SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ भाजीव अभिधानराजेन्द्रः। श्राजीव साधुभितार्थमटन् ब्राह्म पग्रेड प्रविष्टः मन् नस्य पुत्र हो- ग्रहादिपरिग्रहः, नथा देवकुलदशनं युद्धगंदेश चामुण्डानमादाक्रयाः कुर्वागा दृष्टा नदभिमुख प्रति म्बजानिप्र- तिमाप्रणमनं, भापापनयनं प्रतिमल्ल हानाय नथा तथा कटनाय जल्पनि- होमादिक्रयाणामवितथकरण एप एव | वचनढी कनं दण्डादिकाः धगंगापातरछुप्ताङ्कयुद्धः भृतयः, पुत्रो ज्ञायत-यथा धात्रियस्य पुत्र इति । याद घा-डांपत एतान् गुणान गृह प्रविष्टः रून् तत्पुत्रभ्य प्रशंसात. तथा पप सम्यग् गुरुकुल इति ज्ञायत । अयवा-सूचयनि-एप नव च सांत तन शाय-यपाऽपि साधुमल्ल इत्यादि प्राग्वत् । पुत्र श्रात्मन श्राचार्यगुणान् नती नियमादप महाना कर्म-शिल्पकागजीवनमाचारगे भविष्यतीति । नन एवमुक्ने स ब्राह्मगा वदनि कतरि पोयणा-क्खवत्थुबहुवित्थरेमु एमेव । साधो! त्वमवश्यं ब्रह्म गायनन्थं मादीनामविन कम्मेसु य सिप्पेसु य, सम्ममसम्मेसु सू इयर ॥४४२।। थत्यं जानासि . साघुश्च मौननाऽयनिष्ठते. पथ सूच कर्मसु, शिलाषु च एवमव-कुलादावियापजीवनं वक्तव्यम् , या स्वजातिप्रकटनम् . अत्र च अनेक दंपाः, नथाहि-य कथमित्याह- कतरि' कर्मणां शिल्पानांच विधायक, उपदि स ब्राह्मगो भद्रकम्ताहि स्वजानिपक्षपानाप्रभूतमाहारा लक्षणमेद्विधायके च गिजादौ, सप्तमी चात्र षष्ठयर्थे, दिकं दापयांत । तदपि च जान्यपजीवनानामामान भग ततोऽयमर्थ:-कर्तुः कारापकम्य च प्रयोजनापक्षेषु भूमिविचता प्रापिद्धम . अथ प्रान्तस्तर्हि भ्राऽयं पापामा लखनादियोजननिमित्तं ध्रियमागपु हलादिषु वस्तुपु सूत्र ब्राह्मण्यं पांग्त्यक्तामात विचिन्त्य स्वगृहांनष्काशनादि क चात्र विभक्तिलाप आर्ष वात् । बहुविस्तारषु-प्रभूतषु नानागात , असूचया तु जात्या जीवनं पृाऽपृष्णा चा श्राहा विधेषु च रूम्यक असम्यगिति वा प्राच्यमानपु शामनानि राद्यर्थ स्वजानि प्रकटयति- यथा- 'अहं ब्राह्मगा' इति , अशोभनानीति वा कथ्यमानेषु यदात्मनि कमाण शिल्प या तत्राऽप्यनन्तगेला एव दोपपः. एवं क्षत्रियाऽदिजानिध्यपि. कौशलज्ञापन तत्तयोरुपजीवनम् . इयमत्र भावना भिक्षार्थ प्रप्रविष्टापि, एवं गुलादिष्यपि भावनीयम् । वि०। प्रय० । विष्टः सन् माधुः कृष्पादः कर्तुः कारापकस्य या नत्प्रयोजएतदेय किचिद् व्यक्तीकुर्वन्नाह नपक्षीयानि नानारूपाणि हलादीनि बहनि घातनि तानि सम्ममसम्मा किरिया, अणण ऊणाहिया च विवरीया।। दृष्टवा आत्मनः कर्मणि शिल्प वा कौशलज्ञापनाय शोभनासमिहामंताहुयट्ठा-ण जागक.ले य घे.साई ॥४४०॥ म्यशाधनानाति चा यत् वक्ति तन्कमांशल्पयागजीवनप । साधुक्षिाटन वाचत् ब्राह्मग,गृहे प्रायटः सन् तस्य श्रान न च प्रकाागा काश लज्ञापनं. सूचा स्फूटबचनन च कीपु हामाऽऽविक्रियाः कुर्वाणं दृष्टा पितरं स्वजाति- शलकथनम् अमूचा । पि. नि. चू। प्रकटनाय जल्गंत अनेन तव पुत्रण सम्पक असम्यग्या श्राजीविकोपराडग्रहण दोषाः । सूत्रमहोमादिका क्रिया कृता, नत्राऽसम्पक विधा, नद्यथा-यूगा, जे भिक्खु आजीवियं पिंडं मुंजइ भुजंतं वा साइजइ॥६२॥ अधिका, विपरीता वा । सम्यक सामधादीन् घोपादश्व जातिमातिभाव उवजीवात त्ति श्राजीवणपिडा। यथावस्थितानाश्रित्य तत्र समिधः-अश्वशादिवृक्षागां प्रांत गाहाशाखाखण्डान, मन्त्रा:-प्रणवाभृतिका अक्षरपद्धतयः, जे भिक्खू जीवपिंडं, गेएटेज सयं तु अहवाँ सातिजे । पाहातः अग्नी घृतादेः प्रक्षेपः, स्थानम्-उत्कुटादि, यागः अश्वमेधादिः, काल:-प्रभातादिः, घोषाः उदात्तादयः, श्रा सो अण प्रणवत्थं. मिच्छत्तविराहणं पाये ॥ १४८ ।। दिशब्दात्-हस्वनीघादिधर्मपरिग्रहः, एवं चनं स साधु स्वय हराहात, अराग वा गराहायांत , अणुजागाति था, ब्राह्मण जानाति । तथा च सति भद्र, प्रान्ते वा पूर्ववत् दोपा तम्स अागादिया य दोपा. चउलहुं च पाच्छत्तं । निक बलव्याः । उक्लं जातरुपजीवनम् । चू०१३ उ०। श्राजीवति. कतरि अच् । श्राजीवनकारिणि, कांजीवनृगजीव इत्यादौ तु श्राजीव श्रण उप० स० इति अथ कुलाद्यपजीवनमाह भदः । यात्रा । कुशोलभेद. प्रव. २ द्वार । व्य० । श्राउग्गाइकुलेसु वि एवा-मेव गणिमण्डलप्पोसाइ। जीवनम् - उपजीवन जाति कुल गणशिल्पादिना करोतीति । देउलदरिसणभासा-उवण यणे दंडमाईया ।। ४४१॥ । दर्श०४ तत्त्व। एवंमव-जात्यादिव कुलादिष्यपि उग्रादिषजीवनमयगन्त स च पञ्चविधःव्यम् , यथा कोऽपि साधुरुग्रकुल भिक्षार्थ प्रविपत्तत्र च पंचविहे भाजीपे पएणते, जहा-जाइआजीने, कुलाऽऽतत्पुत्रं पदानीन् यथावदारक्षककर्मसु नियुतानं दृष्टा | जीये, कम्माऽऽजीवे, सिप्पाऽऽजी , लिंगाऽऽजीवे । तपितरमाह-योऽयं त' तव पुत्रोऽनवदितोऽपि यथायोग पदानीनां नियोजननायकुले सम्भूत इति । ततः स जाना (सूत्र-४०७) स्पं.ऽपि साधुरुग्रकुलसमुत्पन्न इति, इदं तु सूचया स्व कुशी लभ, व्य०। कुलप्रकाशनम् , यदा तु फुट वा चप स्व कुलमाचदयनि (अस्य सप्त मेदाः)यथाहमुग्रकुलो भागकुल इत्यादि । तदा अचूचया प्रकटने जाती कुले गणे या, कम्मे सिप्पे तये सुए चेत्र । पां भद्रनान्तत्वे पूनानुसारेण दोषा वक्तव्याः । तथा सत्तविहं आजीवं, उबजीयइ जो कुसीलो उ ॥२५३॥ 'गग-गणविपय मण्डलप्रवेशादि इहाङ्कखलकेप्रचिटस्थकस्य । जानिर्मातृकी. कुल पैतृकं. गगा मल्लगरादिः, कर्म-अनामल्लम्य यल्लभ्यं भूखण्डं तन्मएडलं तत्र वर्तमानस्य प्रति- चार्यकम् , श्राचार्योपदेशजं शिल्पम् । तपः-श्रुत, प्रतीने । एवं इन्द्धिनो मल्लस्य विवोधाय यः प्रवशस्तदादिशब्दात्-ग्रीवा-। सप्तविधम् श्राजीवं य उपजीयांत-जीयनार्थमाश्रयति, त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy