SearchBrowseAboutContactDonate
Page Preview
Page 1072
Loading...
Download File
Download File
Page Text
________________ (१०४७) उपसंपया भभिधानराजन्धः । उवसंपयाकप्प कता तं अपूरेत्ता जाइ चउबहुं । जेण जावजीवं उपसंपदा कता नत्तोवहि तत्थेमें चत्तारि गच्छा एगो जत्तपाणं दे गिपहर तस्स माससई छम्मासाणं परेणं णिकारणे गच्चंतस्समासन- वि । एगो देश न गेएहर । पगो गेएहन देश । पगो न देन हुँ । जेण वारससमा उपसंपदा कता तस्स वि उम्मासे अपूरेत- गेएडा । तत्थ पर्दमे उबसंपज्जियव्वं सेसा माणुन्नाया विश्प स्स चउगुरुआ चेव वारससामातो परेण मासाहुं चेव जेण साभं न बना गिलाणाश्सु कज्जेसु तश्प भंगे गिमाणस्स आवज्जीवे वसंपदा कता तस्स नम्मासे अपूरेतस्स चगुरुगा से न कोर किंचि करेश अध्वसहस्स भरणदोसा चउत्थो व तस्सव पारससमाओ अपूरेतस्स चननहुगा एस सोही असेज्जएव्वं पढमे गुणा प्रत्तोवहिसयणासणासु गहणदागच्छतो णितस्स भणिता ॥ नि०००० १६ ॥ णे य हगिक्षाणाइकज्जेसु अवरो परस्स एयाणि जत्थ की(ए)कुगुरौ सत्यन्यत्रोपसम्पत् रांति तत्थ अणुमायं गाहा सिर्फ च जो पुण सुकं आयरियं दुसे जयवं जयाणं गणिणा गच्छे तिविहेण बोसिरि सशकणयपुचियो असुयस्स आयरियस्स पासे कीस नट्टिए विज्जा तया णं ते गच्छे अादरेजा जा संविग्गभवित्ता ओ सि न पढो वा प्रमश तस्स असुनो नाम दोसो अप्पियसएं जहु तं पच्चित्तमचरित्ताणं अन्नस्स गच्छाहिवइणो ज्जाया जाय ते तस्स दोसा नस्थि ताहे तमावज्जाजं दोस उपसंपन्जिता समग्गमासरेजा तोणं आयरिजा अ भण जंच असुरूस्स मूले अवसंपज्जइ तं च तयं आवजा । हाणं सच्छंदत्ताए तहेव चिढ़े तो चनविहस्सवि स एवं ता च्यसंपज्जा । श्याणि उपसंपयारिहो जा असुकं असुमगसंघस्स बज्जतं गच्छं मो भायरेजा। महा०-७भ०। गो नाम पयस्स दोसो अविणिय तं जद पमिताहे ग्ट्ठा(सामायिकसंयतादयः सामायिकसंयतत्वादिकं जहतः कि णवार तट्ठाणमावजह जंच असुरू रागेण पडिच्छ जे तस्स मुपसंपचत इति संजयशम्दे ) ( समायिकार्थमम्यत्रोपसंपरसा. दोसा ते आवज्ज बोसहि तिहाणो नाम नाणदरिसणचरित्तामाश्यशब्दे वदयते) (श्रुतमार्गसुखःखाद्युपसंपदमधिकृत्या णि केरिसो आयरियो अणरिहो उपसंपदं प्रात गाहा माहारे भवद् व्यवहारः ववहारशब्दे वक्ष्यते) उच्यते जो भाहारोवही उ मई अभिस्सामीति संगई करेश प. उपसंपयाकप्प-उपसंपत्कन्प पुं० उपसंपद्विधी, मिच्छमाणं च ततो लज्जामि अणरिहे वा तिलिणियानो पा नवसंपदा य कप्पं, एत्तो ३ समासतो वोच्चं॥ चेतियसट्ठीए वा आकसिमाकही कारण वा चयति सो वि मुविहम्मि पागमाम्म न, परमवणा चेव आयरणता य॥ नोवसंपजियवो । जो पुण एगंतनिज्जरठी पंचदि गणेहिं वा पर्हि संगहोवग्गह अव्वोच्चित्ती नयट्टयाए सो उवसंपज्जियपपवणगहणअणुपा-लणा य नवसंपदा होति । व्यो । वायणारिहो वि नाणदंसण अहत्थि नावा जाणणच्याए आगमहेन नवसंपदाउ, स य भागमो नवे दुविहो ।। वा पढए सो वापयन्वो तस्स पुण वापंतस्स पयाणि चेव - मुत्तं अत्यो य तहा, पारगते तत्य उपसंपा। हारोवहिमाणि सम्भति पर चेव गणावायणार वि सनयंति दो आयरियप्पे-ग कत्थ तहिं कुज्जा ॥ रागेण थामवहारविजहोतित्थस्स अणुवमया ति कर्यतस्स प्रजो निनणतरंजासति, अह निनणं दो विनासंति पंजा कासंचनयति गणहारिस्साहारोएस वसंपयाकप्पो पं०० श्याणि उवसंपया कप्पो तत्थ गाहा दुविहम्मि सा विहा उवसंपयसंकप्पो, मुगुरुसगासे गिही असुत्तत्थो । नवसंपया प्रागमनिमित्तं उपसंपजिज्जा सुत्तनिमित्तं अत्यनि- वदहिअगहणसमत्थो, अणुबाउ देण संपज्जो ॥८६॥ मिर्स वा अहवा ते पायरिया परुवेऊण सुत्तपयाणि उस्सग्गाव- उपसंपदानां संकल्पोव्यवस्था स्वगुरुसकाशे यथा संनवंगृहीवापसु गाढ जाणंति अहवा गाढतरं तत्थ पाचरणा पमिनेहणा तसूत्रार्थःसन्नतत्प्रथमतया तदधिकग्रहणसमर्थःप्राकःसन्नतुझाइस महवा ते पनवणं धम्मकदाए अक्वेवणासु धम्मपम्पवणं तस्तेन गुरुणोपसंपर्यते विवक्षितसमीप इति गाथार्थः। तत्रापि । निरागं जाणंति तंपिकिरि सिक्सियचं धम्मकहिस्स वा गाह सप्परिणयपरिवार, अप्परिवारं च णाणजाणावे । णा ते पायरिया गाहणाकुसला अणुयत्तत्ति वा ते पायरिया गुरुमेसोवि सयं विअ, एतदनावेण धारिज्जा ।। ०७॥ गिजाणासु कारणेसु अगुवालेति वा मूलगुणा पवं परुवणा सपरिणतपरिवार शिक्षकप्रायपरिवारमपरिवारं चैकाकीप्राय संपनो नवसंपब्जियम्बो पयवारिसोन उषसंपज्जियव्यो जवि गीयत्थो होइ जे पुण असंविग्गादयो नवसंपज्जर परुवणा नानुज्ञापयेद्गुरु शिष्योऽनेकदोषप्रसङ्गाहोषोऽपिगुरु स्वयमेवैतदसंपति काऊण गाहा वत्तणा संधणा वत्सणा नाम सुत्तस्स भावेपरिणतपरिवाराद्यनावेनधारयेद्विसर्जयेदिति गाथार्थः। तत्र परियणा अत्थस्स गुणणा संधणा सुत्तत्थाणं पच्चुचकार संदिट्ठो संदिहस्स, अंतिए तत्थ मिह परिश्चाओ। णा गहणं अभिणवाणं सुत्तत्थाणं चेव गाढ़ा ततिया जो सो सादुअमग्गे वाण, तिदुवरि गुरुसम्मए चागो ||09॥ नवसंपजं तो सो ग परिच्छर सो वा गच्छेण परिच्चि संदिष्टः सन् गुरुणा संदिष्टस्य गुरोः समीपे उपसंपयेतेति ज्जर तयाो निकारणे आमुंचति वच्चाश्चमणाणि वा निकारणे वाक्यशेषस्तत्र मिथः परस्परं परीक्का भवति । तयोः साधूनाधुवंति मरति वा य मज्जणा मंगा गहणनिक्खवणा भव ममार्गे वादनं करोत्यागन्तुकः मिथ्यादुष्कृतादाने प्रयाणामुपारी माणेसि निक्खमणपसे आवसियनिसीहियाओनस्थि सुत्तत्थ- गुरुकथनं तत्सम्मते शीतलतया त्यागः असम्मते निवासस्तेषातदुन्नयाणि वा न करति मोणेण इच्छांतिपयाणि उपसंपज्जमाणो मापि ते प्रत्ययमेव न्याय इति गाथार्थः। न कुज्जा गच्छे वा एवमाश्नस्थि पच्छा सारणया वा विसग्गो गुरुफरसाहिगकहणे, सुनोगनो अह निवेत्रणं विहिणा। था जश् वत्तहानिमित्तमुवसंपन्नो न वत्ता न सेवा अनिण- मुअखंधादिउ निअमो, आहव्वापासणा चेव | | वं वा न गेण्ड सारि पमा विसग्गो जो पुण पासत्याइ गुरोरपितं प्रति परुषाधिककथनं जीतं वर्तते सुयोगतः प्रतिप वसंपज्जा तत्थ गाहा सिर्फ सीमुहं चरणकरणं गाहा सिहं तिशुद्धौ सत्यामथानन्तरं निवेदनं गुरुवे विधिना प्रवचनोक्केएमेव अहाब्दे सिकं को पुण अरिहो कत्थ उवसंपज्जियच्वं नोपदिशेदित्यर्थः । तत्र श्रुतस्कन्धादौ नियम पतावन्तं कालं Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy