SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ (१०४१) नवसंपया अनिधानराजेन्द्रः । उवसंपया शिघ्याः शियिकाः प्रतीच्चकाः प्रतीचिकाधेति । एतेषां पूर्वो- प्रतीच्छकाचार्यास्तेषां कुलसत्को गणसत्कः संघसत्को वा भदिएपश्चादुद्दिष्टयोः संवत्सरसंख्ययैकादश गमा भवान्त । पूर्वो- वेत् तत्र यदि तत्सत्कः तदात्रीन् संवत्सरान् शिष्याणां वाच्यविधानां यत्तेनाचार्येण जीवता तेषां श्रुतमुद्दिष्टं यत्पुनस्तेन मानानां सचित्तादिकंन गृह्णातियत्पुनःप्रतीच्छकास्तेषां वाच्यमाप्रतीजकाचार्येणोद्दिष्टं तत्पश्चादुद्दिष्टम् । तत्र विधिमाह । नानां यस्मिन्नेव दिने प्राचार्यः कागतस्तद्दिवसमेव गृह्णाति एवपुन्बुद्दिढे तस्स, पच्छुदिढे पवाययंतस्स । मेव कुत्रसत्के विधिरुक्तः । अथाऽसौ गणसत्कस्त-संवत्सरं शिसंबरम्मि पढमे, पडिजिए जंतु सच्चित्तं ॥ ध्याणां सचित्तादिकं नापहरति यस्तु कुवसत्को गणसत्को वा न जवति स नियमात् संघसत्कः स च पामासान् शिष्याणां सयदाचार्यण जोवता प्रतीच्छकस्य पूर्वमेवाद्दिष्टं तदेव पन् प्रथमे । वर्षे यत् सचित्तमाचित्तं वा स लनते तत्तस्य कालगताचार्य चित्तादिकंन गृह्णाति । तेन च प्रतीच्छकाचायण तत्र गच्छे वर्ष यमवश्यं स्थातव्यम् । परतः पुनरिच्छा। स्याभवति एष एको विनागः । अथ पश्चादद्दिष्ट ततः प्रथमसंवत्सरे यत् सचित्तादिकं लनते तत्सर्व प्रचाचयतःप्रतीच्छकस्या तत्येव य निम्माए, अगिगए निग्गए इमा मेरा । चार्यस्याभवति एष द्वितीयो विभागः । सकले तिनि तियाई, गणे द्गसंवच्छर संघे ॥ पुन्वं पच्चुद्दिढे, पडिच्छए जंतु होइ सञ्चित्ते । तत्रैव प्रतीच्भकाचार्यसमीप तस्मिन्ननिर्गते यदि को गच्छे संवच्छरम्मि वितिए, तं सव्वं पवाययंतस्स ॥ निर्मातस्तदा सुन्दरम। अथ न निर्मातःसच वर्षत्रयात्परतोनिर्ग तस्ते वा गच्छीया एष सांप्रतमस्माकं सचित्तादिकं हरतीति प्रतीच्छकः पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पठन् यत्तस्य सचित्तादिकं | तदा द्वितीय वर्षे सर्वमपि प्रवाचयतो नवति । एष तृतीयो वि कृत्वा ततो निर्गतस्तदा श्यं मर्यादा सामाचारी (सकुलेशत्ति) स्वकुले स्वकीयकुत्रस्य समवायं कृत्वा कुत्रस्य कुलस्थविरस्य भागः । अथ पश्चानिध्यस्यानिधीयते। चा उपतिष्ठन्ते ततः कुवं तेषां वाचनाचार्य ददाति धारकेण वा पुत्वं पच्छुद्दिढे, सेसम्मि उ जंतु होइ सञ्चित्तं । वाचयति । कियन्तं काझमित्याह (तिनितियत्ति) प्रयस्त्रिका नवसंवच्चरम्मि पढमे, तं सव्वं गुरुस्स आजवइ ।। न्ति । ततो नव वर्षाणि वाचयतीत्युक्तं नवति। यदा भयता निशिष्यस्य काबगताचार्येण वा उदिए जवेत् प्रतीच्छकाचार्यण र्मातस्तदा सुन्दरम् । प्रथैकोऽपिन निर्मातस्ततः कुसं सचित्तादिक था तदसौ परन् यत् सचित्तादिकं बभते तत्सर्व प्रथमे सं- गृहातीति कृत्वा गणमुपतिष्ठन्ते गणोऽपि द्वे वर्षे पाग्यप्ति न वत्सरे गुरोः कालगताचार्यस्याभवति एष चतुर्थी विनागः । सचित्तादिकं हरति । यद्येवमपि निर्मातस्ततः संघमुपतिष्टन्ते पुन्बुद्दि तस्स, पच्छुदिहें पवाययंतस्स । संघोऽपि वाचनाचार्य ददाति स च संवत्सरं पाग्यति एवं संवच्छरम्मि वितिए, सीसम्मि उ जंतु सञ्चित्तं ॥ हादश वर्षाणि जवन्ति यद्येवमेकोऽपि निर्मातस्ततः पुनर्राप कुल्लादिस्थविरेषु घा तेन क्रमेणोपतिष्ठन्ते तावन्तमेव काझं कुमाशिष्यस्य पूर्वोद्दियमधीयानस्य द्वितीयवर्षे सचित्तादिकं काल दीनि यथाक्रमं पाग्यन्ति न सचित्तादिकं हरन्ति एवमन्यान्यगताचार्यस्याभवतीति पञ्चमो विजागः पश्चाऽद्दिष्टं पठतःशिष्यस्य सचिसादिकं प्रवाचयत आभाव्यं नवतीति षष्ठो विनागः । पिद्वादश वर्षाणि जवन्ति पूर्ववादशभिश्च मीसितानि जाता वर्षाणां चतुर्विशतिः । योतावता कान नैकोऽपि निर्मातस्तदा पुध्वं पच्चुदिडे, सीसम्मिन जंतु होइ सच्चित्तं । विहरन्तु अथ निर्मातस्ततो नूयोऽपि कुत्रगणसंघेऽपि तथैवासंवच्चरम्मि ततिए, तं सव्वं पवाययंतस्स ॥ पतिष्ठन्ते तेऽपि च तथैव पाठयन्ति । एतान्यपि हादश वर्षाणि पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पति शिष्ये सचित्तादिकं तृतीये चतुर्विशत्या मील्यन्ते जाता पत्रिंशत् यद्येवं त्रिंशता वरेवर्षे सर्वमपि प्रवाचयत अाभवतीति सप्तमो विनागः ॥ कोऽपि निर्मातस्ततो विहरन्तु । अथकोऽपि न निर्मातः। कथपुवुद्दिष्टे तस्स, पच्चुद्दिष्टे पवाययंतस्स ॥ मिति चेपुच्यते। संवच्छरम्मि पढमे, सिस्मिणिए जंतु सच्चित्तं ॥ प्रोमादिकरणेहिं च, दुम्मेहत्तेण वा न निम्माओ। शिप्यिकायां पूर्वोद्दिष्टपठन्त्यां सचित्तादिकं तस्य कालगताचा- काऊण कुन्नसमायं, कुलयेरे वा नबढति ॥ र्यस्य प्रयमे वर्षे पानाव्यमित्यष्टमो विनागः। पश्चादुद्दिष्टमधीया- अवमादिकारणैर शिवादिभिः कारणैरनवरतमपरापरग्रामेषु प. नायो प्रवाचयत आभाव्यं नवमो विभागः ॥ यंटतां दुर्मेधतया वा नैकोऽपि निर्मातस्ततः कुत्रसमवायं कृत्वा पुवं पच्छुद्दिढे, सिस्सिणिए जं तु होइ य सञ्चित्तं । कुत्रस्थविरान् वा सर्वेऽप्युपतिष्ठन्ते ततस्तैरूपसंपदं ग्राहयितव्याः संवच्चरम्मि वाए, तं सव्वं पवाययंतस्स ।। कुत्र पुनरिति चेदुच्यते। पूर्वादिष्ट पश्चादुद्दिष्टं वा पठन्त्यां शियिकायां सचित्तादिवानो पबज्जएगपक्खिय, नवसंपययं गहा सए गणे। द्वितीय वर्षे प्रवाचयत आभवतीति दशमो विभागः । बत्तीसातिकते, वसंपयए नवादाए ॥ पुव्वं पच्नुद्दिटं, पडिच्छिगा जं तु होति सच्चित्तं । यः प्रवज्ययकपाकिकस्तस्य पार्श्व उपसंपदं ते कुलस्थचिग संवच्छरम्मि पढमे, तं स पवाययंतस्स ॥ ग्राहयेयुः सा च उपसंपत् पञ्चधा वक्ष्यमाणरीत्या जवति पूर्वादिष्ट पश्चाउद्दिष्टं वा पन्त्यां प्रतीच्छिकायां प्रथम एव तस्यां चोपसंपदि पत्रिंशद्वर्षातिक्रम प्राप्तायां (सए वाणित्ति) संवत्सर सर्वमपि प्रवाचयत पानवति एष एकादशी विनागः। विभक्तिव्यत्ययात् स्वकमात्मीयं स्थानमुपादाय गृहीत्वा तैरुप संपत्तव्यमिदमेव नावयति। एक एष आदेश उक्तः । अथ द्वितीयमाह ॥ संवच्छराइ तिनि उ, सीसम्मि पडिच्छए न तदिवसं । । गुरुमजिकलोम, तिनचन गुरु गुरुस्स वा जत्तू । एवं कुझे गणे य, संवच्छरे संघे य उम्यासो । अहवा कलिव्धनो उ, पन्चजा एगपक्वीओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy