SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ aa संपयाकप्प ० || यादित्येवमादिसाकिकी स्थापना कायोत्सर्गपूर्वकोय उयनियमाध्यमाभान्यानुपासना शिष्येशये नासवलिव्यातिरिक्तादयं गुरुणाऽपि सम्यक्पालनीय इति गाथार्थः । इह प्रयोजनमाह । अस्सामिसंपूया, इमरो बेवस्वार जो जावो । मुहजावो परिणम ग्राहया दाणागो वेष | अस्यामित्वं भवति सत्पर्य तथा पूजा गुरोः कृता भवति इतरापेक्षयाऽनावरू बहिनि वेद नेतरर्वपेयेति प्रायः तथा जीतमिति कल्पोऽयमेघ एवं जगवता दृष्ट इति श्रुतनावादित्यनेन प्रकारेण शुभाशयोपपत्तेः परिणमति श्रुतं यथाईतया चारित्रशिष्यस्य नान्यथत्याभाय्यादानं शिष्येण कर्त्तव्यं ग्रहणमत एव तस्य गुरुणा कर्त्तव्यं तदनुप्रयममादिति गाथार्थः । पं० ० ७६० । उपसंहार- उपर्महार-० उप-सम-ह-पत्र- समाप्ती सच ग्रन्थतात्पर्य्यायधारकलिक्रमेदः " उपक्रमोपसंहारी हेतुस्तात्यनिय" इत्युक्तेः तत्रोभयोरेव तकेतुत्वं न तु प्रत्येकस्य सङ्ग्रहे सम्यग् हरणे, श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपे, यथा गुणोपसंहारा वाच उवसग्ग-उपसर्ग - पुं० उप-ज-पम् उपसृज्यन्ते धातुसमीपे युज्यन्ते इत्युपसर्गाः । प्रश्न० ४ द्वा० प्रश्नव्याकरणोक्तेषु, निपाताबाद हेयाः प्रादयस्तूपसर्गका किया योगे लोकादवगता इमे ” इत्युक्तलक्कणेषु क्रियायोगे प्रादिषु, तेषां त्रिधा प्रवृत्तिः धाय वाचते कश्चित्तमनुवर्तते। तमेव विशिनाथम्य उपसर्गगतिखिधा । क्रमेणेादाहरणमि यथा आदने प्रणमतीति । अपि च " उपसभाप्रसूते उपसर्गेण स्वर्षो बलादन्यत्र नीयते महाराहारसंहार-विहारपरिहारवत् " प्रादयस्तूपसर्गान सार्थकाः सार्थका चादयो निपाता याचकत्वात् । "उपसर्गास्तु उभये योनका इति मेनिरे " वाच० | पो वः । ८ । १ । ३१ । इति पस्य वः । प्रा० । उपसृज्यन्ते विप्यन्त व्याव्यन्ते प्राणिनो धर्म्मादेर्येषु इत्युपसर्गाः । देवादिकृतोपद्रवेषु, स्था० १० ठा० । पंचा० । श्रा०म० श्रा०यू० । ( १ ) उपसर्गख्याख्या । 64 (२) उपसर्गनिक्षेपः । (३) तत्कारिभेदादुपसर्गभेदाः । (४) उपसर्गसहनम । ( ५ ) संयमस्य रूक्षत्वम् । (६) लोखर्गमदनम् । Jain Education International ( १०४८ ) अभिधानराजेन्द्रः । 66 (१) अथोपसर्गान् व्याख्यातुमाह । उपसणमुपसग्गो देश तोसजए जम्दा । उपसर्जनमुपसर्गः अथवा करणसाधमः उपसृज्यते संबध्यते पीकादिभिः सह जीवस्तेनेत्युपसर्गः अथवा कर्मसाधन सृज्य संबध्यते तत्कोऽसावेव तदुपसर्गः । अथवा उपादामसाधनः ततस्तस्मादुपसर्गाजीवः उपसृज्यते संबध्यते पीडादिभिः सह यस्मात्ततः उपसर्गः । विशे० । उत० । (२) उपसर्गो यथा । सम्प, दब्बे यदुवं । आगंतुमय पीला करो य जो सो छ उवसग्गो ॥ १॥ नामस्थापनात् द्रव्य क्षेत्रका भावमेदात उपसग्गीः षोढा । तत्र नामस्थापने क्षुत्वादनादृत्य द्रव्योपसर्गे दर्शयति । द्रव्ये - و यविषये उपसाग द्विधा यतस्तद्रव्यमुपसर्गकन दात् द्विविधम् । तत्र तिर्यङ्मनुष्यादयः स्वावयवाभिघातेन यडुपसर्गयन्ति स सचितद्रव्योपसर्गः स एव काष्ठादिनेतरस्तत्वपर्यायैर्व्याख्यातः । तत्रोपसर्ग उपतापः शरीमत्पादन मित्यादिपर्यायाः। भेदाय तियमनुष्योपसर्गादयः नामादय का तत्र व्याख्यातु नियुक्तिदेव गाथापा स्मा दिव्यादेरागच्छतीत्यान्तुको खापों भवति स देदस्य संयमस्य वा पाकारीत ॥१॥ त्रोपा खेतं बहुषपर्य, कालो एतदुस्समादी थी। जावे कम्म सो दुविहो ओघुवक मिश्रयते ॥ २ ॥ यस्मिन् क्षेत्र बन्यो यतः सामान्येन परवीरापसर्गस्थानानि जयन्ति पद पानान्तरं वा षोपनये बहून्योधतो जयस्थानानि पत्र तथा चामादिविषयादिकं क्षेत्रमिति । कालस्त्वेकान्तद् दिः आदिग्रहणात् यो यस्मि न क्षेत्रे दुःखोत्पादको भी प्मादिः स गृह्यत इति । कर्मणां ज्ञानावरणानामभ्युदयां भावोपसर्ग इति स च उपसर्गः सर्वोऽपि सामान्येन श्रधिकोपक्रमिकभेदात् द्वेधा । तत्राधिकोऽ कर्मप्रतिजनितनावोपसगों प्रवति भीपक मेकस्तु दण्डकशा शस्त्रादिनाऽसात वेदनीयोदयापादक इति ॥ २ ॥ (३) तत्रौधिक पक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याह । 1 उवसग्ग · For Private & Personal Use Only कम संयम - विग्धकरे तत्थुत्रकमे पगयं । दब्बे चोदे, व मायतिरिया य संवेतो ॥ ३ ॥ उपक्रमणमुपक्रमः । कर्मणामनुदपत्रासानामुद यशपणमित्यर्थः । एतच यस्योपयोगात् येन या इज्येणाऽसावेदनीयाच कम्मोदीर्यते यदद्याच्चाल्पसत्वस्य संयमविघातो भवति भत surfar उपसर्गः संयमविघातकारीति । इह च यतीनां मोक्षं प्रति प्रवृत्तानां संयम मोक्षा वर्तते तस्य यो चित्रहेतुः स एवाधिति इति दर्शयति । वधिक कमिको पक मि प्रकृतं प्रस्तावस्तेनात्राधिकार इति यावत् । स चब्बे कल्पयिष्यश्चिन्यमानश्चतुर्विधो भवति । तद्यथा देविको मानुषस्तैरश्च आत्मसंवेदनश्चेति । सूत्र० १ ० ३ अ० । चव्हा उवसग्गा छत्ता तं जहा दिव्वा माणूसा ति बिजोलिया प्रयमंयणिना। दिव्या गाठविहा पहला जहा डासाप्पोसा दीमंसा पुढामाया | माणुस्सा उबग्गा चढव्विदा पाता से जहा हासामीसावमा कसा तिरिक्खजोलिया उपलम्गा चव्हाणा जहा जया पदोसा आहार अ चत्रेण साक्खणया | आयसंचेय पिज्जा उवसग्गा चनव्विहा जहा पट्टया परणया पंजणया प्रेमाया । सूत्रपञ्चकमाह कएव्यञ्चेदं नवरमुपसर्जनान्युपसृज्यते धर्मायाव्यते जन्तुनिरिपुपसर्गाः बाधाविशेषास्ते च कर्तृभेदाच तुर्विधाः । श्राह च " उवसजणमुवसम्गो तेण तम्रो उवलयजिए जम्दा सो दिवमयतेरिच्य प्रायसंचयणा ॥१॥ आत्मना सञ्चेत्यन्ते क्रियन्त इत्यात्मसञ्चेतनीयाः तत्र दिव्याः । ( दाससि) सायन्ति दासत्वात् वा हासा उपसर्गा वेत्येवमपि यथाभिकामान्तरस्थिती उपयाचितं प्रतिपतिं स्यामहे तदा तयमेरिकादि www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy