SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ (१३८) भाणा अभिधानराजेन्द्रः। भाणा सीया संघट्टणादी, पउरजणवयत्थाणीया साहू, बंडत्थाss-| अथ गाथाऽक्षरगमनिका-चाणक्यस्य भिक्षामटनः कापि णीनो संसारो, तत्थ जे पयत्तण छराई कायाणं सरूवं ग्रामे भक्तस्यादानं; भिक्षा न लब्धेत्ययः । तत आशास्थापनारक्खणे वायं च भागमऊण जहुर्तावहीए पीडं परिहरंति निमित्तमयं लेखः प्रेषितः-'अम्ब छ वंसबह' त्ति अामान् ते. कम्मबंधदंडेणं न दंडिज्जंति, इयरे पुण संसारे पुणो छित्त्वा वंशानां वृत्तिः कर्तव्या ततो गवेषणे कृते प्रामेण पुणो सारीरमाणसेहिं दुक्खसयसहस्सेहिं दंडिजति त्ति । च पथिदर्शिते अन्यदादिष्टं मया, अन्यदेव च भवद्भिः अथाऽक्षरगमनिका-पटपुरुषा मम पुरे वर्तन्ते यस्तानजा कृतमित्युपालभ्य तैः पुरुषैः वृत्ति कारयित्वा सबालवृद्धस्य मन्नपि पाशातयेत् तमहं दण्डयाम्यकाण्डे-काले शृण्वन्तु प्रामस्य दहनं कृतम् । एष दृष्टान्तः। पतत्पीराः-पुरवासिनो जनपदाश्च-ग्रामवासिनो लोका, अर्थोपनयस्त्वेवम्इति, राक्षा कारिता घोषणां श्रुत्वा तान् पुरूषानागम्योप- एगमरणं तु लोए, आणति उत्तरे अणंताई। लक्ष्य परिहरन्तः सन्तो निषाः शेषाः पुनये पीडां न अपराहरक्खणडा, तेणाऽऽणा उत्तरे बलिया ॥३५॥ परिहरन्ति ते न निदोषा इति दण्डिताः। एवमत्रापि जिना लोके आज्ञाया अतिचारे-अतिक्रमे एकमेव मरणमवाप्यया यः षटकायानामागमः-परिक्षानं तत्पूर्वकचारिण: ते, लोकोत्तरे पुनराक्षाया अतिचारे अनन्तानि जन्ममरणासंयमाध्वगामिनः सन्तोऽदोषाः, इतरेषां भव-संसार शा नि प्राप्यन्ते तेन कारणेन अपराधरक्षणार्थ लोकोत्तरे श्रारीरमानसिकदुःखलक्षणो दण्डः । गतमाशाद्वारम् । वृ०१ का बलीयसी । वृ० १ उ० ३ प्रक०। (पाशाभ सति दराडे उ०२ प्रक० । नि० चूछ। दृष्टान्तः 'असक्झाइय' शब्दे प्रथमभागे ८२७ पृष्ठे मतः) ( अपराधपदमधिकृत्याऽपि उक्तम् ) (पाशाभङ्गस्य दुःखकारणत्वम् )अपराधपंद वर्तमानस्तीर्थकृतामाज्ञाभकं करोति तत्र चतु- ता जत्थ दुक्ख विक्खिण्णं, एगंतसुहपावणं । गुरुरिति । वृ० १ उ०२ प्रक० । सा आणा नो खंडेजा , प्राणाभंगे को ? सुहो अत्र नोदकः प्राह ॥१॥ महा० ४ अ० प्रवराहे लहुगयरो, किं णु हु प्राणाए गुरुतरो दंडो। (११) (आशारहितस्य चारित्रमपि न भवति)आणाए चिय चरणं, तब्भंगे किं न भग्गं तु ॥३५१|| दुप्पसहं तं चरणं, जं भणियं भगवया इहं खेत्ते । जघन्य अपरिगृहीते वा तिष्ठति प्राजापत्यपरिगृहीतं ज प्राणाजुत्ताणमिणं, न होइ अहुणो त्ति वामोहो ॥५७॥ धन्यमसंनिहितम प्रतिसवित उभयत्रापि चतुर्लघु, एवं दर्श०४ तत्व । (गाथार्थः - दुष्पसह ' शब्दे चतुर्थभागे स्थानतः प्रतिसेवनन यश्चापराधे लघुकतरो दण्ड उक्त दयिष्यते) पाशाभा चतुर्गुरुकमित्यतः 'किमि' ति परिप्रश्ने, 'नुरि' ति ( तीर्थकराऽऽज्ञानिन्दकस्य निन्दा)वितर्के, 'हुरि' ति गुर्वागन्त्रणे, किमवं भगवदाक्षायां भझायां गुरुतरो दण्डो दीयत । सूरिराह-प्राशयैव चरण व्यवास्थतं प्रतिक्षणोत्पादविनाशयोगि, तस्य भङ्ग कृत सति किं न भग्नं; चरणस्य सर्वमपि भग्नम स्थिरैकमध्यक्षमपीक्षमाणः । वेति भावः । अपि च-लौकिका अभ्यासाभङ्गे गुरुतरं दण्डं- जिन! त्वदाज्ञामवमन्यते यः, प्रवर्तयन्ति। स वातकी नाथ ! पिशाचकी वा ॥२१॥ तथा चाऽत्र पूर्वोद्दिष्ट मौर्यदृष्टान्तमाह त्वदाज्ञा (श्रा सामस्त्येनानन्तधर्माविशिष्टतया झायन्तेऽवभत्तमदाणमडंते, अणवट्ठाणवं अंबच्छेत्तु वंसवती। । बुद्धयन्ते जीवादयः पदार्था यया सा पाशा-भागमः; शासन गविसणपहदरिसिए, पुरिसवइबालडहणं च ॥ ३५२ ॥ | तवाऽशा त्वदाशा तां त्वदाशां) भवत्प्रणीत"स्याद्वादमुद्रां," "पाडलिपुत्ते नयरे चंदगुत्तो गया, सो य मोरपोसगपुत्तो यः-कश्चिदविवकी अवमन्यते-अवजानाति (जात्यपेक्षमकत्ति ज खत्तिया अभिजागति ते तस्स आणं परिभवति । वचनमवशया वा) स पुरुषपशुः वानकी, पिशाचकी वा। चाणकस्स चिंता जाया, प्राणाहीणे करिसो राया। तम्हा स्या। ('अस्य विशेषतः व्याख्यानम् 'अणगंतवाय' श ब्द प्रथमभाग ४२५ पृष्ठ गतम् ।) (तीर्थकराझारहितजम्हा एयरस श्राणाभिक्खा भवइ तहा करेमि त्ति तस्स य चाणकरस कप्पडियत्त भिक्खं अइंतस्स एगमि गामे धर्मस्य फलाऽफलत्वविचारः 'आणाखण्डण' शब्द स्मिन्नेव भागे वक्ष्यते) भत्तं न लद्धं तत्थ य गामे बहुधे बा, वं सा य अस्थि । तेउं (जिनाऽऽशास्थित्यवधिश्च )तस्स गामस्स पडिनिविटेग आणावणानिमित्तं इमेरिसो लहा पेसिओ-आम्रान् छित्त्वा बंशानां वृत्तिः शीघ्र कार्यते से भयवं! केवइयं कालं जाव पस प्राणा पवेइमा?, गोसार्ह गामअगहिं दुलि हयं ति काउं वंस छत्तुं अंबाण यमा ! जाव णं महायसे महासत्ते महाणुभागे सिरिप्पभे वई कया गवेसावियं चाणक्केणेक्किक्कयं तो तत्थागंतूग अणगारे । से भय ! केवइएणं कालणं से सिरिप्पभे अणगरे उवालजा भे गामेयगा एन बंसगा राहगादिसु उपउज्जान भवेजा । गोयमा ! ? होही दुरंतपंतलक्षणे अदब्बे रोद्दे कीस भे छिन्नति दसियं लहवीरियं अन्नं दिटुं, अन्नं चव करह ति. तश्रा पुरिसहिं अधासिरहिं वयं काउं सो चंडे उग्गे पयंडदंडे निम्मिरे निकिवे निग्घिणे नितिमे गामो सम्बो दहो। करयरपावमई अगारिए मिच्छट्ठिी "ककी" नाम रायाणो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy