SearchBrowseAboutContactDonate
Page Preview
Page 1076
Loading...
Download File
Download File
Page Text
________________ नवसग्ग अभिधानराजेन्द्रः । लवसग्ग राः किमित्यस्मान् परित्यजसीति ॥३॥ तथा ( मायरमित्यादि | धावति प्रवज्यां परित्यज्य गृहपाशमनुबध्नातीति । । । किञ्चामातर जमनी तथा पितरं जनयितारं पुषाण घिहि । पयं च | न्यत् (जहारुक्वमित्यादि ) यथा वृकं वने अटव्यां जातमुकृते तवेह लोकः परलोकश्च प्रविष्यति । तातेदमेव सौकिक त्पत्रं मालूया वल्ली प्रतिबध्नाति वेष्टयत्येवं णमिति वाक्यालंसोकाचीर्णमयमेव झोकिकः पन्था यदुत वृष्योर्मातापित्रोः प्रति- कारे झातयः स्वजनास्तं यतिमसमाधिना प्रतिबध्नन्ति ते पासनमिति तथा चोक्तम् । “गुरखो यत्र पूज्यते, यत्र धान्यं सुसं- तन्कुर्वन्ति येनास्यासमाधिरुत्पद्यत इति । तथा चोक्तं । “अस्कृतम् । अदन्तकहो यत्र, तत्र शक वसाम्यहमिति" अपिच | मित्तो मित्सवेसेण, कंठे घेतूण रोयइ । मा मिस सोगई जाई, उत्तरा मदुरुझावा, पुत्चा त तात खुड्डया। दो वि गच्छासु दुग्गइं"।१०। अपि च । नारिया ते णवा तात, मा सा अन्नं जणं गमे ॥ विवच्छो नातिसंगेहिं, हत्यी वा वि नवग्गहे। उत्तराः प्रधाना उत्तरा जाता वा मधुरो मनोई उल्लाप आला- पिट्टतो परिसप्पंति, मुयगो ब्च अदूरए । ११ । पो येषां ते तथाविधाः पुत्रास्ते तव तात! पुत्रदाल्लका लघवः ।। विविधं बद्धः परवशीकृतः विषद्धो झातिसङ्गैर्मातापित्रादितथा भार्या पत्नी ते नवा प्रत्यग्रयोयना अतिनवोढा वा माऽसौ | संबन्धैस्ते च तस्य तस्मिनवसरे सर्वमनुकूलमनुतिएम्तो धृ. त्वया परित्यक्ता सत्यन्यं जनं गच्छेदुन्मार्गयायिनी स्यादयं च | तिमुत्पादयन्ति हस्तीवापि नवगृहे अभिनवग्रहणे धृत्युत्पामहाजनापवाद शति । अपि च । दनार्थमिक्षुशकलादिभिरुपचर्यते । एवमसावपि सर्वानुकूलैरुएहि ताय घरं जामो, मा य कम्मं सहावयं । पायरुपचर्यते । दृष्टान्तान्तरमाह । यथाऽभिनवप्रसूता गार्निजवितियं पिताय पासामो, जामु ताव सयं गिहं ॥६॥ स्तनंधयस्यादूरगा समीपवर्तिनी सती पृष्ठतः परिसर्पत्येवं जानीमो वयं यथा त्वं कर्मनीरुस्तथाप्येहि आगच्छ गृहं यामो तेऽपि निजा उत्प्रवजितं पुनर्जातमिव मन्यमानाः पृष्ठतोऽनुसगच्छामः । मा त्वं किमपि सांप्रतं कर्म कृथाः । अपि तु तव कर्म पैन्ति तन्मार्गानुयायिनो भवन्तीत्यर्थः । ११ ।। एयुपस्थिते वयं सहायका भविष्यामः साहाय्यं करिष्यामः। सङ्गदोषदर्शनायाह । एकवारं तावद् गृहकर्मभिर्भग्नस्त्वं तात! पुनरपि द्वितीयवार प एते संगा मसाणं, पाताला व अतारिमा । श्यामो क्यामो यदस्मानिः सहायभवतो भविष्यतीत्यतो यामो कावा जत्थ य किस्संति, नायसंगेहिं मुच्चिया ॥१२॥ गच्छामस्तावत् स्वकं गृहं कुवेतदस्मद्वचनमिति ॥ ६॥ पते पूर्वोकाः सज्यन्त इति सङ्गाः मातृपित्रादिसंबन्धाः कर्मोगंतु ताय पुणो गच्छे, ए य तेणासमणो सिया ॥ | पादानहेतवः मनुष्याणां पाताझा श्व समुद्रा श्वाप्रतिष्ठितभूअकामगं पराकम्मं, को उ ते वारेउमरिहति ॥७॥ मितलत्वात् ते (अतारिमात्ति) दुस्तरा एवमेतेऽपि सङ्गा अल्प-- सत्वर्दु खेनातिलष्यन्ते । तत्र च येषु सङ्गेषु क्लीवा असमर्थाः तात! पुत्र! गत्वा गृहं स्वजनवर्ग दृष्ट्वा पुनरागन्तासि न च क्लियन्ति क्लेशमनुन्नवन्ति संसारान्तर्वर्तिनो प्रयन्तीत्यर्थः । तेनैतावता गृहगमनमात्रेण चाश्रमणो भविष्यसि । (अकामगंति ) अनिच्छन्तं गृहव्यापारेच्छारहितं पराक्रमन्तं स्वाभिप्रे किंभूताः शातिसङ्गैः पुत्रादिसंबन्धैनिता गृका अध्युपपन्नाः सन्तोन पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्ति तानुष्ठानं कुर्वाणं कस्त्वां भवन्तं वारयितुं निषेधयितुमर्हति अपि च। योग्यो भवति । यदि वा (अकामगेति) पार्द्धकावस्थायां म तं च भिक्ख परिन्नाय, सव्वे संगा महासवा । दनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति कस्वामय जीवियं नावकंखिज्जा, सोच्चा धम्ममणुत्तरं १३ ।। सरप्राप्ते कर्मणि प्रवृत्तं धारयितुमहतीति । अन्यच्च । । जं किंचि अणगं तात, तं पि सव्वं समीकतं । तंच झातिसङ्ग संसारहेतुं निशुईपरिया प्रत्याख्यानपरिइ. या परिहरेत् । किमिति यतः सर्वेऽपि केचन सजास्ते महाश्रवा हिरम नवहाराइ, तं पि दाहासु ते वयं ॥ ७॥ महान्ति कर्मण आश्रवधाराणि वर्तन्ते । ततोऽनुकूबैरुपसर्गरूपतात!पुत्र! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमस्माभिः स्थितरसंयमजीवितं गृहावासपाशं नाभिकाङ्केत नानिलषेत् । सम्यग्विभज्य समीकृतं समभागेन व्यवस्थापितं यदिवोत्कटं प्रतिकूचोपसर्गःसद्भिर्जीविताभिलाषी न भवदसमञ्जसकारिसत् समीकृतं सुदेयत्वेन व्यवस्थापितं यच्च हिरण्यं द्रव्य स्वेन जवजीवितं नामिकाढत । किंकृत्या श्रुत्वा निशम्यावगम्य जातं व्यवहारादावुपयुज्यते । श्रादिशब्दात् येन वा प्रका कं धर्म श्रुतचारित्राख्यम् । नास्योत्तरोऽस्तीत्यनुसरं प्रधानं मौनीरेण तवोपयोगं यास्यति तदपि वयं दास्यामो निर्धनोऽहमिति न्द्रमित्यर्थः । अन्यश्च । मा कृथा भयमिति ।। अहिमे संति आवट्टा, कासवेणं पवेश्या।। उवसंहारार्थमाह। इच्चेव णं सुसेहंति, कालुणी य समुध्यिा बुछा जत्थ व सप्पंदि, सीयंति अबुहा जहि ॥१४॥ । अथेत्यधिकारान्तरदर्शनार्थः । पागन्तरं वा ( अहो इति) तञ्च विवको नायमंगेहिं, ततो गारं पहावइ । ६। विरूय । श्मे इति प्रत्यक्कासन्नाः सर्वजनविदितत्वात् सन्ति विद्यजहा रुक्ख वरणे जायं, माया पमिबंधइ । म्ते वक्ष्यमाणा आवर्तयन्ति प्राणिनं वामयन्तीत्यावर्तास्तत्र च्या एव णं पमित्रंधति, णातो असमाहिण।।१०।। वर्ता नद्यादेवावतीस्तूत्कटमोहोदयापादितविषयाभिलाषसंरणमिति वाक्यालङ्कारे। इत्येवं पूर्वोक्तयानीत्यामातापित्रादयः पादकसंपत्प्रार्थनाविशेषा एते चावर्ताः काश्यपेन श्रीमन्महावीकारुणिकैचोभिः करुणामुत्पादयन्तः स्वयं वा दैन्यमुपस्थि- रवमानस्वामिना उत्पन्नदिव्यज्ञानेनार्वेदिताःकथिताः प्रतिपादितास्तं प्रवाजितं प्रयजन्तं वा (सुसेहंतित्ति) सुष्ठ शिक्षयन्ति ताः। यत्र येषुसत्सुबुझा अवगततत्त्वा श्रावर्तविपाकवेदिनस्तेज्यो व्युहायन्ति । स चापरिणतधर्माऽल्पसत्वो गुरुकर्मा झातिस- ऽवसर्पन्ते प्रमत्ततया तहरगामिनो भवन्त्यबुधास्तु निर्विवेकतया कैबिंबद्धो मातापितृपुत्रकलत्रादिमोहितस्ततो गारं गृहं प्रति- ये ह्यवसीदन्यासक्तिं कुर्वन्तीति तानेयावान् दर्शयितुमाह। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy