SearchBrowseAboutContactDonate
Page Preview
Page 1008
Loading...
Download File
Download File
Page Text
________________ (९८३) उववाय भभिधानराजेन्डः । उववाय कायचाओ संघयाणाई बंजमोगसंतएस पंच आदिवगाणि | कोडीहिं अनहियाई एवइयं कायं सेवेज्जा। एवइयं कालं महामुक्कसहस्सारेसु चत्तारितिरिक्खजोणियाणवि मस्सा- गतिरागति करेज्जा । एए तिएिण गमगा सव्वद्वामिछगण वि ससं तंचेव । आणयंदेवाणं ते काहिंतो उववज्ज- देवाणं ते! ते त्ति । जगवं ! गोयमा ! जाव विहरइ । ति, मधवानो जहा सहस्सारे देवाणं णवरं तिरिक्खजोणि- (जहन्नेणं पसिओवमदिईएसुत्ति) सौधर्मे जघन्येनान्य स्यायुषोऽसत्वात् । ( नकोसेण तिपक्षिोवमहिईएसुत्ति ) या खोमेयव्वा जान पज्जत्तसंखेज्जवासाउय सम्मिमणुस्साणं यद्यपि सौधर्मे बहुतरमायुष्कमस्ति तथाप्युत्कर्षतस्त्रिपल्योपमाअंत! जे नविए आण्यदेवेसु उववज्जित्तए । मणुस्साणं युष एव तिर्यञ्चो भवन्ति तदनतिरिक्तं च देवायुर्वघ्नन्तीति ॥ वत्तव्यया जहेव सहस्सारेसु नववज्जमाणाएं एवरं तिमि (दो पत्रिओवमाईति एकं तिर्यग्भवसत्कमपरं च देवसत्कम् संघयणाणि सेसं तहेव, अणुबंधो नवादसेणं जहहोणं (पसिनोवमाशंत ) त्रीणि पल्योपमानि तिर्यग्भवसत्कानि तिमि भवग्गहणाई उक्कोसेणं सत्त जवग्गहणाई कामादसेणं त्रीएयेव देवनवसत्कानीति।सो चेव अप्पणा जहम्मकासहिश्श्रो जाम्रो इत्यादि । गमत्रयेऽप्येको गमो नायना तु प्रदर्शितव । जहमेणं अट्ठारससागरोवमाई दोहिं वासपुदुत्तेहिं अब्ज (जहन्नेणंधणुहपुहत्तांत) कुषकायचतुष्पदापेक्कम (नक्कोहियाई उक्कोसेणं सत्तावम.सागरोवमाई चनहिं पुबकोमीहिं सेणं दोगा मयाईति) यत्र क्षेत्रे काले वा गन्यूतमाना मनुष्या अन्नहियाई एवइयं । एवं सेसावि अट्ठ गमगा जाणियव्या जवन्ति तत्सम्बन्धिनो इस्त्यादीनपेक्ष्योक्तमिति । संख्यातायुः णवरं ठिति संवेहं च जाणेजा सेसं तहेव । एवं पञ्चेन्डितिर्यगधिकारे जाहभप्यणाजहन्नकाअदिईश्रोजवश्त्या दो (नो सम्मामिच्छादिघीति), मिश्रदृष्टिनिषेध्यो जघन्यस्थिजाव अच्चुयदेवा एवरं छिति संवेहं च जाणेजा। चउसु तिकस्य तदसम्नवादजघन्यस्थितिकेषु दृष्टित्रयस्यापि जावादिचव संघयणा तिमि आणायादीसु । गेवेज्जगदेवाणं नं ! ति । तथा ज्ञानादिद्वारपि द्वे ज्ञाने वा अज्ञाने वा स्यातां जघन्यकमोहिंतो नववज्जति एस चेव वत्तव्यया णवरं दो संघ- स्थितेरन्यज्ञानाज्ञानयोरजावादिति । अथ मनुष्याधिकारे "नयणानिति संवहं च जाणेजा। विजय वेजयंत जयंत अपरा वरं प्राइवएसु दोसु गमएसु इत्यादि" आद्यगमयोहि पूर्वत्रजितदेवाणं नंते ! कोहिंतो उक्वजति एस चेव वत्तव्यया। धनुः पृथक्त्वं जघन्यावगाहनोत्कृष्टा तु गव्यूतषट्कमुक्तेदतु "ज हनेण गाउयमित्यादि " तृतीयगमे सु जघन्यत नत्कर्षतश्च पर गिरवसेसा जाव अणुबंधोति रावरं पढमं संघयणं सेसं गम्यूतान्युक्तानीहतु त्रीणि चतुर्थगमे तु प्राग्जघन्यतो धनुःपृथतहेव । भवादेसणं जहमेणं तिल नवग्गहणाई नकोसेणं | कत्वमुत्कर्षतस्तु द्वे गन्यूते उक्ते शह तु जघन्यत उत्कर्षतश्च गव्यूतपंच भवग्गहणाई, कालादेसेणं जहम्मेणं एकतीसं सागरोव- मेवमन्यदप्यूह्यम् । शानकदेवाधिकारे (सारेगं पतियोबम माइं दाहिं वासपुदुत्तेहिं अब्नहियाई उकोसेणं गरी कायवंत ) ईशाने सातिरेकपल्योपमजयन्यस्थितित्वात तथा ( चमत्थगमए ओगाहणा जहन्नेणं धणुहपुहुत्तंति ) सागरोवमाई तिमि पुचकोडीहिं अब्जहियाई एवश्यं जाव ये सातिरेकपटयोपमायुपस्तियश्चः सुषमाशोद्भवाः कुद्रतरकाएवं समावि अट्ट गमगा जाणियव्वा । एवरं चिति संवेहं यास्तामपेक्योक्तम् (नक्कोसणं साइरेगाई दो गाउयाति) च जाणज्जा । मणसे लच्छीणवमुवि गमएस जहा गेवे- एतच्च यत्र काले सातिरेकगव्युतमाना मनुष्या भवन्ति सत्काजेसु उववज्जमाणस्स एवरं पढमं संघयणं सबसिग- लनवान् हस्त्यादीनपेक्ष्योक्तम् । तथा ॥ (जेसु गणेसु गानयंदेवाणं ते ! काहिंतो नववज्जति नववाओ जहेव विज ति) सौधर्मदेवाधिकारे येषु स्थानेष्वसंख्यातवर्षायुर्मनुष्याणां यादीणं जाव सेणं नंते ! केवश्यकालहिईएसु उववज्जेज्जा? गव्यूतमुक्तम् (तेसु गणेसु इहं सातिरेग गाउयति ) जघन्यतः सातिरेकपल्योपमस्थितिकवादीशानकदेवस्य प्राप्तगोयमा ! जहोणं तेत्तीसं सागरोवमट्टिई उक्कोसेण वितेत्तीसं व्यदेवस्थित्यनुसारेण चाऽसंख्यातवर्षायुर्मनुष्याणां स्थितिससागरोवमहिईएमु अवसेसा जहा विजयाइसु ववज्जंता| द्भावात्तदनुसारणव च तेषामवगाहनानावादिति । सनत्कुमारवरं नवादेसणं तिमि नवग्गहणाई, कालादेसणं जह देवाधिकार जाहे य अप्पणजहोत्यादी (पंच लेम्सा आदिवाओं कायब्वासोत्ति)जघन्यस्थितिकस्तिय सनत्कुमारे समुत्पत्सुर्जकोणं तेत्तीसं सागरोवमाई दोहिं वामपुडत्तेहिं अन्नहि घन्यस्थितिसामर्थ्यात्कृष्णादीनां चतसृणां सेझ्यानामन्यतरस्यां याई उक्कामणवि तेत्तीसं सागरोचमाई दोहिं पुचकोडीहिं परिणतो जूत्वा मरणकाले पालेश्यामासाद्य म्रियते ततस्तत्रोअग्नहियाई एवयं सो चव अप्पणा जहएणकालट्टिईओ त्पद्यते यतोऽग्रेतनभवलेश्यापरिणामे सति जीवः परभवं गच्चतीजाओ एस चव वत्तव्चया एवरं ओगाहणार्थिो स्य त्यागमः। तदेवमस्य पञ्च बेश्या नवन्ति बंतगादीणजहमेत्यादि एतझावना चानन्तरोक्तन्यायेन कार्या ( संघयणाई भझोयलंतणिपुटुत्तं च वासपुदुत्ताणि सेसं तहेव संवेहं च जाणेज्जा ।। पसु पंच आइल्लगाणित्ति) दवर्तिसंहननस्य चतुर्णामेव देवमां चव अप्पणा उकासकाझट्टिईओ जाओ एस चव वत्त झोकानां गमने निर्बन्धनत्वात् यदाह-"छेवण उम्गम,चत्तारि व्वया एवरं ओगाहणा जहम्मेणं पंचधाहमयाई उको- न जाव आश्मा कप्पा । वलेज कप्पज़अनं, संघयणे कोनियाईमण वि पंचधणुहसया ठिई जहएणं पुवकोमी उको एत्ति" ॥१॥ (जहनेण तिन्नि भवम्गहणाति ) आनतादिदवा मनुष्येज्य एवोत्पद्यते, तेष्वेव च प्रत्यागच्चतीति जघन्यता भमणवि पुचकामी सेसं तहेव जाव नवादेसोत्ति । काना वत्रयं भवतीति एवं भवसप्तकमप्युत्कर्षतो भावनीयमिति (नुदेसणं जहएणं तेत्तम सागरोवमा दोहिं पुज्यकोमोहिं । कोसणं सत्तावणमित्यादि ) अानतदेवानामुन्कर्पत एकोनअन्नहियाई उक्कोसण विततीसं सागरावमा दाहिं पुच- विंशतिसागरोपमाण्यायुस्तस्य च भवत्रयभावेन सप्तपञ्चाश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy