SearchBrowseAboutContactDonate
Page Preview
Page 1069
Loading...
Download File
Download File
Page Text
________________ (१०४४.) उवसंपया अभिधानराजेन्द्रः। नवसंपया शिमल्यामतीवाभ्युपपन्न उन्नयं वा परस्परमभ्युपपन्न ततो यदा | य से वितरंति एवं से कप्पति अमं गणं उपसंपज्जिताणं चार्यसंनिहितस्तदा तमाच्यापगति अथासंनिहितः संका विहारत्तए ते से णो वियति । एवं से णो कप्पति । म्यादी गत प्राचार्यस्तदा एवमेवानापृष्ज्यागच्छति अपरं वा संनिहितसाधु भणति मम बचनेन गुरूणामापृच्छनं निवेद असं गर्ण उवसंपज्जित्ताणं विहरित्तए । २। नीयम् “एयविहिमागयंतु" गाहा 'एय अपरिणए य' गाहा “पया प्रस्य सूत्रद्वयस्य व्याख्या प्राग्वत् नवरं गणावच्छेदिकत्वमारिसं विनस्सज्ज" गाहा । ति गाथात्रयमपि गतार्थ नवेकि चार्योपाध्यायत्वं च निक्किप्य गन्तव्यमिति विशेषः। अथ भाष्यम् । कारणं येनं न पृच्छेत् । एमेव गणावच्चे, गणियायरिए विहोइ एमेव । वितियपदमसंदिग्गे, संविम्गे चेव कारणागावे। नवरं पुण नाणतं, ते नियमा हुँति वत्ताओ। नाऊण तस्स जावं, अप्पणजावे अणापुच्छा ।। पवमेव निक्षुवत् गणावच्छेदकस्य ज्ञानदर्शनचारित्रार्थमन्यं गणं द्वितीयपदमत्रोच्यते। प्राचार्यादिरसंविघ्नो प्रघेत अथवा संवि गच्छता विधिप्रष्टव्यः। गणिन उपाध्यायस्याचार्यस्य चैषमेव विधिः म्नः परमहिदष्टादिकमागाढकारणमवलम्थ्य न पृच्छत् । तस्य नवरं पुनरिदं नानात्वं नियमाते गणावच्छेदिकादयो व्यक्ता च गुरो वसुचिरेणापि न विसर्जयतीति सक्षणं ज्ञात्वा प्रा जवन्ति नो अव्यक्ताः॥ त्मीयं च भावमहमिह तिष्ठन्नवश्यं घिनश्यामीति ज्ञात्वा अनाप- एमेव गमो नियमा, निग्गयीणं पि होइ नायव्यो । पचापि ब्रजेत् । अथ गुरोश्चारित्रे सीदतो विधिमाह । पाणट जो नई, सच्चित्तं ण आप्पणो जाव ॥ सज्जायरकप्पट्ठी, चरित्तरवणा अभिगया खरिया। एष एव निकुसूत्रोक्तो गमो निर्ग्रन्थीनामप्यपरं गणमुपसंपद्यसारूविप्रो गिहत्यो, सो वि जवाएण हरियव्यो ।। मानानां ज्ञातव्यः नवरं नियमेनैव ताः ससहायाः यः पुनशल्यातरस्य कल्पस्थिकायां प्राचार्येण चारित्रस्य स्थापना कृता निार्थ न आचार्यको नयति स यांवदद्यापि न वाचनाचार्यस्यातां प्रतिसेवत शतिनावः तस्यां चारित्रस्थापनाया जातायां यक्क र्पयति तावत्सचित्तादिकं तस्यैवाभवति अर्पितास्तु पुनर्वाचनारिकाबा काचिदजिगता जीवाद्यधिगमोपेताश्राविकेत्यर्थस्तस्या- चार्यस्यानाव्यं कः पुनस्तां नयतीत्याह । माचार्योऽभ्युपपन्नः स च चारित्रवर्जितो वेषधारी भवेत् सारु- पंचएहं एगयरे, जग्गहवजं तु लभति सच्चित्तं । पिको वा गृहस्थो वा उपलकणत्वात्तिकपुत्रको वा तत्र मुण्डि- आपुच्छ अट्ठपक्खे, इत्यीसत्येण संविग्गो ॥ तशिराः शुक्सवासापरिधायी कच्चामबनन् प्रभार्यको भिक्तां पञ्चानामाचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकानामेकत हिएकमानः सारूपिक उच्यते। यस्तु मुएमा सशिखाको वा स- र संयतीर्नयति तत्र च सचित्तादिकं परक्षेत्रावग्रहवर्ज स भार्यकः ससिरूपुत्रका एवमेषामन्यतर उपायन हर्तव्यः । कथ एव बजते निर्ग्रन्यी च ज्ञानार्थ वजन्ती अष्टौ पक्कानापृच्छति । मिति चेमुच्यते पूर्व तावरवो नण्यन्ते वयं युष्मद्विरहिता तत्राचार्यमेकं पक्कमापृच्छति यदि न विसर्जयति तत उपाध्याय अनाथाः अतः । प्रसीद गच्छामोऽपरं केलं परमुक्ते यदि वृषभं ग चैवमेव पृच्छति संयतीवर्गेऽपि प्रवर्तिनी गणाव. नेम्ति ततो यस्यां स प्रतिवः सा प्रज्ञाप्यते एष बहूनां सा- | छेदिकाभिषेकाशेषसाध्वीर्यथाक्रममेकैकं पकमापृच्छति। ताश्च धूनामाधारः पतेन बिना गच्चस्य ज्ञानादीनां परिहाणिरतो स्त्रीसाथैन समसंविग्नेन परिणतवयसा साधुना नेतव्याः । मा नरकादिकं संसारमात्मनो वर्द्धय यदि साच्चति ततःसुन्द- (सूत्रम्) भिक्खू गणाओ अवकम्म चिज्जा अनं गणं रमथ न तिष्ठति ततो विद्यामन्त्रादिभिरावय॑ते । तदनाये संभोगपमियाए उवसंपज्जित्ताणं विहरित्तए नों से कप्पा केवयिका अपि तस्या दीयन्ते । गुरुश्च क्रमेण रात्री हर्सव्यः । एवं तावनिकुमङ्गीकृत्य विधिरुक्तः । अणापुच्लित्ता आयरियं वा जाव अनं गणं संजोगपटि(सूत्रम् ) गणावच्छेइए जे गणादवक्कम्म इच्छिज्जा असं याए नवसंपन्जिताणं कप्पड़ से आपुच्छित्ता आयरियं वा गणं नवसंपज्जित्ताणं विहरित्तए कप्पति णो से कप्पर जाव विहरित्ता ते य से वियरंति । एवं से कप्पा जाव अणापुच्छित्ता आयरियं वा जाव अमं गणं उपसंपन्जि विहरित्तए । ते य से न वियरिज्जा एवं से नो कप्पड़ जाव ताणं विहरित्तए । कप्पइ णो आउत्थिता पायरियं वा। विहरित्तए जत्युत्तरियं धम्मविणयं सज्जा । एवं से जाक विहरित्तए य से वितरंति एवं से कप्पड जाच कप्पइ अचं गर्ण संभोगे पडियाए उवसंपज्जित्ताणं विहविहरित्तए एते य से णो वितरंति एवं से हो कप्पा रित्तए जत्युत्तरियं धम्मविणयं नो भेज्जा एवं से नो जाब विहरित्तए १ भायरिय उवज्झाए य गणाओ | कप्पा अग्नं गणं जाव विहरित्तए । अवकम्म इच्छेज्जा भर्ती गणं उपसंपज्जित्ताणं विहरि- अस्य व्याख्या प्राग्यत् नवरं सांभोगिकमएमस्यां समुद्देशिनातए कप्पा मायरिय पायरियस्स पायरियगणावच्छे- दिरूपस्तत्प्रत्ययनिमित्तं " जत्युत्तरियमित्यादि " यत्र उत्सरं प्रइयस्स गणावच्छेइयतं निक्खिवित्ता अर्म गणं नवसंप धानतरं धर्मविनयं स्मारणधारणादिरूपां धार्मिकी भिक्कां अन्नेत एवं (से)तस्य कल्पते अन्य गणमुपसंपद्य पिहर्तुं यत्रोत्तरंधजित्साणं विहरित्तए उवज्झायत्तं णिक्खिवित्ता श्रमं ग. मविनयं नो लभेत पर्व (से) तस्य नो कल्पते उपसंपद्य विहणं उपसंपज्जित्ताणं विहरित्तए । णो से कप्पइ भणापु-1 तुमिति सूत्रार्थः । अथ नाष्यम् । च्छित्ता आयरियं वा जाव अम गर्ण उपसंपज्जित्ताणं संजोगो वि हु तिहि का-रणेहिं नाणहदसणचरिचे । विहरित्तए कप्पति से आपुच्छित्ता जाव विहरितए ते मंकमणे च उलंगो, पढमो गच्छम्मि सीयते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy