________________
भाजीव अभिधानराजेन्द्रः।
आजीवियभय यथा-जाति कुलं वात्मीयं लोकेभ्यः कथयति । येन जाति-आजीववित्तिया-आजीववृतिता-स्त्री० । जातिकुलगणकपूज्यनया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति,
मशिल्पानामाजीवनमाजीवस्तेन वृत्तिस्तदभाव आजीव
matam अमयैव चुन्या मलगणादिभ्यो गणेभ्यो गणविद्याकुशलत्वं
त्तिता । जात्याचाजीवनेनात्मपालनायाम,“जा य आजीकर्मशिल्पकुशलभ्यः कर्मशिल्पकौशलं कथयति । तपसः
ववित्तिया"॥६+॥ इयं चानाचरिता । दश० ३ १०। उपजीवना तपः कन्या क्षपकोऽहमिति जनेभ्यः कथयति
माजीवि(न)-आजीविन-पुं। गोशालकशिष्ये, उपा०१०। भुतोपजीवना बहुश्रुतोऽहमिति सः कुशीलः । व्य० १ उ० (कुशीलानां बहवो भेदाः ते च 'कुसील' शब्बे तृतीय
भाजीविय-आजीविक-पुं । नाग्न्यधारिणि पाखण्डिविशेष, भागे विस्तरता पक्ष्यते । आजीवस्य प्रायश्चित्तं च तत्रैव ।)
विवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीश्रमणभेदे च । ये गोशालकमतमनुसरन्ति भण्यन्त ते तु
न्याजीवति , भ०१श०२०।श्रमणभेदे, प्राचा०२ श्रु० माजीवकाः इति । एते ऽपि लोके श्रमणा इति व्यपदिश्यन्त
२चू० १ १०१ उ० । स्था०।तेच गोशलकशिष्याः (स्था। इति । प्रव० ६४ द्वार।
४ ठा०२ उ० । उपा०) गोशालकप्रवर्तिता आजीविकाः
पाखण्डिनः। नं० । "आजीवियाणं' (सूत्र-२५४) पाखण्डिआजीवग-आजीवक-पुं०। प्रा-जीव-कर्त्तरि एखुल् । श्रा
विशेषाणां नागम्यधारिणां, गोसालकशिघ्याणामित्यम्ये । जीवनकर्तरि । वाच। श्रमणभेदे, । प्रव० १५ द्वार। प्राचा प्राजीवन्ति वा ये अविवेकिलोकतो लब्धिपूजाख्यात्याप्राजीवग-पुं० । श्रा-समन्ताज्जीवन्स्यनेनेत्याजीवः-अर्थ- दिभिस्तपश्चरणादीनि ते आजिविकास्तित्वेना जीविका अनिचयस्तं गच्छति-आश्रयत्यसौ-श्राजीवगः । अर्थमदे,सूत्र०
तस्तेषाम् भ० १श०२ उ० । "आजीवगं चव चउत्थमाहु, से पंडिए उत्तमपोग्गले से" आजीविकाः-निहवा अनाराधकाः तेषामुपपत्तिगतिस्थि॥ १५ ॥ श्रा-समन्ताज्जीवन्त्यनेनेत्याजीवोऽर्थनिचयस्तं ग-- तयो यथाछत्याश्रयत्यसौ आवाजीगः-अर्थमदस्तं च चतुर्थ नामयेत् |
से जे इमे गामागरजाव सन्निवेसेसु श्राजीवका भवंति। शब्दाच्छषानपि मदानामयेत् तनामनाचासौ पण्डितः-- नत्ववेत्ता भवति । सूत्र०१ श्रु०१३ अ०।
| तं जहा-दुघरंतरिया तिघरंतरिया सत्तधरंतरिया उप्पआजीवण-आजीवन-न० । श्राजीवत्यनेन, करणे ल्युट् ।
लवेंटिया घरसमुदाणिया विज्जुअंतरिया उट्टिया समणा, वृत्त्युपाये, भावे ल्युट । वृत्यर्थमुपायग्रहणे, वाच । जात्या
तेणं एयारूवेणं बिहारेणं विहरमाणे वहूइं परियायं पाउधाजीवननोत्पादित आहारशय्यादिके, “वणीमगाऽऽजीव
णित्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे णनिकाए" ॥ १६४ +॥ आजीवनं यदाहारशय्यादिकं जा- देवत्ताए उववत्तारो भवति । तेहिं तेसिं गती वावीसं सात्याद्याजीवनेनोत्पादितम् । व्य० ३ उ०।
गरोवमाई ठिती, अणाराहका सेसं तं चेव ॥ १७ ॥ आजीवणा-आजीवना-स्त्री० । परोपजीवने , दर्श०१ तत्त्व ।
(सूत्र-४१४) आजीवणापिंड-आजीवनापिएड-पुं०। उत्पादनादोषविशेष
आजीविका-गोशालकमतानुवर्तिनः, 'दुघरंतरिय' क्तिस्पृष्ट जातिकुलगण कर्मशिल्पैरात्मनो गृहस्थस्य च तु-| एकत्र गृहे भिक्षां गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिल्यरूपताख्यापनेन लब्धजीवनापिण्ड , जीत।
क्रम्य पुनर्भिक्षां गृह्णन्ति;न निरन्तरमेकान्तरं वा ते द्विगृहाआजीवणाभय-आजीवनाभय-न० । आजीवना-परोपजी
तरिकाः के गृह अन्तरं भिक्षाग्रहणे येषामस्ति ते द्विगृहावनं सैव भयम् श्राजीवनाभयम् । भयभेदे , यथा राजामा- तरिकाः इति निर्वचनम् । एवं त्रिगृहान्तरिकाः सप्तगृहात्यादिपदातिश्राजीवनाभयात्संग्रामादौ मरणमध्यवस्यति । तरिकाश्च 'उपलटियत्ति-उत्पलवृन्तानि नियमविशेषात् दर्श० १ तत्व ।
ग्राह्यतया भैक्षत्वन येषां सन्ति ते उत्पल वृन्तिकाः । 'घरसमुभाजीवदिटुंत-आजीवदृष्टान्त-पुं० । प्रा-सकलजगदाभि- दाणिय'त्ति-गृहसमुदान-प्रतिगृहं भिक्षाया येषां ग्राह्यतयाव्याप्य जीवानां यो दृष्टान्तः-परिच्छेदः स ाजीवदृष्टान्तः । ऽस्ति ते गृहसमुदानिकाः। विज्जुयंतरिय'त्ति-विद्युति सकलजीवनिदर्शने , आह च मूलटीकाकार:- 'आजीव- सत्याम् अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिका; हटान्तन-सकलजीवनिदर्शनेन । जी० ३ प्रति० २ अधिक विद्युत्सम्पाते भिक्षा नाटन्तीति भावार्थः । 'उट्टियासमण' १ उ०। (श्राजीयदृष्टान्तन तिर्यग्योनिकानां जानिकु- त्ति-उष्टिका-महान्मृण्मयो भाजनविशेषस्तत्र प्रविष्टा ये लकोटिविचारः निरिक्ख जाणिय शब्द चतुर्थभागे करिष्यते) श्राम्यन्ति तपस्यन्तीत्युष्ट्रिकाश्रमणाः । एषां च पदानामुप्राजीवपिंड-आजीवपिएड-पुं०। जातिकुलगणकर्मशिल्पा
त्प्रेक्षया व्याख्या कृतति ॥ १७॥ औ० । कुशीलभेदे च । दिप्रधानेभ्य श्रात्मनस्तद्गुणचारोपणं भिक्षार्थमाजीवपिण्ड
श्राव० ३ ०। (तस्य भेदादि 'श्राजीव ' शब्देऽस्मिन्नेव इत्युक्तलक्षणे उत्पादना दोषभदे, ध० ३ अधि० । श्रावा .
भागे दर्शिताः । ) सामायिककृतः श्रावकस्य कोऽपि ञ्चा०। "जच्चाइना जीवे"-जात्यादिना जातिकुलगणकर्मशि-|
भाण्डमपहरेत्तत्कस्यति आजीविकपृच्छा 'सामाश्यक' रूपादिकमाजीवेद-उपजीयति यस्तस्य तत्कथनमुपजीवनं चो।
शब्दात्सप्तमभागावगन्तब्या) स्पादनादोषः । पञ्चा० १३ विव० । ( अस्य वक्तव्यता'श्रा- आजीवियभय-आजीविकाभय-न० । निर्द्धनः कथे दुर्भिक्षाजीव' शब्दऽस्मिन्नेव भागऽनुपदमेव गता।)
दावात्मानं धारयिष्यामीत्येवरूप भयभेदे, श्राव०४ अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org