SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ (१०५०) उवसग्ग अनिधानराजेन्द्रः। जवसम्ग (४) सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धे तृतीयाऽध्ययने उपसर्गस-| काचर्यायां निकाटने कोविदा निपुणः अपक्षणार्थत्वादन्यत्राहनं तत्र तावदेशार्थाधिकारमधिकृत्याह । ऽपि साध्याचारेऽमिनवप्रवन्जितत्वादप्रवीणः स एवंजूत आत्मापढमम्मि य पडिलोमा, हुंती असोयगा य वितियम्मि।। नं तावच्छिापालवत् शूरं मन्यते यावजेतारमिव रुकं संयमताए अत्तविसी-दणं य परवादिवयणं च ॥५॥ कम संश्लेषकारणाजाबात् न सेवते नमजत शत । तत्प्राप्तौ तु प्रथमे उद्देशके प्रतिसोमाः प्रतिकूला उपसर्गाः प्रतिपाद्यन्त घडवो गुरुकर्माणोऽस्पसत्या भङ्गमुपयान्ति । इति । तथा द्वितीय ज्ञातिकृताः स्वजनापादिता अनुलोमा अनुकूला संयमस्य रुतत्वप्रतिपादनायाह । इति । तथा तृतीये अध्यात्मविपादन परयादियधनं चेस्ययमर्था ___ जया हेमंतमासम्मि, सीतं फुसइ ( सवायगं) सम्वगं । ऽधिकार इति ॥ तत्य मंदा विसी यति, रज्जहीणा वि खत्तिया ॥४॥ हनसरिसेहिं अहे उएहि समयपडियाहिं पिउणेहिं । यदा कदाचित हेमन्तमासे पौषादी शीतं सहिमकणवातं स्पृसीअखणिनामवना, कया चउत्यम्मि उद्देशे ॥६॥ शति गति सत्र तस्मिन्नसह्ये शीतस्पर्श झगति सति पके चतुर्थोद्देशके अयमर्थाऽधिकारः तद्यथा हेतुसरशैवाभासैर मन्दा जमा गुरुकर्माको विषीदन्ति दैन्यनाथमुपयान्ति राज्यही ना राज्यच्युताः यथा वनिया राजान श्वेति ॥ ४॥ सूत्र० ३. न्यतैर्थिकैर्युदगृहिताः प्रतारितास्तेषां शीशस्वालिताना ज्यामोहितानां प्रज्ञापना यथाऽवस्थितार्थप्ररूपणा स्थसमयप्रतीतैर्निपु. १ उ०। नक्तः प्रथमोद्देशकः। साम्प्रतं द्वितीयः समारज्यते। अस्व णजणितैहेंतुभिः कृतेति सास्तसूत्रानुगमे ऽस्खलितादिगुणोपेतं चायमनिसंबन्धः इहोपसर्गपरिहाध्ययने उपसर्गाः प्रतिपादिता स्ते चानुकूमाः प्रतिकृयाश्च। तत्र प्रथमोद्देशके प्रतिकूत्रा प्रतिपासूत्रमुच्चारणीयं तच्छेदम् ॥ दिता इह त्वनुकूलाः प्रतिपाद्यन्त इत्यनेम संबन्नायातस्यामूरं मम अप्पाणं, जाव जेयं च पस्सती। स्योद्देशकस्थादिम सूत्रम्।। जुज्झतं दधम्मापं, सिमपालो व महारई।१॥ अहिमे सुहमासंगा, भिक्खणं जे मुरुत्तरा ।। कश्चिम घुप्रकृतिः संग्रामे समुपस्थिते शूरमात्मानं मम्यते । जत्थ एगे विसीयंति, ण चयंति जवित्तए ॥१॥ निस्तोयाम्बुद श्चात्मश्लाघाप्रवणो वाजिबिस्फूर्जन् गति । न अथेत्यानन्तये प्रतिकृयोपसर्गानन्तरमनुकूमाः प्रतिपाद्यन्तस्त्यामत्कल्पः परानीके कश्चित्सुभटोऽस्तीत्येवं ताधार्जति यावत् नन्तर्यार्थः । श्मे त्वनन्तरमेवाभिधीयमानाः प्रत्यक्कासयाचित्यापुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति । तथा चोक्तं । "ता दिदमभिधीयन्ते । तेच सूक्ष्माः प्रायश्चेतोधिकारकारित्येनान्तरा वजः प्रस्तुतदानगगमः कगेत्यकालाम्बुदगर्जितानि । यायन न प्रतिकूलोपसर्गा व पाहुस्येन शरीरविकारकारित्वेन प्रकटतसिंहस्य गुडास्थनी बाङ्गविस्फोटरवं शृणोति॥ १॥ न हु या वादग इति । सङ्गाः मातापित्रादिसंबन्धाः । य एते भिक्षूणां धान्तमन्तरेण प्रायो लोकस्यार्थावगमो नयतीत्यतस्तदवगतये साधूनामपि पुरुत्तरापुर्बधा पुरतिक्रमणीया इति । प्रायो जीवि. दृष्टान्तमाह । यथा माजीसुतः शिशुपाओ वासुदेवदर्शनात्प्राक तविारकरैरपि प्रतिकूलोपसर्गेरुदीर्णैर्माध्यस्थ्यमवसम्बयितुं महाप्रात्मश्लाघाप्रधानं गर्जितवान् पश्चाश्च युध्यमानं शराणि व्यापा पुरुषैः शक्यमेते त्वनुकूलोपसर्गास्तानप्युपायेन धर्माश्यावयन्त्यरयन्तं दृढः समर्थो धर्मः स्वनाषः संग्रामाभङ्गरूपो यस्य स तोऽमी पुरुसरा इति । यत्र येष्पसर्गेषु सत्स्बेके अस्पसत्वाःसतथा तम् । महान् रथोऽस्येति महारथः स च प्रकमादत्र मारा दनुष्ठानं प्रति विषादन्ति शीतगविहारित्वं भजन्ते सर्वथा वा यणस्तं युध्यमानं रा प्रारगर्जनाप्रधानोऽपि वोभं गतः । एवमु संयम त्यजन्ति नैवात्मानं संयमानुष्ठानेन यापयितुं वर्तयितुं ततरत्र दान्तिकेऽपि योजनीयमिति । नाबार्थस्तु कथानकाद स्मिन् व्यवस्थापयितुं शक्नुवन्ति समर्था नवन्तीति ॥१॥ यसेयः ( सूत्र ) ( तच्च सिसुवालशब्दे वक्ष्यते) साम्प्रतं सर्वजनप्रतीतं वार्तमानिक दृष्टान्तमाह । तानेव सूक्ष्मसङ्गान् दर्शयितुमाह । अप्पेगे नायओदिस्स, रोयंति परिवारया। पयाता मूग रणसीसे, संगामम्मि उवाढते ! पोसणे ताय पुट्ठोसि, कस्म ताय जहासिणे ॥ २॥ मायापुतं न याणाइ, जेएण परिविथए ॥२॥ अपिः संभावने । एके तथाविधा ज्ञातयः स्वजना मातापित्रायथा वाग्भिस्फूिर्जन्तः प्रकर्षेण विकटपादपातं रणशिरसि दयः प्रवजन्तं प्रत्रजितं घा रष्वोपनत्य परिवार्य वेष्टयित्वा रुदसंग्राममूर्धन्यमानीके याता गताः। के ते शूराः शूरमायाः सुन्नटाः न्ति रुदन्तो वा वदन्ति च दीनं यथा याख्यापनात त्वमस्मानि: ततः संग्रामे समुपस्थिते पतत्परानीकसुभटमुक्त हे तिसंघाते सति पोषितो वृतानां पानको नविष्यतीति कृत्वा ततो धुनानोऽस्मातत्र च सर्वस्याकूमीतूतत्वात् माता पुत्रं न जानाति कटीतो नापि त्वं तात! पत्र पोषय पाय। कस्य कृते केन कारणेन कस्य श्यन्तं स्तनन्धयमपि न सम्यक प्रतिजागीत्येवं मातापुत्रीये वा वोन ताताऽस्मान् त्यजसि नाऽस्माकं जवन्तमन्तरेण कश्चिसंग्रामे परानीकसुनटेन जेत्रा च शक्त्यादिनिः परि समन्तात् त्राता विद्यत इति । किञ्च । विविधमनेकपकार तो हतचिन्नो वा कश्चिदल्पसत्वो नङ्गमु पिया ते थेरो सान, सामा ते खुड़िया इमा। पाति दीनो भवतीति याचदिति । दार्शन्तिकमाइ । भायरो ते सगा तात, सोयरा किं जहासिणे ॥३॥ एवं सेहे वि अप्पुटे, शिक्खायरिया अकोविए । सरं मामंति अप्पा, जाव अहं न सेवए ।। ३.॥ मायरं पियरं पोस, एवं लोगो जविस्सति । पवामिति प्रक्रान्तपरामर्थः । यथाऽसौ शूरंमन्य उत्कृष्टसि- एनं खुलोइयं ताय, जे पालंति य मायरं ॥ हनादपूर्वकं संग्रामशिरस्युपस्थितः पश्चाजेतार वासुदेवमन्यं वा हे तात! पुत्र ! पिता ते तव स्थविरो वृक्षः शतातीतः स्वसा च युध्यमानं दृष्ट्वा दैन्यमुपयाति । एवं शिष्यकोऽजिनवप्रवजितः । नगिनी तव जुल्लिका अध्ची अप्राप्तयौवना इमा पुरोवर्तिनी प्रत्यपरोपदरस्पृष्टोऽचुप्तः किं मनःपायां पुष्करमित्येवं गर्जन भि-| क्षेति । तथा द्रातरस्ते तव स्वका निजास्तात ! सोदरा एकाद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy