SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ (१०४३) उवसंपया अनिधानराजेन्ः। उवसंपया मानः शिष्यः प्राचार्य विधिना पट्टा निर्गतोऽन्यगणगमनं कृत- एष विधिर्गुरुणा विसर्जिते मन्तव्यः अधिसर्जितस्य तु गवतवाद । तत्र च तर्कशास्त्राणि मुत्वा बहुभुतत्वं तस्य संजके। ततो| वधु दोषाश्चाज्ञादयः। तेषामपि प्रतीच्या चतुर्सघुकाः एषोभूयः स्वगन्ने आगमनम् । भागतेन च पूर्वमाचार्याः काव्यास्त- विधिलकोऽतोऽधिधिना गम्तव्यं सच्चाऽयं विधिर्भवति । तोऽन्यस्यां धसतौ स्थित्वा या तपादमार्गकुशला पर्षत् सांप- दसणमत्थे पक्खो, पायरिय नवमाय सेसगाणं च। रिचितां कृत्वा राको महाजनस्य च पुरतः परतीथिकान् निष्पि- | एकेकपंचदिवसे, अहवा पक्खेण सव्वे वि।। प्रभव्याकरणान् करोति। दर्शनप्रभावकाणां शास्त्राणामर्थाय निर्गकृत पकं पक्षमापून चोयपरायणकुपिया, जति पडिसेहंति सानु सदं च। कालो भवति तयथा । आचार्यः पत्र दिषसानापुच्यते यदिम मह विभागो अम्हं, मासपवत्तं परिहवेह ॥ विसर्जयति तत उपाध्यायोऽपिपञ्च दिवसा शेषसाधयोऽपिपचोदे पराकापने कुपित..तोयदि ते भिक्षुकादयः प्राचार्यस्य | शदिवसान अथवा पक्षण सर्वेऽपि पच्छपन्ते । किमुकं भवति तंवएट प्रतिधान्त ततः साधु सुन्दरं लष्ठं पानीटं जातमिति। दिने दिने किन्तु सर्वेऽपि पृच्च्यन्ते बावत पकः पूर्स शति । अथ तत्र कोऽपिघूयात पतस्य को दोपश्चिरमनुगत एषोऽस्मा- एस विहि भागतं तु, परिच्छपमिलणा भवे लहुमा। कंमा पूर्वप्रवृत्तं दातम्यमस्य परिहापयत तयको विधिरित्वाह । महवा इमेहिं पागम, एगादिपहिच्छए गुरुगा ॥ काऊण पद पणाम, छेदमुत्तस्स दलाह पकिपुच्छ। एगे अपरिणए य, अप्पाहारे य थेरए। अस्मत्थ वसहिमगणं, तेसिं च णिवेदणं का॥ गिलाणे बहुरोगी य, मंदधम्मे य पाहुड़े ।। गुरोः पदकमनप्रणामं कृत्वा वक्तव्यं दे भुतस्य प्रतिपृगं मम | एतारिस विउस्सज्ज, विष्पवासो न कप्पई । प्रयच्छत । अत्र चागीतार्थाः पयन्ति ततोऽन्यस्यां वसतौ गध्यायः पवमुक्तोऽपि यदि तस्या वसतेनं निर्गवति तत्राख्यायि सीसपडिरछायरिए, पायच्चित्तं विहिजइ ।। कादिकथापनेन चिरं रात्रौ गुरवो जागरणं कारापणीयास्तेषां विइयपदमसंविग्गे, संविग्गे चेव कारणागाढे । चागीतार्यानां वयमाचार्यमेवं मेघ्यामो भवद्भिोंसो न कर्त नाऊण तस्स भावं, होइ उ गमणं णापुच्छा ।। व्यः । इति निवेदनं कृत्वा गन्तव्यमिदमेव व्याचष्टे ।। गाथाचतुष्टयमपि गतार्थ गतं दर्शनार्थ गमनम् । सईच हेतुसत्य, अहिजो बेदमुत्तण्डं मे। अथ चारित्रार्थमाह! तत्थ य मा मुत्तत्था, मुणिज्ज तो अमाहिं वसिमो॥ चारित्तढ देसे (दुविहा) एसणदोसाय इत्थिदोसाय। शमशाखामिम्बादिकं हेतुशास्त्रं सम्मत्यादिकं शास्त्रमध्ययनस्य गच्छंति य सीयंते, पायसमुत्येहिं दोसेहिं ।। च्छेदपूर्व निशीथादिकं सूत्रतोऽर्थतस्तदुजयतो वा मम नष्टं तस्य चारित्रार्थ गमनं द्विधा देशदोषैरात्मसमुत्थदोषैश्च देशदोषा प्रतिपच्य मे प्रयच्छत । अत्र च बसतावभुतार्थाः शैका अपरि द्विविधा एषणा दोषाः स्त्रीदोषाश्च । श्रारमसमुत्था अपि विधा णामका था नशणुयुरतोऽन्यस्यां बसती घसाम एषमन्य गुरुदोषा गळदोषाश्च । तत्र गो यद्यात्मसमुत्यैश्चक्रवासभ्यपदेशेन निष्काशयात। अथ तस्या वसतेः क्षेसादा निर्गन्तुं ने सामाचारीवितथकरणशक्षणैर्दोषैः सीदते तत्र पतमापूरनति ततोऽयं विधिः। मास्ते तत ऊर्फ गच्छति । इदमेव व्याचष्टे । खित्तारक्खिणिवेयण, इयरे पुव्वं तु गाहिया समणा । जिहि यं एसणदोसा, पुरकम्माई ण तत्थ गंतव्यं । जम्गविभो मो भचिरं, जहणिज्जतो ण चेतेति ॥ उदगपउरो व दोसो, जहिं व चरिगाइसंकिस्मो ॥ आरक्तिको वएसपाशिकस्तस्य निवेदनं क्रियते ( सितंति ) | ___ यत्र देशे पुरःकर्मादय एषणादोषाः भवेयुस्तत्र न गन्तव्यं योषा अस्माकं किप्तचित्तः साधुः समस्ति तं वयम:रात्री वैद्यसकाशे सदकाचुरो देशः सिन्धुविषयवत् यो वा चरिकादितिः परिवानभ्यामः स यदि नीयमानो द्रियेऽहं व्हियेऽहमित्यारटेत् ततो जिकाकापालिकी नवनिकादिभिर्बहुमोहाविनिराकीर्णो विषयस्तयुष्यानिन किमपि भणनीयमितरे अगीतार्थाः भमणाः पूर्वमेव प्राहिता कर्चव्याः वयमाचार्यमेनं नेष्यामो मा बोसं कुरुवम्। स पापिन गन्तव्यमा भथाशिवादिभिःकारणैस्तत्र गता भवेयुस्ततः चाचार्यविरमाक्यायिकाः कथापयित्वा जागरितः सन् यदा असिवाईहिं गता पुण, तकन्जसमप्पिया तो णिति । निर्भरं सुप्तो प्रवति तदानीयते यदानीयमानो न किंचितयति। प्रायरियमणिते पुण, भापुच्चिन अप्पणा णिति।। निएहयसंसग्गीए, बहुसो भमं तु वेहसो कुणइ । अशिवादिभिर्दुर्मिक्षपरचक्रादिभिः कारणैस्तत्र गता अपि (तकज्जसमप्पियत्ति) प्राकृते पूर्वपदमिपातस्यामिमतत्वात तुह किंति बत्ति परिणम, गतागतेणीणिमो विहिणा ॥ समापिततत्कार्याः संयमक्केत्रे यदा भशिवादीनि स्फिटितानिनअथ निहवानां संसाचार्यों न निर्गति बहुशो भएयमा- | घन्तीति भावः । तदैते असंयमकेत्रान्निर्गच्छन्ति यद्याचार्याः केनोऽप्युपेकां कुरुते अथवा श्रूयात् यद्यहं निवसंसर्ग करोमि ततो नापि प्रतिबन्धेनसीदन्तोन निर्गच्छेयुस्ततो ये एको द्वौ बहवो वा भवतोमुखयतिब्रज त्वं यत्र गन्तव्यमएवं परिणामं गुरुणांशात्या असीदन्तस्ते गुरुमापृच्छचात्मना निर्गच्छन्ति सत्र चाऽयं विधिः । शिष्येण गतागतेनान्यं गणं गत्वा शाखाण्यधीस्य भूयः प्राग- दो मासे एसणाए, शत्थि बज्नेज्ज अट्ठ दिवसाई । तेन निहवान् पराजित्याचार्यों विधिना अनन्तरोक्तेन निष्काशि गच्छम्मि होइ पक्खो, मायसपुच्छेगदिवसं तु ॥ तः कर्तव्यः। एस विहिविसज्जिए, अविसज्जियलहुगदोसाणाई । एषणायामाध्यमानायां यतनया अनेषणीयमपि गृहन् दौ मासौ गुरुमापृष्ठन् प्रतीकते। अथ स्त्री शय्याप्रभृतिका उपसर्गतेसि पि हुंति लहुगा, भविहिविही सो इमो होइ । । यति । भथात्मना शग्यातर्यादौ स्त्रियां मध्यमिकायां वा प्रांतिये. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy