SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ (९९३) अभिधानराजेन्डः। नववाय नववाय रइ ॥३१॥ ७॥ काउलेस्सभवसिद्धियचउसुवि जुम्मेसु भ्यश्चोत्ता भव्यद्रव्यदेवा न भवन्ति भावदेवेष्वेव तेषामुत्पानहेव उववातेयव्नो जहेब ओहिए काउलेस्सउद्देसए सेवं दात् सार्थसिद्धकास्तु भव्यद्रव्य सिद्धा एव भवन्तीत्यत पतेभ्योऽन्ये सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति ।। भ०१२ भंते ! भंते ! ति जाब विहरइ ॥ ३१ ॥ ॥ जहा भ- श० एउ०॥ (उत्पलजीवादीनामुपपातो वणस्सइ शब्द) वसिद्धिएहिं चत्तारि नदेसगा भणिया एवं अवसिद्धि- धम्मदेवाणं नंते ! काहिती उववज्जति किं परइएतितो एहिं चत्तारि उद्देसगा भाणियव्वा जाव काउलेस्सउ- एवं वकंनी नेदेणं सव्वेसु नववाएयव्या जाव सव्वट्ठसिदेसोत्ति ।। सेवं भंते ! भंते ! ति ॥ ३१ ॥ १२ ॥ एवं कत्ति, वरं तमा अंहसत्तमाए तेक वाऊ असंवज्जबासम्मविट्ठविलेस्सासंजुत्तेहिं चत्तारि उद्देसगाकायव्वा माज्य अकम्मनूमिगअंतरदीवगवज्जेसु । देवाधिदेवाणं एवरं सम्महिही पदमवितिएसु दोमुवि उद्देसएमु अहेस- नंते ! कोहिंतो नववज्जति किं परएहिंतो नववज्जति तमपुढवीमु ण उववातेयन्बो सेस तं चेव सेवं भंते ! पुच्छा गोयमा ! ऐरएहितो नक्वजंति, गो तिरि० को झंत ! चि१॥ १६ ॥ मिच्छादिट्ठीहिंदि चत्तारि मणु देवेहिंतो उववजति जगराए० एवं तिसु पुढवियु नद्देमगा कायव्या जहा भवमिछियाणं सेवं नंते ! नंत ! उववजलि मेसाओ खोडेयव्वाश्रो जइ देवेहितो विमाणिपत्र त्ति ॥ ३१ ॥ २०॥ एवं काहपक्विएहिंवि लेस्सा सं सव्वेसु नववज्जति जाव सव्वट्ठसिकत्ति मेमा खोडेयव्या । जुत्ता चारि उद्देसगा कायव्या जडेव भवसिधिपहिं वि सेवं जावदेवाणं भंते ! कओहिंतो उववज्जति ? एवं जहा वर्कजति ! भंते ! ति ॥ ३१ ॥ २४ ॥ सुकपक्खिएहिं एवं तीए जवणवासीणं उपवाओ नहा जाणियच्वं ॥ चेव चत्तारि नद्देसगा नाणियव्वा जाव बालुयप्पभापुढवि धर्मदेवसूत्रे नवरमित्यादि (तमनि ) षष्ठपृथिवी तत उट्टकानलस्मसुकपक्विए खुड्डागकलिओगणेरझ्याणं जंते !| त्तानां चारित्रं नास्ति तथा अधःसप्तम्यास्तेजसो वायोरसंख्य को उववज्जति तहेब जाव णो परप्पभोगेणं उच्चवजंति यवर्षायुपककर्मचूमिज़ेज्योऽकर्मचूमिजेन्योऽतरद्वीपजन्यश्चीसेवं ते ! भंते ! ति ॥ ३१॥८॥ सव्वेवि एए अट्ठा कृत्तानां मानुषत्वानावान्न चारित्रं ततश्च न धर्मदेवत्वमिनि बीमउद्देसगा नववायसयं सम्मत्तं ॥ ३१ ॥ २० ॥ देवातिदेवसूत्रे (तिसु पुढवीसु उववजंतित्ति) तिमृय पृधि वीज्य उत्ता देवातिदेवा नुत्पद्यन्ते (सेसानो खोरेयवास्ति) (१३) जव्यदेवादयः कुत उत्पद्यन्ते । शेषा पृथिव्यो निषेधयितव्या इत्यर्थः ताज्य उत्तानां देवानिनवियदबदेवाणं जंते ! कोहितो नववजति किं णरइएहितो | देवत्वस्थाभावादिति "भायदेवापामित्यादि " इह च बहुतरनववज्जति तिरिक्खमणुस्मदेवेहितो नववज्जति? गोयमा ! स्थानेच्य वृत्ता नवनवासितयोत्पद्यन्ते अप्लझिनामपि तेरए हितो उववज्जति निरिणमादेवहितो नववति दो। त्पादादत उक्तम् “ जहावकंतीए भवणवासीणं नववाओ" इत्यादि । भ०१३ २०१० नु० । जहा वक्रतीए सच्चेसु नववातेयवा जाव अणुत्तरोववाइ (२५) स्वतोऽस्वतो वा नैरयिकादय उत्पद्यन्ते ।। यत्ति, णवरं असंखेज्जवासाउय अकम्मनूमिगअंतरदीवस सओ नंते ! गरइया उववज्जति असतो गेरइया उववचट्ठसिझवज्जं जाव अपराजियदेवेहितोवि उववजति । ज्जति ? गंगेया ! मओ रझ्या नववज्जति णो असतो रदेवाणं ते! काहिंतो नववज्जति किं गैरइए पुच्चा? णेरइया नववज्जति एवं जाव वेमाणिया । मओ नंते ! गोयमा परइएहितोवि उववज्जति णो तिरि० णो मण णेरड्या नव्वदंति असओ रश्या उध्वटुंति ? गंगेया ! देवहितोवि नववज्जति । जइ गरइएदितो उववज्जति किं सो रइया नव्यटीते णो असो परश्या उबटुंति एवं ग्यणप्पभापुढविणेरइएहिंतो उववनप्ति जाय अहेसत्तमाए जाव वेमाणिया, एवरं जोशसियवेमाणिएसु चयंति भाणिपुढविए गेग्डएहितो वि उवनजति ? गोयमा ! रयणप्प यव्वं । सा ते ! णरक्ष्या उववज्जति असओ णेरइया नापुढविणेरड एहिंतोवि उवनज्जत जो मक्कर० जाव णो नववज्जति सओ अमुरकुमारा उववज्जति एवं जाव सा अहसत्तमपुढविणरइएहि तोवि उववजति जइ देवेहिता उव वेमाणिया उववज्जति असओ वेमाणिया नववज्जति,मां वजति कि जवणवामिदेवहितो नववज्जति वाणमंतरजोइ करइया उन्नति असनो गरइया नबदति मो असुरमियरमाणियदेवहिता उववनंति ? गोयमा ! जवणवामि कुमारा नन्वति जाव सो बयाणिया चयंति असा देवहितो उववज्जंति वाणमंतर० एवं मन्यदेवेमु नववाएयव्या वमाणिया चयंति ? गंगेया ! सो गरझ्या नववज्जंति णा चकंती भेदेणं जाव मव्वहमिछत्ति ।। अमोरइया उववज्जति सो असरकुमाग उवव जंनि (भेदोनि । " जर नेरदहिंतो उधवजति कि रयणप्पभा णो असओ अमरकुमारा नववज्जति जाव मो बमाणिया पुढविनेरवाहितो" इत्यादिभेदो वाच्यः। (जहा वकंती एत्ति) जववति णो असओ वेमाणिया उववज्जति सो परयथा प्रज्ञापनाषष्टपदे ।। नवरमित्यादि (असंग्वेज्जवासाप्रोत्ति) श्रमण्यानयर्वायुष्ककर्मभूमिजाः पञ्चेन्द्रियनियन या अ-1 इया नबटुंनि णो असओ रझ्या नव्वदृति जाव सओ संपानवायुगमकर्मभूमिजादीनां साक्षादेय गृहतियादेते. माणिया चयंतिणो असओ माणिया चयनि । से काग ain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy