SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ( १३७ ) अभिधानराजेन्द्रः । भाषा साहुणी वा वायामिते यो वि असंजममणुच्चेंट्ठेजा। से गं सारेज्जा से गं सारिज्जते वा वारिज्जंते वा चोइजंते वा एडिनोडिते वा । जस्मं तं वयणमत्रमन्त्रिय वाइमाणे या अभिनिविट्ठेइ वा तह त्ति पडिवञ्ज इत्थं पउंजित्ताणं तत्व आणापडिकमेज से णं तस्स वेसग्गहणं उद्दालेज्जा । एवं तु आगमुत्तणा एवं गोयमा ! जाव तेणायरिए एगस्स सेइस्स वेसग्गहणं उद्दालियं ताव संवसेसे विदिसो दिसिं पट्टे ताहे गोयमा ! सो आयरिओ सखियं सणियं तेसिं पट्ठिए जातुमारो णो णं तुरियं तुरियं से भयवं किमट्ठे तुरियं तुरियं णो पयाइ, गोयमा ! खाराए भूमीण जा महुरं संकमेजा महुराए खारं किएहाए पीवं पीयाओ किएहं जलाउ थलं चलाओ जलं संकमेज्जा । तेषं विहीर पाए पमजिज्ज संकामियन्वं गो पमजेजा तो दुबालससंवच्छ रियपच्छित्तं भवेज्जा एएखमद्वेगं । गोयमा ! सो आयरियो तुरियं तुरियं गच्छं श्रहन्वया सुयाउत्तविहीए थंडिलजल मंकमणं करेमाणस्स गं गोयमा ! तस्सायरि - बस्स गयो बहुवासरखुहापरिगयसरीरे वियडदाढविकरालयं तं भासुरोपलयकाल मिथघोररूवो केसरी | भणियं च ते महाणुभागेणं गच्छा हिवइणा जहा जेयं दुग्गंगच्छेज्जा इमस्स वरं दुग्गं गच्छमाणेणं श्रसंजम तरव सरीरवोच्छेयं असंजमपवचयति चिंतिऊण विहीए उवट्ठियस्स सहसा जमुद्दालियं वेसग्गहणं तं दाऊण ठिओ णिप्पडिकम्मपायपोवगमणा से एए सो विसोही तहेव अहन्नया अच्चंत विसुद्धंतकरणे पंचमंगलायारे सुहज्भवसायचाए दुवियगोयमवाईए वे सीहे अंतगडे केवली जाए । अट्टप्पयारमलकलंकविप्पमुक्के सिद्धे य ते पुण गोयमा ! एक पंचसर साहूणं तकम्मदोसेणं जं दुक्ख मणुभवमाणे चिट्ठति जं वाऽणुभूयं जं वाऽणुभवि - हिंति पतसंसारसागरं परिभ्रमं तं कालं केवलि अंतणं भणिउं समत्थो । एते गोयमा ! एगूणे पंचसए साहूणं जहिं च खं वारिसगुणोववेयस्स गं महा भागस्स गुरुखो आणं अइकमिय णो आराहियं अतसंसारियं जाए, से भयवं ! किं तित्थयरसंतियं श्रणं गाइकमेज्जा, उयाहु आयरिय संतियं १, गोयमा ! चउच्चिहा आयरिया भवति, तं जहा - नामाऽऽयरिया, ठवणाऽऽयरिया, दव्वाऽऽयरिया, भावाऽऽयरिया, तत्थ ण जे ते भावायरिया ते तित्थयरसमा चैव दट्ठव्वा, तेसिं संवियाऽऽखं लाइकमेज्जा । महा० ४ ० । ( श्राशाभने दण्डो यथा ) - तित्थकरश्राणां य एसा अणुपालियव्य ति जहा रो ३५ Jain Education International आणा अपणो रज्जे जं मार्ग प्रतिष्ठापितं जा ततो माणतो अतिरेगभूयां वा करति सां श्रवराही इंडिज्जति, एवं जो तित्थकराणं श्राणं कोवेत्ति सो दीहसंसारी (१८६ गाथाचूर्गिः ) नि० चू० २० उ० व्य०१ उ०२ प्रक० २२० गाथाटी० | "तंमि य आणाभंगे चउगुदयं पच्छित्तं ति" । नि० चू०५ उ० ६४ गाथा । (१०) (लम्बग्रहणमधिकृत्य ) - भगवता प्रतिषिद्धं यत्नलम्बे-न कल्पते तदग्रहणं कुर्वता भगवतामाशाभङ्गः कृतो भ वति, तस्मिंश्चाज्ञाभङ्ग चतुर्गुरुकाः । अत्र परः प्राह वराहे बहुगतरो, चाणाभंगम्मि गुरुतरो किह णु । आणाए चिय चरणं, तब्भंगे किं न भग्गं तु ॥ ११८ ॥ अपराधे चारित्रातिचारे लघुतरो दण्डो भवद्भिः पूर्वे भणितः तथाहि - अचित्ते प्रलम्ब मासलघु, इह पुनराशाभङ्ग चतुर्गुरुकमिति गुरुतरो दण्डः कथं- कस्मात् तुरि ति वितर्के, अपि च श्रपराधे जीवोपघातो दृश्यते, तेन तत्र गुरुतरो दण्डा युक्तियुक्तः, श्राज्ञायां पुनर्नास्ति जीवोपघात इति लघुतर एवात्र भणितुमुचित इति । आचार्यः श्राह श्राज्ञायामेव भागवत्यां चरणं चारित्रं व्यवस्थिनम अनस्तद्भङ्गे तस्या आशाया भङ्गे किं तन्मूले उत्तरगुणादिकं वस्तु न भग्नम् अपि तु सर्वमपि भग्नमिति, अनाशायां गुरुतरो दण्डः ॥ उच्यत अस्यैवाचार्यस्य प्रसाधनार्थे दृष्टान्तमाहसोऊन् य घोसणयं अपरिहरंता विणासँ जह पत्ता । एवं अपरिहरंता, हियसव्वस्साउ संसारे ।। ११६ ।। राशा कारितां घोषणां श्रुत्वा घोषणायां च निवारितमधमपरिहरन्ती यथा व्यापारलक्षणं विनाशे प्राप्ता एवं तीर्थकरनिषिद्धं प्रलम्बग्रहणमपरिहरन्तो हुनसर्वस्वाः श्रपहृत संयमरूप सर्वसाराः संसार दुःखमवाप्नुवन्ति एषा “भद्र बाहुस्वामि” विरचिता गाथा । + अथाऽस्या एवं भाष्यकारो व्याख्यानं करोतिछप्पुरिसा मज्झपुरे, जो आसादेज्ज वे आजातो । दंडेमि कंडे, सुखे तु पुरभो जखववाय ।। १२० ।। मामिय परिहरंता, निद्दोसा सेसगा न निद्दोसा | जिण आणागमचारी, अदोस इयरे भवे दंडो ॥ १२१ ॥ "जहा केइ नरवई सो छहिं पुरिसेहिं श्रन्नतरे कजे तोसितो इमेणऽत्थेण घोसणं करेइ-इमे छप्पुरिसा । मज्झरिण इच्छाए विहरमाणा महाजणं श्रदिट्टपुत्र्या अणुवलद्धविभवनेवत्था श्रच्छेति । जो ते छिवइ वा पांडेइ वा मारे वातस्स उग्गं दंड करेमि पत्र घासणत्थं सोऊण ते पउरजवया य दंड भीता ते पुरिसे पयत्तेस वनरूवाईहिं विधेहिं श्रागमिऊण पीडापरिहारकयबुद्धी तेसिं छरणं पुरिमाणं पीडं परिहरति ते निद्दोसा । जे पुरा अणायारमंता न परिदरंति घोसहसाऽवराहदंडेय इंडिया | एस दितो । अयमत्थोवणश्रो - रायत्याणीया तित्थयरा, पुरस्थाणीश्रो लोगो, छप्पुरिसस्थाणीया छक्काया, घोसणाथाणीया छक्कायरक्खणपरूवणपरा छज्जीवनियादश्रो श्रागमा, विवाइत्था For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy