SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्राचंदमुग्यि अभिधानराजेन्द्रः। श्राजीव भाचंदमूरिय-श्राचन्द्रसूर्य-न। यावश्चन्द्रसूरयों तार्थाद अाजीवमेयं तु अवुज्झमाणो, त्यर्थे. पञ्चा। पुणो पुणो विपरियासुर्वेति ॥ १२ ॥ श्राचन्दसूरियं तह, होइ इमा सुप्पति? त्ति ॥३४॥ श्राजीवम-आजीविकाम् । श्रात्मवर्तनापायं कुर्वाणः पुनः श्राचन्द्रसूर्य-चन्द्रसूरयों यावत्नावद् भवतु-अम्तु. इयम् पुनः संसारकान्तारे विपराम-जन्मजरामग्ण, रोगशोकोअधिकृता सुप्रतिष्ठा-शाभनावस्थानम् । पञ्चा०८ बिवः । पद्यम उपैति-गच्छति नदुनरणायाभ्युद्यना वा तत्रैव श्राचेलक आचेलक्य-त्रि०। न विद्यत चलं-वस्त्रं यस्य सः- निमजतीत्ययं विपर्यासः । सूत्र. १ श्रु. १३ १० । अवेलकस्तस्य भाव आचेलक्यम् । विगतवरत्वे, कल्प श्राजीवन-जातिकुलगकर्मशिलानां मृहस्थममानाभि१ अधि०१क्षण । तदात्मके कामेदे च । अांचलक्यधम्मो धानत उपजीवनम्-श्राजीवाः। उत्पादनाशेषविशषे . पपेतत्वादाचेलक्यः । चारित्रलक्षण धम्म च । पुं० । "श्रा- ञ्चा० १३ विव० । जात्यादिकथनाद् आजीवनम् आजीवः । चेलका धम्मा, पुरिमस्स य पच्छिमस्स य जिएस्स"॥१॥ ग०१अधिक। पश्चा० १७ बिब० । (भदादिबहुबक्तव्यता 'अंचल (ग)' शब्दे श्राजीवस्य भदादिकमाजीवपिण्डदोषस्य स्वरूपादिकञ्चप्रथमभागे गता) जाई-कुल-गणकम्मे , सिप्पे आजीवणा उ पंचविहा। भाच.क्ख-प.चोक्ष-पुं० । अष्टमे पिशाचनिकाये, प्रशा० सूयाएँ असूयाए, व अप्पाणं कहेहि एकेके ॥४३७॥ १ पद। श्राजीवना पञ्चविधा , तद्यथा-जातिविषया; जातिमाआजम्म-जन्मन-श्रव्य० । यादजीवमित्यर्थे, " वसिज्ज जीवनी करावीत्यर्थः , एवं-कुलविण्या, गणविषया. कर्मतत्थ आजम्म, गोयमा! संजए मुगी"॥७॥ श्राजन्म-जी- विषया,शिल्पयिषया च । सा चाजीवना एकस्मिन् भेविनकालमभिव्याप्य; यावज्जीवमित्यर्थः । ग०१ अधिक। दे द्विधा , तद्यथा-सूत्र या धान्यानं कथयति । असूबअाज (य) जीभाव-अ.जवजवीभाव-पुं० । पुनः पुन- याच, तत्र सूचा-वचनभििवशपण कथनम्, प्रसूचा स्फुगमनागमने, " श्रारंभसत्ता पकरति संग" ( सूत्र ६० + )|| टवचनेन । संगाध पुनरपि संसार-श्राजवंजलीभावरूपः । श्राचा० १ तत्र जात्यादीनां लक्षणमाहश्रु० १ ० ७ उ० । " एस मरणा पमुच्चाई" ( सूत्र-१११४)| जाई कुले विभासा, गणो उ मल्लाइ कम्म किसिमाई। मरणाद्-श्रायुःक्षयलक्षणान्मुच्यते श्रायुषो बन्धनाभावात् , तू गादि सिप्पणाव-जगं च कम्मे य अा.वज ॥ ४३८॥ यदि वा-आजवजवीभावात् , श्राचिमरणाद्वा स एव सं. जानि कुले विभापा-विविध भाप कार्य,नश्चैवम्- जानिःसारी मरणं तस्मात्प्रमुच्यते । आचा०१ श्रु० ३ १०२ उ०। ब्राह्मपादिका कुलम्-उग्रादि । अथवा-मातृसमुन्था जातिः, भाजा (या) इ-अ.जाति-स्त्री० । श्रा-जन् तिन् । श्रा पितृसमुन्थं कुलम् । गरगो-मल्लादिवृन्दम् । कर्म-कृष्यादि, जननमाजातिः । स्था० १० ठा० ३ उ० । "पाइराणाss- शिल्पं-तूर्गादि: तू गेनसीवनमभूति । अथवा-श्रनायकम्जाइ"॥७४॥ आजायन्ते तस्यामित्याजातिः । आचा. अप्रीत्युत्पादक कर्म , इतरनु श्राव के प्रत्युत्पादकं शि१ श्रु० १०१ उ० । ( कतिविधा सा श्राजातिः इति रूपम् , अन्य स्वाहुः-अनाचार्योपदिष्ट कर्म, श्राचा थोपदिएं 'आयारंम' शब्देऽस्मिन्नेव भाग वक्ष्यत ।) श्राजनन, तु शिक्षामिति । पि(तत्र जातिलक्ष गम्त व्यवस्था च'जाई' जन्मान, " लाडयित्या तृणेनापि, संवादान्मतिपूर्वकम् । शब्दे चतुर्थे भागे दर्शयिध्यत।) (कुललक्षणम् , तद्भेदाः, एकविंशतिमाजातीः, पापयोनिषु जायते" ॥१॥ " सा- लव्यवस्था च 'कुल' शब्द तृतीयभाग वक्ष्यते ।) (पाचय ऽनृतं बदन पाशै-ध्यत बारुणैर्भृशम् । विवशः शतमा दिजिना भगवान् प्रथमम् उग्र-भोग-राजन्य-क्षत्रियलक्षणाजाती-स्तस्मात् साक्ष्ये बदतम् " ॥ १ ॥ इति च मनुः । नि चत्वारि कुलानि स्थापितवान् इति 'उसभ (ह) शब्देवाच । आजननमाजातिः । सम्मूर्छनग पपाततो जन्म । स्मिन्नेव भाग दर्शयिष्यते।) ( कुलकर्ताराऽन्येऽपि सम्तीस्था०१० ठा०३ उ०। श्राजातिः-ततश्च्युतस्य मनुष्य जन्म । 'कुलगर' शब्दे तृतीयभाग विस्तरतो दर्शयिष्यते ।) स्था०८ ठा०३ उ० । आजायन्ते तस्यामित्याजातिः, सा (गण लक्षणम् , तद्व्यवस्था च 'गण' शब्दे तृतीयमागे दर्शअपि चतुर्दा-व्यतिरिका, मनुष्यादिजातिः, भावाऽऽजाति- यिष्यते ।) (कर्मलक्षणम् , तद्विस्तरश्च 'कम्म' शब्द ३ भागे स्तु.बानाद्याचारप्रसूतिरयमेव ग्रन्थ इति । श्राचा० १ थु० दर्शयिष्यते । तत् प्रकृतयश्च 'कम्मपवडि' शब्दे तम्मिन्नव ३ १०१ उ०। भाग दर्शिता भविष्यन्ति ।) (शिल्लक्षणम् . तस्य पञ्च आयाति-स्त्री०। प्रागतो, आजाति-जन्म । श्रायातिः-श्रा- मनभदाः, पुनस्तपां प्रत्यकं विंशतिः विंशतिः भेदाः सन्तीगतिः । स्था० ३ ठा० ३ उ० । आयातिः-गर्भानिष्क्रमः । ति प्रतिपादनम् 'सिप' शब्द्ध सप्तमभागे यक्ष्यते ।) शि. स्था०२ठा०३ उ०।। ल्पशनभेदाः कालनिधी विस्तरतः 'भरह' शब्द षष्ठे भागे प्राजीव-आजीव-पुं० । आजीवनमाजीवः । भावे घञ्। जी. दर्शयिष्यते।) बिकायाम् , प्रक०६७ द्वार । श्राजीवनाथमालम्बने, याच। तत्र यथा साधुः सूचया स्वजातिप्रकटनाज्जातिमुपजीश्रा-समन्ताज्जीवन्त्यनेनेति श्राजीवः। अर्थनिवय, सूत्र पति तथा दर्शयति१७०१३ अ०। श्राजीविकायाम् , व्य०१उ०। श्रात्म होमायत्रितहकरणे , नजइ जह सोत्तियस्स पुत्तोत्ति । धनोपाय, सूत्र०१ श्रु०१३ ० । वाच०। वसिमो वेस गुरुकुले, प्र.यरियगुणे व सूएइ ॥ ४३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy