवं तच्च नास्ति यत एकस्मिन्नपि प्रदेशत्रयनिष्पने श्रानुपूर्वीद्रव्ये ये श्रयः प्रदेशास्त एवाभ्याम्यरूपतयाऽवगाढेनाधेयद्रव्येाऽऽक्रान्ताः सन्तः प्रत्येकमनेकेषु त्रिकसंयेागेषु गण्यन्ते, प्रतिसंयोगमाधेयद्रव्यस्य भेदात् तद्भेदे चाधारभेदादिति भावः । एवमन्यान्यपि चतुःप्रदेशावगाढाद्याधेयेनाध्यासितत्वात् त एवानेकेषु चतुष्क संयोगध्वनकेषु पञ्चकसंयोगेषु यावदनेकेष्वसंख्येयकसंयोगेषु प्रत्येकमुपयुज्यन्ते, एवं चतुरादिप्रदेशनिष्पन्नेष्वप्यानुपूर्वीद्रव्येषु ये चतुरादयः प्रदेशास्तेषामप्यन्यान्यसंयोगोपयोगिता भावनीया, तस्मादसंख्येयप्रदेशात्मकेष्वस्थित्या व्यवस्थिते लोके यावन्तस्त्रिकसंयोगादयोऽसंख्येयकसंयोगपर्यन्ताः संयोगा जायन्ते तावत्यानुपूर्वीद्रव्याणि भवन्ति, प्रतिसंयोगमाधेयद्रव्यस्य भेदेनावस्थितिसद्भावाद्, आधेयभेदे चाधारभेदात् नहि नभःप्रदेशा येनैव स्वरूपणैकस्मिन्नाधेये उपयुज्यन्ते तनैव स्वरूपेणाधेयान्तरेऽपि, आधेयैकताप्रसङ्गाद्, एकस्मिन्नाधारस्वरूप तदवगाहाभ्युपगमात्, घंट तत्स्वरूपवत् तस्मात् व्यादिसंयोगानां लोके बहुन्वादानुपूर्वीणां बहुत्वं भावनीयम् । अवक्तव्यकानि तु स्तोकानि द्विकसंयोगान तत्र स्तोकत्वाद्, अनानुपूर्व्योऽपि स्तोका एव लोकप्रदेशसंख्यमात्रत्वाद् अत्र सुखप्रतिपत्यर्थ लोके किल पञ्चाकाशप्रदेशाः कल्प्यन्ते, तद्यथा- अत्रानुपूर्यस्तावत्पश्चैव प्रतीताः, अवक्तव्यकानि त्वष्टौ द्विकसंयोगानामिहाशनामेव संभवाद्. आनुपूर्व्यस्तु षोडश संभवन्ति, दशानां त्रिसंयोगानां पञ्चानां चतुष्कसंयोगानामेकस्य तु पञ्चकयोगस्येह लाभाद्, दश त्रिकयोगाः कथमिह लभ्यन्ते ? इति चेत् उच्यते षड् तावत् मध्यव्यवस्थापितन सह लभ्यन्ते वन्यरस्तुत्रिक संयोगादिव्यवस्थापितैश्चतुर्भिरेव केवलैरिति चतुष्कयोगास्तु चरबारो मध्यध्यवस्थापितेन सह लभ्यन्ते, एकस्तु तझिरपतेर्दिव्यवस्थितैरेवेति सबै पञ्च. पञ्चकयोगस्तु प्रतीत एवेति तदेवं प्रदेशपञ्चकप्रस्तारेऽप्यानुपूर्वीणां बाहु दृश्यंत. अत एव तद्नुसारेण सद्भावतोऽसंख्येयप्रदेशात्मकं लोकेऽत्रानुपूर्वीद्रव्याणां शेषेभ्याऽसख्यातगुणत्वं भावनीयमित्यलं विस्तरेण । उक्तं भागद्वारम् । Jain Education International पुवी साम्प्रतं भावद्वारमाह महाराणं आणुपुव्वीदव्वाई कत(य) रंमि भावे होआ ?, तिथि वि श्रिमा साऽऽदिपारिणामिए भावे होजा || एवं दोणि विX | तत्र च द्रव्याणां व्यादिप्रदेशावगाहपरिणामस्य एकप्रदेशावगाह परिणामस्य द्विप्रदेशावगाहपरिणामस्य च सादिपारिणामिकत्वात् त्रयाणामपि सादिपारिणामिकभाववर्त्तित्वं भावनीयमिति । अल्पबहुत्वद्वारे— एएसि णं भंते! गमववहाराणं श्रणुपुव्विदव्वाणं अणाणुपुव्विदव्वाणं अवत्तव्यगदव्वाण य दव्बट्टयाए पएसट्टयाए कतरे कयरेहिंतो अप्पा वा बहुआ वा तुल्ला वा विसेसाहियावा, जहा दब्बाणुपुच्चीए तहा भाणिमव्वं, वरं प्रणतगं न त्थि || ( गोयमा ! सव्वत्थोवाई गमववहाराणं अवत्तव्वगदव्वाई दव्वट्टयाए अणाणुपुत्रीदव्वाई दव्या विसेसाहियाई आणुपुच्चीदव्वाई दव्वट्टयाए संखेजगुणाई, पसट्टयाए सव्वत्थोवाई पेगमववहारा श्रावीद व्वाई अपएसट्टयाए अवत्तव्वगदव्वाई एसइयाए बिसेसाहियाई आणुपुब्बीदव्वाई पएस ट्टयाए असंखेजगुणाई, दव्वटुपए सट्टयाए सव्वत्थोवाई गमत्रवहाराणं अवत्तव्यगदव्वाई दव्वट्टयाए अणाणुपुब्बीदब्वाई दव्वट्टयाए अपएस ट्टयाए विसेसाहियाई अवत्तव्यगदब्वाई पसट्टयाए विसेसाहियाई आणुपुत्रीदव्वाई दव्या संखे अगुणाई ताई चैत्र पएसइयाए असंखज्जगुणाई 1) सेत्तं अनुगमो (मे ) । सेत्तं णेगमववहाराणं अणोवणिहि खेत्ताणुपुत्री । (सूत्र - १०१ ) इह द्रव्यगणनं द्रव्यार्थता, प्रदेशगणनं प्रदेशार्थता, उभयगणनं तूभयार्थता, तत्रानुपूर्व्या विशिष्टद्रव्यावगाहोपलक्षिताख्यादिनभः प्रदेशसमुदायास्तावद् द्रव्याणि । समुदायारम्भकास्तु प्रदेशाः अनानुपूर्व्यं त्वेकैक प्रदेशावगाहिद्रव्योपलक्षिताः सकलनभः प्रदेशाः प्रत्येकं द्रव्याणि प्रदेशास्तु न संभवन्ति, एकैकप्रदेशद्रव्ये हि प्रदेशान्तरायोगाद्, वक्तव्यकेषु तु यावन्तो लोक द्विकयांगाः संभवन्ति ताबन्ति प्रत्येकं द्रव्याणि तदारम्भकास्तु प्रदेशा इति शेषा स्वत्र व्याख्या द्रव्यानुपूर्वीचत्कर्त्तव्येति 'नवरं सव्वत्थोवाई नेगमववहाराणं श्रव्यत्तव्वगवाइमि' त्यादि, श्रत्राह - ननु यदा पूर्वोक्तयुक्तया एकैको नभः प्रदेशा उनकेषु द्विकर्मयोगधूपयुज्यते तदा अनानुपूर्वीद्रव्येभ्यो ऽवक्तव्यकद्रव्याणामेव बाहुल्यमवगम्यते, यतः पूर्वोक्कायामपि पञ्चप्रदेशनभःकल्पनायामवक्लव्यक द्रव्याणामेवाऽसंख्यापनानां पञ्चसंख्येभ्यो ऽनानुपूर्वी द्रव्येभ्यो बाहुल्यं दृष्टं नःकथमत्र व्यत्ययः प्रतिपाद्यते ?, सत्यम्, अस्त्येतत् केवलं लोकमध्ये, लोकपर्यन्तवर्त्तिनिष्कुटगतास्तु ये कण्टकाकृतयां विक्यानिर्गता एकाकिनः प्रदेशास्ते विणिव्यवस्थितवाकाय For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy