SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ भाणा अभिधानराजेन्द्रः। भारतीए भणियं तेणाऽऽयरिएणं जहा इच्छायारणं न कप्पइ महाभागासं साहणं साहुणीणं सत्तावीसं सहस्साइं थंडतित्थयत्तं गंतुं सुविहियाणं ता जाव णं बोलेइ जत्तं ताव लाणं सन्चदंसीहिं पन्नत्ताई ते य सुप्रोवउत्तेहिं विसोहिगं अहं तुम्हे चंदप्पहं वंदावहामि, अन्नं च जत्ताए गएहिं ज्जंति ण उप अनोवउत्तेहिं ता किमयं सुमासुधीर असंजमे पडिजइ ,एपणं कारणेणं तित्थयत्ता पडिसेहिजइ । अण्णोवउत्तेहिं गम्मइ इच्छायारणं उवोगं देहि अनं तो तेहिं भणियं-जहा भयवं! केरिसश्रो णं तित्थय- इणमो सुत्तत्थं । किं तुम्हाणं वि समरिओ भवेजा। जं सारं ताए गच्छमाणाणं असंजमो भवइ, सो पुण इच्छा- सव्वपरमतत्ताणं जहा एगो वेदिये पाणी एगं सयमेव । यारेणं विइजवारपरिसंउलावेज्जा बहुजणेणं वाउलगो हत्थेण वा पाएण वा अन्नयरेण वा सलागाइअहिगरणभन्निहिसि ताहे गोयमा ! चिंतणं तेणं पायरिएणं जहा भूप्रो चरणजाएणं जेणं कई संघट्टावेजा पासघट्टियं वा णं मम वइक्कमिय निच्छयो एए गच्छिहिंति तेणं तु- अपरं समणुजाणेजा से णं तकम्मं जया उदिणं भवेजा तया मए समयं च उत्तरेहिं चयंति अह अन्नया सुबई मण- जहा उच्छुखंडाई जंते तहा निपीडिजमायो छम्मासेणं सा संधीरेउ णं चव भणियं तेणं आयरिएणं-जहा णं खवेजा, एवं गाढे दुवालसेहिं संवच्छरेहिं तं कम्मं वेदेजा, तुम्मे किंचि वि सुत्तत्थं बियाणह णच्चियाण तारि एवं आगाढपरियावणे वाससहस्सं, गाढपरियावणे दसवासतित्थजत्ताए गच्छमाणाणं असंजमं भवइ । तारिस सय- सहस्सं, एवं आगाढकिलावणे वासलक्खं, गाढकिलावणे मेव वा बियाणह किंचि एत्थ बहुविलंबिएणं अन्नं च चिं दसवासलक्खाई, उद्दवणे वासकोडी. एवं तेइंदियाइसुं पि दियं तम्हेहिं पि संसारसहावजीवाइपयत्थं तत्थं वा प्रह- मेयं ता एवं च वियाणमाणो मा तुम्हे मुज्झह त्ति । एवं च एणया बहुउवाएहिं णं विणिवारितस्स वि तस्साऽऽयरि- गोयमा! सुत्ताणुसारेणं सारयंतस्सवि तस्साऽऽयरियस्स यस्स मनए चेव । तं साहुणो णं कुटेणं कयं तेणं परिए ते महापावकम्मे गमगमहल फलेणं हल्लाहलीभृएणं तं तित्थयत्ताए तेसिं च गच्छमाणाणं कत्थइ णेसणं कत्थइ | आयरियाणं असेसपावकम्मदुक्खविमोयगे णो बहुहरियकायसंघट्टणं कत्थइ वीयकमणं कत्थइ पिवीलिया- | कम्मट्ठदुक्खविमोयगे णो बहु मन्नंति ताहे गोयमा! मुदीणं तसाणं संघट्टपणं परितारणोद्दवणाई संभवं कत्थइ | णियंतेणाऽऽयरिएणं जहा निच्छियो उम्मग्गपट्ठिए सबवि इट्टपडिक्कमणं कत्थइ ण कीरिए चव वाउकाइयं पगारहिं चेव इमे पावमई दुट्ठसीसे ता किमहमहमिमेसि सज्झायं कत्थइ ण संपडिलेहेजा मत्तभंडोवगरणस्स वि- पट्ठीए लल्लीवागरणं करेमाणो अणुगच्छमाणोय सुक्खाए हीए उभयकालं पेहपक्खेजा ण पडिलेहणपडणं किं ब- गयजलाए णदीए उवुज्झए गच्छदसदुवारेहिं । अयं तु हुणा गोयमा! कित्तियं भन्निहियं अट्ठारसएह सीलंग- तावाऽऽयहियमेवाऽणुचिट्टेमो किमजपक्खएणं सुगृहं तणासहस्साणं सत्तरस्स वि सहस्साणं संजमस्स दुवालसवि- वि पुत्तपम्भरेणं थेवमवि किं वि परित्ताणं भवेजा अपरइस्स गं सब्भितरवाहिरस्स तवस्स .जाव गं खंताई। कमेणं चेव आगजुत्ततवसंजमाणद्राणेणं भवोयही तरेयअहिंसालक्खणस्स वयस्स दसविहसहस्साऽणगारधम्मस्स वो एस उण तित्थयराऽऽएसो, जहाजत्थेकेकपयं चेव सुबहुएणं पिकालेणं थिरपडिचिएण "अप्पहियं कायव्वं, जइ सक्का परहियं च पयरेजा। बालसंगमहासुयक्खंधणं बहुभंगसयं संघतणाए दुक्ख- अत्तहिय-परहियाणं, अत्तहिये चव कायब्वं ॥१॥" निरइयारं परिवालिऊणं । जे एयं च सव्वं जहा भणियं अन्नं चनिरइयारमगुंटेयंति एवं संभारिऊण चिंतियं तेण गच्छा- "जइ एते तवसंजम-किरियं अणुपालियं होंति तो । हिवाणा जहा णं मे विप्परुक्खेणं ते दुसीसे मझं श्र- एएसिं ववसेयं, होइ जेहि ण करेहिति ॥१॥" णाभोगमविणएणं सुबहुं असंजमं काहेति । तं च सध - 1 तो एएसिं चेव दुग्गइगमणमणुत्तरं हविजा । नवरं मपच्छंतियं होही। जो णं हं तेसिं गुरू ताहं तेसिं पट्टिए तहा वि मम गच्छो समप्पिनो गच्छाहिबई अहयं भगंतणं पडिजागरामि जणाहमित्थपए पायच्छित्तेणं णो णामि । अन्नं च जे तित्थयरहिं भगवंतेहिं छत्तीसं पायसंवजेजत्ति वियप्पिऊणं गो सो आयरिश्रो तेसिं प?ए रियगणे समाइडे । तेसिं तु ग्रह ये एक्कमविणाइक्कमामि । जावण दिडे तेणं असमंजमेणं गच्छमाणं ताहे गोयमा! जह वि पाणोवरमं भवेजा जंवाऽऽगमे इहपरलोगविरुद्धं तं सुमहरमंजुलालावणं भणियं तेणं गच्छाहिवइणा जह भो! | णाऽऽयरामि, ण कारयामि, न कजमार्ण समणुजाणामि। भो! उत्तमकुलनिम्मलवंसविसणा! असुगयसुग्गहमहा- तमेरिसगुणजुत्तस्सऽवि जइ भणियं ण कति ताहमिमेसि सत्ता ! साहूउ पड़ियनाणं पंचमहब्वयाहिया ! ते गुणं वेसग्गहणा उद्दालेमि एवं समए पन्नत्ती, जहा जे केई साहू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy