SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ उववाय अन्निधानराजेन्दः। उववाय जंति एवं जहा अोहियणेरझ्याणं क्त्तव्बया सचेव रयण- श्या प्रक्रान्ता सा च धूमप्रनायां नवतीति तत्र ये जीघा उत्पद्यपनाए वि जाणियव्वा जाव णो परप्पभोगेणं उववज्जते एवं न्ते तेषामेवोत्पादो वाच्यस्ते वा संकिसरीसृपपक्तिसिंहवर्जा इति ॥ ज०३१ २०२ उ०। सकरप्पनाएवि एवं जाव अहसत्तमाएवि । एयं उववाओ णीलनेस्सखड्डागकमजुम्मणेरझ्याणं ते ! कत्रो उपचजहा वकंतीए असामी खलु पढमं दोच्चेव सरोसीवातईयप जंति एवं जहेब कएहस्मखुड्डागकमजुम्मा, एवरं जबक्खी गाहा । एवं उववातेयवा सेसं तहेव । खुड्डागतेओ वाओ जो वायुयप्पभाए मेसं तं चैव वाबुयप्पन्न पुढविणीगणेरइयाणं ते! को नववज्जति किं णरएहिंतो उववातो जहा वकंती तेणं नंते ! जीवा एगसमएणं केवइया उव. सलेस्सखुड्डागकमजुम्म णेरइयाणं एवं पंकप्पनाएवि । एवं चउसुवि जुम्मेसु णवरं पारमाणं जाणियध्वं, परिमाणं जहा वनंति ? गोयमा ! तिमि वा सक्त वा एकारस वा पमरस कराहलेस्सउद्देसए सेसं तहेव सेवं नंते ! भंते ! ति एक्कतीवा संखेज्जा वा असंखज्जा वा उक्वजति सेसं जहा कम समस्स ततिओ उद्देसो सम्पत्तो ॥ ३१ ॥३॥ जुम्मस्स । एवं जाव अहेसत्तमाए । खुड्डागदावरजुम्मणेर- तृतीयस्तु नीलेश्याश्रयः सा च तृतीया चतुर्थीपञ्चमीवेष इयाणं जंते ! को नववज्जति एवं जहेव खुड्डागकमजुम्मे पृथिवीषु भवतीति कृत्वा सामान्यदएककस्तहण्डकत्रयं चात्र एवरं परिमाणं दो वा उ वा दस वा चनद्दस वा संखज्जा वा जवतीति (उववाओ जो बालुयप्पभाएत्ति ) इह नीललेल्या प्र. असंखेज्जा वा सेसं तं चेव । एवं जाव अहेसत्तमाए। कान्ता सा च बालुकाप्रभायां भवतीति तत्र ये जीवा सत्पद्यन्ते तेषामेवोत्पादो वाच्या ते चासनिसरीसृपवर्जा इति ( परिखुड्डागकलिओगणेरझ्याणं भंते ! को नववज्जति एवं माणं जाणियव्वंति) चतुरष्टद्वादशप्रतिकुल्लक कृतयुग्मादिस्वजहेव खुड्डागकमजुम्मे वरं परिमाणं एको वा पंच वा व रूपं ज्ञातव्यमित्यर्थः ॥ ३१ ॥ ३ । वा तरस वा संखेज्जा वा असंखेज्जा वा नववज्जंति सेसं तं काउलेस्सखुड्डागकडजुम्मणेरइयाणं ते ! को नवचव । एवं जाच अहेसत्तमाए । सेवं नंते ! नंते ! त्ति । जाव वजति एवं जहेच कएहलेस्सखुड्डागकडजुम्मे, वरं उवविहर इक्कतीमश्मस्स पढमो ॥ ३१ ॥१॥ वाओ जो रयणप्पभाए सेसं तहेव । रयणप्पभपुढावि(जहा वकंतीपत्ति) प्रज्ञापनाष्टपदे अर्थतश्चैवं तत् पञ्चेन्द्रि- कालेस्सखुट्टागकडजुम्मणेरइयाणं भंते! को उववर्जयतिर्यग्भ्यो गर्भजमनुष्येभ्यश्च नारका उत्पद्यन्त इति विशेषस्तु ति । एवं सकरप्पभाएवि । एवं वालुयप्पभाएवि एवं चअसली खलु पढममित्यादि ॥ गाथाभ्यामवसेयः ( अज्झ-- बसाणत्ति ) अनेन (अज्झवसाण निव्वत्तिएण करणोववाए. उसुवि जुम्मेसु णवरं परिमाणं जाणियव्वं परिमाणं महा णति ) सूचितम् ॥ एकत्रिंशशते प्रथमः ॥ ३१ ॥१॥ कराहलेस्स उद्देसए सेसं तं चेव । सेवं भंते ! भंते ! ति कएहलेस्मखुड्डागकमजुम्मणेरझ्याणं नंते ! को नवव- चतुर्थस्तु कापोतलेश्याश्रयः सा च प्रयमाद्वितीयातृतीयास्वेव जंति एवं जहा श्रोहियगमो जाव णो परप्पओगेणं णवरं पृथिवीष्विति कृत्वा सामान्यदण्डको रत्नप्रभादिदएकत्रयं चात्र सम्भवतीति ( उववाभो जो रयणप्पभापत्ति ) सामान्यदएमके नववातो जह वकंतीए धूमपत्नपुढविणेरइयाणं सेसं तहेव रत्नप्रभावदुपपातो वाच्यः शेष सूत्रसिकम् ॥ एकत्रिंशं शतं वृ. धूमप्पजपुढविकण्हलेस्सखुड्डागकमजुम्मणेरझ्याणं जंते ! सितः समाप्तम् ॥ ३१ ॥४॥ को नववज्जति एवं चेव शिरवसेसं । एवं तमाएवि एवं भवसिद्धियखुड्डागकडजुम्मरपरश्याणं भंते ! को उवअहेसत्तमाएवि एवरं नववाओ सव्वत्थ जहा वकंतीए । वज्जति किं णेरइए एवं जहेव ओहिओ तहेव गिरवसेस कपडलेस्सखडागतेश्रोगणेरयाणं ते ! को नववत जाव णो परपोगेणं उववजति रयणप्पभापढविनवएवं व गवरं तिमि वा मत्त एक्कारम वा वा पारस वा सिद्धियग्बुडागकडजुम्मणेरझ्याणं भंते ! एवं चेव गिरवमंग्वेजना वा असंखेज्जा वा सेसं तहेव एवं जाव अहेसत्तमा सेस एवं जाव अहेसत्तमाए । एवं नवसिद्धियखुड्डागते. एवि । कराहनेस्सखुड्डागदावरजुम्मणेरइयाणं ते! को। भोगणेरइयावि । एवं जाव कलिोगोत्ति णवरं परिनववनंति एवं चेव णवरं दो वा छ वा दस वा माणं जाणियव्वं परिमाणं पुव्वं भणियं जहा पदमुद्देसए उदस सेवं भंते ! भंते ! ति ॥ ३१ ॥५॥ कण्हलेस्सभवसिना समं तं चेव । पर्व धूपप्पनाए विजाव अहे मत्तमाएवि द्धियखुहागकडजुम्मणेरइयाणं भंते ! उववजंति । एवं जकरहस्सखुड्डागकलिभोगणेरइयाणं भंते! एवं चेव एनरं हेव मोहिओ करहलेस्सउद्देसर लहेव गिरवसं चउसु पको वा पंच वा णव वा नेरम वा संखेज्जा वा असंखेज्जा वा वि जुम्मेसु भाणियन्यो जाब अहेसत्तमपुडविकराहलेस्सममं नंचव । एवं धूमप्पनाए वितमाए वि । अहेमत्तमाएवि मे ने ! तेत्ति एगतीमइयस्म वितिनो उद्देसो सम्पत्तो।। भवसिद्धियखुड्डागकलिओगणेरइयाणं भंते : को उवहितीयस्तु कृष्णवेश्याश्रयःसाच पञ्चमीषष्ठीसप्तमीध्येव पृथि वज्जति तहेव सेवं भंते ! भंते ! ति॥३शा६॥णीललेघोष नवतीति कृत्वा सामान्यदएमकस्तद्दामकत्रयं चात्र नवतीति सपनवसिद्धियचउसुवि जुम्मसु तहेव भाणियव्वं जहा श्री(उपवा भी जहावळतीप धूमप्पभपुढविनेरझ्याणंति) इह कृष्णले- हियणीललेस्सउद्देसए सेवं भंते ! भंते !त्ति । जाब विह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy