SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ (१०४६) उवसंपया अनिधानराजेन्धः। उवसंपया असिवं प्रोमोयरियं, धुवं से अप्पा परिच्चत्तो॥ विहरित्तए कप्पति से आपुच्चित्ता आयरियं वा जाब विसिंहगुहां व्याघ्रगुहामुधिं समु प्रदीप्त वा नगरादिकं यः हरित्तए ते य से वितरंति एवं से कप्पइ अमं गणं संजोगपप्रविशति शिवमवमौदर्य वा यत्र देदो तत्र यः प्रविशति तेन डियाए जाब विहरित्तए तया से नो विहरति एवं से जो धुवमात्मा परित्यक्तः। कप्पइ जाव विहरित्तए जत्युत्तरियं धम्मविणयं लजा चरणकरणप्पहीणे, पासत्थे जो न पविमए समणो। एवं से कप्पति अमं गणं स जाव विहरित्तए । जत्युजतमाए य पहिलं, सो गणे परिचय तिमि ॥ एवं सिंहगुहादिस्थानीये चरणकरणप्रहाणे पार्श्वस्थे यः तरियं धम्मविणयं को अनेज्जा एवं से णो कप्पति अम श्रमणो यतमानान्संविग्नान् प्रहाय परित्यज्य प्रविशति स मन्द गणं स जाव विहरित्तए जत्थुत्तरियं धम्मविणयं को लभेज्ज धर्मात्रीणि स्थानानि ज्ञानदर्शनचारित्ररूपाणि परित्यजति ।। एवं से णो कप्पति जाव विहरित्तए। आयरिय नवज्झाए य अपि च सिंहगुहादिप्रवेशे एक नविकमरणं प्राप्नोति पार्श्वस्ये गणादवक्कम्म इच्छेज्जा असं गणं संजोगपमियाए जाव षु पुनः प्रविशन्ननेकानि मरणानि प्राभोति । विहरित्तए णो से कप्पइ आयरिय नवज्काए य गणं खनेजा एमेव अहाळंदे, कुसोलोमन्ननीयसंसत्ते । एवं से णो अवकम्म इच्छेज्जा असं गणं संभोगपमियाए जं तिएिण परिचय, नाणं तह दंसणचरित्तं ।।। एवमेव पार्श्वस्थवत प्रथाच्छन्देषु कुशीवायसन्ननित्यवासिसं. जार विहरित्तए णो से कप्पा । पायरियम्बकायतं असक्तेषु च विशतो मन्तव्यम् । यश्च त्राणि स्थानानि परित्यज णिविखवित्ता असं गणं स जाब विहरित्तए कप्पति से तीत्युक्तं तज्ज्ञानं दर्शनश्चारित्रं चेति अष्टव्यं गतो द्वितीयोनङ्गः। आयरिय उवज्जायत्तं णिविखवित्ता जाव विहरित्ता णो से अथ तृतीयनङ्गमाह । कप्पति प्रणापुच्चित्ता आयरियं वा जाव विहरित्तए कप्पइ पचएह एगयारे, संविग्गो संकम करेमाणो। से आपुच्चित्ता आयरियं वा जाव विहरित्तए । ते य से आलोइए विवेगो, दासु असंविग्गसच्छंदो ।। विहरति । एवं से कप्पति जाब विहरित्तए ते य से णो पार्श्वस्थाबसन्नकुशीयसंसक्तयथाजन्दानामेकतरः संविग्नेषु सं विहरंति एवं से णा कप्पति जाव विहरित्तए जत्युत्तरियं क्रम कुर्वन् प्रथममालोचनां ददाति । तत आलोचितेऽविशुकोपधेर्विवेकं करोति स च यदि चारित्रार्थमुपसंपद्यति ततः प्रती धम्मविणयं खनेजा एवं से कप्पइ जाब विहरित्तए जत्युत्तरियं च्छनीयो यस्तु द्वयोनिदर्शनयोरर्थयोः संविना उपसंपद्यते धम्मविणयं णो लज्जा एवं से नो कप्पति जाव विहरित्तर। तस्यास्वन्दः स्वाभिप्रायो नासौ प्रतीच्छनीय इति भावः । अस्य सूत्रध्यस्य व्याख्या पूर्ववत् । अथ भाभ्यम् । पंचेगतरे गीये, आरुवियवते जयंति एतम्मि । एमेव गणावच्छेदिन, गणिआयरिए वि होइ एमेव । जं उवहिं उपाए, संभोश्यसेसमुकंति ।। णवरं पुण णाणत्तं, एते नियमेण गीयाओ। तेषां पश्चानां पार्श्वस्थादीनामेकतर प्रागच्छन् यदि गीतार्थः एवमेव गणावच्छेदिकस्य तथा गणिन उपाध्यायस्य आचार्यस्य स्वतः स्वयमेव महाव्रतान्युश्चार्यारोपितवतो यतमानो ब्रजिका- च सूत्रं मन्तव्यं नवरं पुनरत्र नानात्वं एते नियमात् गीतार्था दावप्रतिषभ्यमानो मार्गे यमुपधिमुत्पादयति स साम्भोगिकः नवन्ति नागीतार्थाः । वृ०४०नि० चू० । (सेसमुज्जंवित्ति) यःप्राक्तन पार्श्वस्थोपधिरविशुरूस्तं परिष्ठापय. (सूत्रम् ) जे निवस्व बुसियराइयाओ गणिो अवसाति यः पुनरगीतार्थस्य उपधिस्तस्य चिरंतमोऽभिनयोत्पादितो एइयं गणं संकमंतं वा साइज्जा ।। १५ ।।। वा सर्वोऽपि परित्यज्यते। तेषु चाऽयमालोचनाविधिः । बुसिरातिया गणातो, जे निक्खू संकमे य अवृसिं वा। पासत्थाई मुंगिए, आलोयणा होइ दिक्खपनिइं तु । अवुसारागणं वा, सो पावति आणमादीणि ॥३०॥ संविग्गपुराणे पुण, जप्पभिइ चेत्र ओसम्मो । बुसितितो खुसिरातिय चनभंगो कायश्वो चनत्थभंगो अवस्यु ते तियनंगे किं पमिसेहो आचार्य आह तत्थ णो पमिसेहो कारणे यत्पार्श्वस्थादिभिरेव मुमतः प्रधाजितस्तस्य दीवादिनादार पुण पढमे भंगे उपसंपदं करेति सा य वसंपया कालं पमुच ज्यालोचना भवति यस्तु पूर्व संधिम्नः पश्चात्पार्श्वस्थो जातस्तस्य तिधिहा श्मा। संविग्नपुराणस्य यत्प्रनृत्यबसन्नो जातस्तहिनादारभ्यालोचना जवति । उम्मासे नवसंपदे, जहाल वारससमाउ मज्झिमिया । (८) गणावच्छेदको गणादवक्रम्येच्छेदन्यं गणमुपसंपध श्रावकहा उक्कोसो, पमिच्छसीसे तु जे जीव ॥ ३५॥ संभोगप्रतिकया विदर्तुम् । नवसंपदा गाहा जहया मज्झिमा उक्कोसा जहन्ना नम्माप्तो म. फिमा वारसवरिसे कोसो जावजीवं एवं पमिच्छगस्स सिस( सूत्रम् ) गणावच्छेइए य गणादवकम्म इच्छेज्जा मं| स्स एगविहा चेव जावजीवं आयरियो ण मोत्तव्यो। गणं संजोगपरियाए वसंपज्जित्ताणं विहरित्तए णो से बम्मासे य अपूरेता, गुरुगा वारससमासु चउत्नहुगा । कप्पा गणावच्छेइत्तं अणिविखवित्ता संजोगपमियाए जाव तेण परमासियतं, जणितं पुण भारतो कज्जे ।। ३६०।। विहरित्तए कप्पति । स गणावच्छेइयत्तं णिक्खिवित्ता जाव | जेणं पडिच्छगेणं नम्मासिता अवसंपया कता सो जति - विहरित्तए पो से कप्पा अणापुच्चित्ता पायरियं वा जाव मासे अपूरेत्ता जाति तस्स चतुगुरुगा । जेण वारस वरिसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy