SearchBrowseAboutContactDonate
Page Preview
Page 1019
Loading...
Download File
Download File
Page Text
________________ (९९४) अनिधानराजेन्द्र | उववाय ड जंते ! एवं बुच्च स रश्या उववज्जति हो अमोरझ्या नववज्जति । जाव समो वैमाणिया चयंति णो सओ वेमाणिया चयंति से गूणं जे गंगेया ! पासेणं रहा पुरिसादाणिएवं सासए लोए बुझए प्रणाइए प्रणवदग्गे जहा पंचमे सए जाव जे बोकड़ से बोए से तेण गंगेया ! एवं बुच्चजादयो वैमाशिया चयंति णो असी वैमाणिया चयंति । सयं जंते! एवं एवं जाणह नदाह असयं असोच्चा एवं जाणह उदा सोच्चा सत्र रइया नववजंति णो अमरावति जान समाशिया चर्षति णो माया चयंति ? गंगेया ! सयं एते एवं जाणामिणो अमयं असो वा पते एवं जाणामि यो सोच् सराववज्जति हो असओ रइया उववज्जंति जाब सोमाणिया पर्यति णां सभी वेदानिया चयति से जैसे ! एवं जाणो अम ओ मालिया चयंति ? गंगेया ! केवणीणं पुरच्छिमेणं मि यपि जागर अभिपि जाइ दाहिशेणं एवं जहा समुदेस जात्र णिन् पा केवलिस्म से तेणद्वेणं गंगेया ! एवं बुस्वतंत्र जाणो असओ नेमानिया पर्यति । अथ नारका प्रकारान्तरोत्पादन निरुपा "स "इत्यादि । तत्र च सम्रो नेरश्तो विद्यमाना व्यर्थतया न हि सर्वदेवासकिंचित्पद्यते सत्या देव खरविषाणवत् सत्वं च तेषां जीवव्यापक्या नारकपर्यायापक्या वा तथा हि नाविनारकपर्यायापेकया द्रव्यतो नारकाः मतो नारका उत्पद्यन्ते नारकायुष्कोदयाद्वा भावनारका एव ना रकत्वनोत्पद्यन्त इति । अथवा (सउत्ति) विभक्तिविपरिणामात्ससमुत्पयले मासकस्य शासना कादीनां सर्वदैव सद्भावादिति ॥ " से कृणं जे गंगेया " इत्या दि । अनेन च तत्सिद्धान्तेनैव स्वमतं पोषितं यतः पार्श्वनाथाईना शाश्वतो ढोका उक्तोऽतो लोकस्य शाश्वतत्वात्सन्त एव स त्स्वेव वा नारकादय उत्पद्यन्ते च्यवन्ते चेति साध्येयोच्यत इति । अथ गाङ्गेयो जगवतोऽतिशायिनं ज्ञानसंपदं संभावयन् विकल्प“ सयं भंते ! इत्यादि । स्वयमात्मना लिङ्गानपेक्षयन्नाह । मित्यर्थः ( एवंति ) वक्ष्यमाणप्रकारं वस्तु ( असयंति ) स्वयं परत लिङ्गत इत्यर्थः । तथा ( असोच्वत्ति ) श्रश्रुत्वा आगमानपेक्षम (पतेति ] तदेयमित्यर्थः (सोध्यति ) पुरुपान्तरवचनं श्रुत्वा आगमत इत्यर्थः [ सयं एतेषं जाणामित्ति ) स्वयमेतदेवं जानामि पारमार्थिकप्रत्यक साक्षात्कृतसम तवस्तुस्तोमस्वनावत्वान्मम ॥ भ० श० ३२ ० । मयं भंते ! ऐरया ऐरइएस उववज्जंति असयं ऐरझ्या रंग उववज्जंति ? गंगेया ! सयं खेरइया रइएस स्वजति असयं रव्या रइएस उववति । से के भने ! एवं बुच्च जाति ? गंगेया कम्मो कम्मरुपमा कम्मभारियाए कम्मगुरुसंभारिषत्ताए अनुभा कम्माणं उद असुभार कम्मा Jain Education International उबवाय विवागणं असुभाणं कम्मा फलविपाणं सर्व रइया रएस उववज्जंति से तेराट्ठेां गंगेया ! जात्र उववज्जंति । सयं भंते ! सुरकुमारा पुच्छा गंगेया ! सर्य असुरकुमारा उववज्र्ज्जति णो असयं असुरकुमारा उबवज्र्ज्जति । से केाणं तं चैव जाव उववज्र्ज्जति १ गंगेवा ! कम्मोदए कम्मोरसमे कम्मनियर कम्मविसोही कम्मत्रिसुद्धीए सुभाव कम्मा उदर सुजाणं कम्माणं विवागेणं सुभाणं कम्मारणं फलविवागेणं सयं असुरकुमारा असुरकुमारत्ताए जाव उपवनंति णो असयं असुरकुमारा जाव ववज्र्जति से लेणडे जाव उववजंति, एवं जाव थयिकुमारा । सर्य भंते ! पुढविकाइया पुच्छा गंगेया ! सयं पुवीकाइया उपनति हो असयं जाव वयांति सेकेट्ठे जाव उववज्जंति ? गंगेया ! कम्मोदपणं कम्मगुरुचाए कम्मभारियताए कम्मगुरुयसंभारियताए सुभासुभाणं कम्मारणं उदरणं सुभासुजाणं कम्मारणं विबागेणं सुभासुभा कम्माणं फलविवासयं पुदी काइया जान उति यो अस पुवीकाइया जान छववज्जंति से लेणं जाव सववज्जंति एवं जाय मसा वाणमंत रजोसमालिया जहा असुरकुमारा से ते गंगा ! एवं बुइ सयं वेमाणिया जाव उववज्जंति हो अस बेमाणिया जाय ववति ।। ( सयं नेरइया नेरइरसु उववज्जंति ) स्वयमेव नारका उत्प द्यन्ते नास्वयं नेश्वरपारतन्त्र्यादित्यर्थः यथा कैश्चिपुच्यते । " अशो जन्तुरनीशोऽय मात्मनः सुखदुःखयोः । ईश्वरप्रेरितो ग स्वमेवेति ईश्वरस्य हि कालादिकारएकलापव्यतिरिकस्य विनिर्विचार्यमाणस्याघटनादिति ( कम्मोदति ) कर्मणामुदितत्वेन न च कम्ममात्रेण नारकेषूत्पद्यते केवलिनामपि तस्य भावादत श्राह (कम्मगुरुयापत्ति ) कर्म्मणां गुरुकता महत्ता कर्मगुरुकता तया ( कम्मभारियापत्ति ) भारोऽस्ति येषां तानि भारिकाणि तद्भा वो भारिकता कर्मणां भारिकता कस्मैभारिकता तथा मह दपि किञ्चिदल्पभारं दृष्टं तथाविधभारमपि व किंचिदमहदित्यत श्राह ( कम्मगुरुसंभारियन्त्तापति ) गुरोः सम्भारिकस्य च भावो गुरुसम्भारिकता गुरुता सम्भारिकता चेत्यर्थः । कां गुरुम्भारिकता करग्भारिकता तयाऽतिप्र कर्षावस्थयेत्यर्थः । एतश्च त्रयं शुभकर्मापेक्षया स्वादत श्राह ॥ 'असुभाणमित्यादि । उदयप्रदेशतोऽपि स्वादत आह (c) विपाको यथा बद्धरसानुभूतिः स च मन्दोऽपि स्यादत आह ( फलविद्या फलकादेवि पाको विपन्यमानता रसप्रकर्णावस्था फलविपाकस्तेनासुरकुमारसूत्रे (कम्मति) सुकुमारोदितः कर्मणा येन वापरे तु (कम्मीसमेत) तत्र वाशुभकर्म्मणामुपशमेन सामान्यतः ( करमवियइपत्ति ) कर्मणा भानां विगत्या विगमेन स्थितिमाश्रित्य (कम्मीएत्ति) रसमाश्रित्य (कम्म विशुद्धीपत्ति) प्रदेशापेक्षया एकार्था 46 , For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy