SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ उवसग्गग रायण रायमचा य, माहणा अब खलिया। निर्मतिति जोगेहिं जिक्वूर्ण साहुजीविणं । १५ । राजानश्चक्रवर्त्यादयो राजामात्याश्च मन्त्री पुरोहितप्रनृतयस्तथा ब्राह्मणा अथवा कत्रिया इक्ष्वाकुवंशप्रभृतयः । एते सर्वेऽपि भोगेः शब्दादिविषयेनिमन्त्रयन्ति भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति के भिक्षुकं ( साहुजी विणमिति ) साध्वाचारेल जीवितुं शीलमस्येति साधुजीविनमिति । यथा प्र दत्तचक्रवर्तिना नानाविधैर्भोगैश्चित्रसाधु रूपनिमन्त्रित इत्येचमन्येऽपि केनचित्संबन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधुं विषयोदेशेनोपनिमयेयुरिति । १५ । एतदेव दर्शयितुमाह । हृत्थस्मरहजाणेहिं, विहारगमणेणिया । (१०५२ ) अभिधानराजेन्द्रः | " भुंज भोगे इसे सम्पे, महरिसी पूजयामु तं १६ हस्यम्वरथपानैस्तथा विहारगमनः विहरणं क्रीडनं बिहारस्तंन गमनायुधानादी कांडया गमनानीत्यर्थः । शब्दादन्यन्द्रियानुकूल पियेरुपनिमन्त्रयेरंस्तथा तृवि मोगान् शब्दादिविषयानिमानसमानिकितान् प्रत्यासनाद या प्रश स्तान् न निन्द्यान् महर्षे ! साधो ! वयं विषयोपकरणढौकनेन त्वां भवन्तं पूजयामः सत्कारयाम इति । १६ । किश्चाऽन्यत् । बत्यगंधमलंकारं इत्वा सवणानि य । भुंना इमाई जोगाई, उस पूजा तं । १७ । वस्त्रं चीनांशुकादि गन्धाः काष्ठपुटपाटकादयः वस्त्राणि च गन्धाश्च वागन्धमिति समाहारद्वन्द्वः । तथा श्रलङ्कारं कटककेयूरादिकं तथा स्त्रियः प्रत्यप्रयौवनाः शयनानि च पर्यङ्कतूतीप्रवरपटोपधानयुक्तानि इमान् प्रोगानिन्द्रिय मनोनुकूल नस्माभिढकितान व तदुपनोगेन सफलीकुरु हे आयुष्मन् ! भवन्तं पूजयामः सत्कारयाम इति । १७ । अपि च । जो तुमे नियमो चिनो, भिक्खुजावम्मि सुव्वय । अगारमा वसंतस्स, सव्वो संविज्जए तहा । १८ । वस्त्या पूर्व निभावे प्रत्यावसरे नियमो महावतादिरूपश्रीर्णोऽनुष्ठितः इन्द्रियनोइन्द्रियोपशमगतेन सुव्रत ! ससांतमप्यगारं गृहमावसतो गृहस्थभाव सम्पनुपालयतो भव तस्तथैव विद्यत इति नदि सुतस्यानुचीर्णरूपमाशोऽस्ती ति भावः । १८ । किञ्च । चिरं माणस, दोनो दाणिं कृत । इच्चेव णं निमंतेति, नीवारशेव सूर्यरं । १७ । निरं प्रनृतका संयमानुष्ठानेन ( वृइजमा णस्सत्ति ) विहरतः सत इदानीं साम्प्रतं दोषः कुतस्तव नैवास्तीति भावः । इत्येवं हस्त्यश्वरथादिभिचारादिनिश्व नानाविधैपभोगीप करणैः करणभूतैः। समिति नं निमन्त्रयन्ति जोगवुः कारयन्ति । दृष्टान्तं प्रदर्शयति । यथा श्रीचारेण श्रीदिविशेषकाने सुकरं वराहं प्रवेश तमाम १२. अनन्तरोपयस्यापसंहारार्थमा चोइया जिक्खचरिया, अचयंता वित्तए । तस्थ मंदा विसंयंति, उनाएंसि च व्ला । २० । भिक्षूणां साधूनामुद्युक्तविहारिणां वर्या दशविधचकवा सामा Jain Education International उवसग्ग चारी इच्छामिच्छेत्यादिका तथा नोदिताः प्रेरिता यदि वा भिकुचर्यया करणभूतया सीदन्तश्चोदितास्तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तयोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं यापवितुं वर्तयितुमसमर्थाः सन्तस्तत्र तस्मिमे मनोतीजयकोन्दिविषदति शतप्रविड़ारिणां जयन्ति । तमेवावित्य निन्तामणिक महा संयमं परित्यजन्ति । दृष्टान्तमाद कयानमुद्यानं मागस्यास तो भाग मित्यर्थः । तस्मिन् उद्यानशिरसि महारा वाणी प्रति पुषं यथाऽवसीदन्ति प्रीयां पातयित्वा तिष्ठन्ति निरनिर्वाका जयन्तीत्येवं तेऽपि भावभन्दा उ महाव्रतभारं वोदुमसमर्थाः पूर्वोवावः पराभना विपीदन्ति । २० । किञ्च । अवयंता व लूण, जबद्वागेण तज्जिया । तस्य मंदा विनीत, उज्जानंसि जरावा | २१ | रूक्षेण संयमेनात्मानं यापयितुमशक्नुवन्तस्तथेोपधानेनानशनादिना सबाह्याभ्यन्तरेण तपसा तर्जिता बाधिताः सन्तस्तत्र संयमे मन्दा विषादयुधानस्तके जोगीरियूनोपायसदनं संभाव्यते किं पुनर्जर अवस्येति जीर्ण ग्रहणम्। एवमावर्तमन्तरेणापि धृतिसंगमोपेतस्य विवेकिन. यस संभाव्यते कि नराखतानां महामति२१ सर्वोपदारमाह । एवं निमंतिए लगी। अज्भोववन्ना कामेहिं, चोइजंता गया गिहं (तित्रेमि ) एवं पूर्वतयामीत्या विषयोपभोगोपकरणं दानपूर्वकं निम न्त्रणं विषयोपभोगं प्रति प्रार्थनं लब्ध्वा प्राप्य तेषु विषयोपकरणेषु हस्त्यश्वरथादिषु मूर्च्छिता अत्यन्ताशुक्तास्तथा स्त्रीषु गुफा दत्तावधाना रमणीरागमो हितास्तथा कामेषु इच्छामदनरूपेष्वभ्युपपन्नाः कामगतचित्ताः संयमेऽवसीदन्तरेणविहा रिणो नोद्यमानाः संयमं प्रति प्रोत्समाना नोदनं सोम बन्तः सन्तो गुरुकर्माणः परित्यज्यात्सत्या गुढं गता गृहस्थीभूताः इति परिसमाप्ती प्रति पूर्ववत् सूत्र० १० २०३८० आ० सू० आत्मविसीदनादयोऽन्यत्र (निकाट नाय गतस्योपसर्गसहनं गोवरवरिया श (६) अनुकलोपसर्गसहनम् । उडियमणगारमेसणं, समर्ण ठानि तवस्मिणं । डहरा बुढा य पत्थर, विमुस्से णय तं भेज्जणो ||१६|| अगारं गृहं तदस्य नास्तीत्यनगारस्तमेवंभूतं संयमात्याने पणां प्रत्युत्थितं प्रवृत्तं श्राम्यतीति श्रमणस्तं तथा स्थानस्थितमुप्रविशिष्टसंयमस्थानायासिनं तपखिनं विशिष्तपोनिष्ट देहं तमेवम्भूतमपि कदाचित महरा पुत्रनप्त्रादयां वृष्ाः पितृमातादयः चन्निष्क्रामयितुं प्रार्थयेयुर्याचेरस्त एवमूचुर्भवता वयं प्रतिपाल्या न त्वामन्तरेणास्माकमेकः प्रतिपाल्य एवं भणन्तस्ते जना अपि शुष्येयुः भ्रमं गच्छेयुनं साधुं ब्रिदितपरमार्थ लभेरन् नैवात्मसात्कुर्युर्नैवाऽऽत्मवशगं चिदभ्युरिति ॥ १६ ॥ किञ्च जड़ कापालिकासिया, न रोति य पुत्तकारणे । दवियं जिक्खु समुधियं, यो लब्नंति एए संवित्तए ॥ १७ ॥ दस्तदति समेत्य करणा For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy