SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ (१०४२) आभधानराजन्द्रः । जबसंपया I "गुरुमज्जिनको " गुरूणां सहाध्यायी पितृव्यस्थानीयः मऊन्तिक आत्मनः स ब्रह्मचारी छातृस्थानीयो गुरुगुरुः पितामहस्थाभी गुसंबन्धी प्राप्त शिष्य आत्मनो ब्रानुष्यस्थानीय पते पाक्षिका उच्यन्ते अथवा कुयः समानकुलोद्भवः सो पियां समीपं यथाक्रममुपन्यम गाय चर्भगुव्यसंपया कमेणं तु । पुख्वाहि यबीसरिए पदमास ततियभंगे उ ॥ कपाकिकप्रव्रज्या श्रुतेन च जयति । तत्र प्रवज्यैकपाहिको अनन्तरमुक्तः पाहि येन सदैकायनिक सूत्रम् अ ङ्गी । मज्ययैकपातिकः श्रुतेन च १ प्रवज्यथा न श्रुतेन २ श्रुतेन न प्रवज्या ३ न प्रवज्यया न भूसेन ४ एतेषु चामुना क्रमेणेोपसंपति पदमात्यादि) प्रथमतः प्रथम उपसंपसभ्यं तदजावे तृतीये नङ्गे कुत इत्याह यतः पूर्वाधीतं श्रुतं स्मृतं ससेषु मुखेनैवाज्ञापयितुं शक्यते श्रुतैकपाक्तिकत्वात् । अथ पञ्चविधामुपसंपदमा । सुयसुदुक्वक्वेते, मग्गे विभवसंपवार य बावीस संयुयं सं-दिट्टभट्ठे य सव्वे य ।। संपत् शेोपसंपत् मागौपसंपद चिनयोपप एवं पचविधा उपसंपत् ( वृ० ४० पासु रायान्यमाचार्यमुपसंपद्यमानस्य श्रुतोपसंपत मार्गे मम यौष्माकी निश्रेति मार्गोपसंपत् ४ विनयं कर्तुं गच्छान्तमुपसंपद्यमानस्य नियोपसंप भाष्यकृता युक्तम् "पसं पयपंचविदा, सुयसुहदुक्खे य खित्तमो य । चिण उपसंपया विविष, पंचविदा दोष नावच्या " एतासामन्यतरानुपसंपदं प्र थममाददानस्य विभागालोचना भवति बिहारे कृते निरतिचार. स्वाप्यालोचना भवति । अयं नावः एकाहात्पकाद्वर्षाद्वा यदा सानोगिकाः स्पर्धपतया गीतार्थाचार्या मिनन्ति तदा निरतिचारो sन्यन्योन्यस्य विहारा लोचनां स्वस्वविहारक्रमानुष्ठितप्रकाशरूपां ददातीति (जीत०] पं० पं० भा० ) पतासूपसंपद्व्यवहारमाढ़ (द) तोपसंपदि द्वाविंशति न यथा माता १ पिता २ भ्राता ३ जगिनी ४ पुत्रो ५ दुहिता ६ मातुर्मा मातृपितामाता मी०११ पितु पिता १२पीता १३ पितुगिनी १४ पुष १५ दु हिता १६ जगिन्याः पुत्रः १७ नगिन्याः पुत्रिका १८ पुत्रस्य पुत्रः १९ पुत्रस्य पुत्रिका २० बुदिः २१ दिनुः पुत्रिका २२ वेति। पतानि प्राविंशतिरपि भ्रतोपसंपद प्रतिपद्मस्यानयन्ति सुखदुः खोपपन्नास्तु तां द्वात्रिंशतिमन्यांश्च पूर्वसंस्तुतपश्चात्संस्तुता न् प्रपौत्रश्वसुरादीन् सन्नते । क्षेत्रोपसंपन्नस्तु तान् सर्वानपि वयस्यांश्च लभते । मार्गोपसंपन्न एतान् सर्वानपि लभते । अपरं च ये केचिता नापितास्तानपि प्राप्नोति । चिनयोपसंपदं प्रतिपद्मस्तु सर्वानपि ज्ञाताज्ञातरा अभते नवरं विनयार्हस्य विनयं प्रयज्ञे 'सहाणेति' यदुक्तं तस्थायमर्थः । पञ्चविधयुपसंपत् तस्मिन् स्थाने प्रतिपत्तव्या । किमुक्तं भवति । श्रुतोपसंपदं प्रतिपिसोर्यस्य पार्श्वे श्रुतमस्ति तत्तस्य स्वस्थानम् | सुखदुःखार्थिनः स्वस्थानं यत्र वैयावृत्यकराः सन्ति षो क्षेत्रे भक्तपानादिकमस्ति । मार्गोपसंपदर्थिनो यत्र मार्गः समचिनयोपसंपदानो यत्र विनयकरणं युत्प स्थानानि । अथवा स्वस्थानं नाम प्रवज्यया श्रुतेन ये एकप्राक्रिकास्तर प्रथमस्य समुपसंयम पश्चात 1 Jain Education International जब संपया चकपातिकस्य पार्श्वे । ततः श्रुतेन गणेन च एकपातिकस्य समीपे ततः पाकिस्य समीपे ततः प्रत्ययैकपाक्षिक स्य सकाशे ततः प्रव्रज्यया श्रुतेन वा नैकपाक्तिकस्यापि पार्श्वे उपसंपत्प्रतिपसव्य आद साधर्मिकचात्सल्यराधनार्थ सर्वेनापि सर्वस्य श्रुताध्ययनादि कर्त्तव्यं ततः किमर्थ प्रथमं प्रज्यादि निराखतरेषूपसंपद्यत इत्याद स्वकाय निष्छयओ किं कुचलं प कालसजा ममत्ते गारवलज्जादिकं हिंति || निश्चयतः सर्वेण सर्वस्याप्यविशेषेण श्रुतवाचनादिकमात्मनो विपुलतरां निर्जरामभिलषता कर्त्तव्यम् । किं कुलमकुलं चेत्यादिनिवारणायाः परतुः षमालऋणो यः कालस्तस्य यः स्वभावोऽनुनावस्तेनात्मीयोऽयमित्यादिकं यन्ममत्वं तच गुर वं बहुमानबुद्धिर्या च तदीया लज्जा रतैः प्रेरिताः सुखेनैव करि यन्तीति कृत्वा प्रथमं प्रत्यादिनिरासत संपते ते ज्ञानार्थे गमनम् । अथ दर्शनार्थे गमनमाह । कालियव्वगए वा, लिम्माओ जति य प्रत्थि सेसति । सदी वगगहि गच्छ हवा गेहिं तु || कालिक पूर्व यहा यस्मिन्काले भुतं प्रचरति तरिम न् । अत्रार्थेन च यदा निर्मातो नयति यदि च तस्य ग्रहणधारणाशक्तिस्तथाविधा समस्ति तथाविधानि ततो दर्शनदीपकानि सम्यदर्शनासहकारीणि यानि सम्मत्यादीनि शाखाणि तेषां हेतोरस्यं गणं गच्छति अथवा एभिः कारणैगच्छेत । जिक्खुगा ना देखे, नोमय लिहिरा समी ते संपति असहमाणो बिसाय गम ॥ यत्र देशे निक्षुका चौका वोटिका या निहवा घा तेषां तत्र स्थ सीताः स्थिताः सार्कमाचार्याप्रीतिरित्यर्थः ते च निकुकादयः स्वसिकान्तं प्रज्ञापयन्ति स चाचार्यो दाशियन तर्फप्रत्थाप्रवणतया या तुष्णीति च तदीयां प्रज्ञापनामसहमानः कश्चिद् द्वितीयश्चिन्तयति अन्यं गणं त्या दर्शनानि शाखाणि पामि येनासून विस्तरात् करोमि एवं विचिन्त्य स तथैव गुरुनापृच्छ्च तैर्बिसर्जितो गच्छ ति । इदमेव नावयति । लोए वि परिवादो. जिक्खुगमादी य गाढव महिति । विपरिणामति सेहा, जामिज्जति सच्छा य ॥ fregardini स्वसिकान्तशिर उद्घाट्य प्ररूपयतामपि यदा सूरथो न किमपि ततो जोके परिवादो जातः पतेमुरमान किमपि जानते श्रमी तु सौगताः सर्वमेव बुरुधन्ते । एवञ्च ते भिकुकादयः परिवादं श्रुत्वा गाढतरं जैनशासनं च मढयविज्ञाश्च विपरिणमन्ति भ्राकाश्च रपटोपास केरपम्राज्यम्ले तेश्य से निकलो परशिरोमणचहवाकारिणो यद्यस्ति सामर्थ्य ततो ऽस्माकमुत्तरं प्रयच्छन्तु अथवा तैर्मिकादिनः स्थानिकाचामाचार्यस्यापि ष्टको निव सो रमनिको पनिए, परतित्थियतज्जणं असहमाणो । गमणं बहुस्स जेणं, आगमणं वादिपरिसाओ ॥ सारसः स्निग्धमथुरादासम्पदः साम सत्यपि न किंचिदुत्तरं प्रयच्छति एवमादिकां परतीर्थिकतर्जनामसद For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy