SearchBrowseAboutContactDonate
Page Preview
Page 1009
Loading...
Download File
Download File
Page Text
________________ (९८४) अभिधानराजेन्द्रः । उववाय कायजोगी सागारोवउत्ता वा अणागारोवउत्ता वा । तेसिणं जंते ! जीवाणं सरीरा कइवएणा जहा उप्पलुद्देसए सव्वत्थ पुच्छा, गोयमा ! उप्पलुद्देसर उसासगा वा एां सासगावाको उस्सासगा णीसामगा वा आहारगा वाणाहारगा वा यो विरया विरया णो विरयाविरया सकिरिया णो किरिया । सत्तविहबंधगा वा विहबंधगा वा आहारसमोवनत्ता वा जाव परिग्गहसयोवनत्ता वा कोहकसाई जाव लोभकसाई वा यो इत्थीवेदगा शो पुरिसवेदगा पुंसगवेदगा वा इत्यीवेदबंधगा वा पुंसगवेदबंग वाणो मी असामी सइंदिया णो अगिंदिया ते भंते ! कडजुम्म ॥ २ ॥ एमिंदियाओति काल केव चिरं होइ ? गोयमा ! जहस्मेणं एकं समयं उक्कोसेणं श्रणतं कालं अता श्रसपिणी उस्सप्पिणी वरणस्सइकालो संवेहो ए भाइ श्राहारो जहा उ प्पलुद्देसर गवरं शिव्वाघाएणं छद्दिसिं वाघायं पञ्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि सेसं तदेव लिई नहां एकं समयं नकोसेणं वावीसं वाससहस्सा समुग्याया आदिला, चत्तारि मारणंतियसमुग्धाया तेणं समोहयाविमोहया विमरति उव्वट्टणा जहा उप्पलुद्देमए । हते ! सव्वपाणा जाव सव्वसत्ता कमजुम्मा २ एगिंदिसताए नववपुब्वा ? हंता गोयमा ! अस वा तखत्तो ? कम जुम्मते योग एगिंदियाणं भंते ! कोनववज्जति उवत्राओ तदेव तेणं जंते ! जीवा एगपुच्छा, गोमा ! एबीसावा असंखेज्जा वा अशंता वा जबवज्जंति सेसं जहा कम जुम्माणं जाव अनंतखत्तो २ करुजुम्मदावरजुम्मए गिंदियाणं जंते ! को नववज्जंति उबवातो तहेव । तेणं जंते ! जीवा एगपुच्छा, गोयमा ! अट्ठारस वा संखेज्जा वा असंखेज्जा वा अता वा उववज्जंति सेमं तव जाव णतखुत्तो ॥ ३ ॥ कडजुम्मकलिओग एगिंदियाणं जंते ! को उनवातो तहेव परिमाणं सत्तरस वा संखेज्जा वा असंखेज्जा वा अयंता वा सेमं तदेव जाव अतखुत्तो ॥ ४ ॥ त्र्योगकम जुम्मा दियाणं नंते ! कवातो तदेव परिमाणं वारस वा संखज्जा वा अता वा जववज्जंति सेसं तदेव जाव तखत्तो ॥ ५ ॥ तेोगतेोगए गिंदियाएं जंते ! कम्रो नववज्जंति नववा - श्रो तहेव परिमाणं पएारस संखेज्जा वा असंखज्जा वा अता वा मेनं तदेव जाव अनंतखुत्तो | ६| एवं एएस सो स महाजुम्मे एको गमो वरं परिमाणे पात्तं तेो यदावरजुम्मे परिमाणं चउद्दस वा संखेज्जा वा प्रसं खज्जा वा अंता वा नववज्जंति | ७ | तेयोगकवियोगतेरम वा संखेज्जा वा असंखेज्जा वा अणंता वा जववज्जंति || उबवाय त्सागरोपमाणि मनुष्यभवचतुष्टय सम्बन्धिपूर्व कोटी चतुष्काच्य धिकानि भवन्तीति ॥ भ०१४ श० २४ उ० ॥ जी० ॥ कर्म० ॥ एष संकेपार्थः सामान्यतो नरकोपपातचिन्तायां रत्नप्रभोपपातचिन्तायां च देवनारकपृथिव्यादिपञ्चकचिकलेन्द्रियत्रिकाणां तथा ऽसंख्येयवर्षायुषञ्चतुष्पदखेचराणां शेषाणामपि चापर्यातकानां तिर्यक्पचेन्द्रियाणां तथा मनुष्याणां संमूर्चित मानां गर्जन्युत्क्रान्ति कानामप्यकर्मभूमिजानामन्तरदीपजानां कर्मभूमिजानामप्यसं ख्येयवर्षायुषां संख्येयवर्षायुषामपि अपर्याप्तानां प्रतिषेधः शेपाणां विधानम् । शर्करप्रज्ञायां संमूर्चिमानामपि प्रतिषेधः वालुकप्रनायां जपरिसर्पाणामपि पङ्कप्रज्ञायां खेचराणामपि धूमप्रभायां चतुष्पदानामपि तमः प्रनायां वरः परिसर्पाणामपि सप्तमपृथिव्यां स्त्रीणामपि जवनवासिषूपपातचिन्तायां देवनारक पृथिव्यादिपञ्चकचिकलेन्द्रियत्रिका पर्याप्ततिर्यकूपञ्चेन्द्रियसंमूर्चित्रमा पर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां प्रतिबेधः शेषाणां विधानम् । पृथिव्यन्वनस्पतिषु सकलर किसनकुमारादिदेवानां तेजोवायुधित्रितुरिन्द्रियेषु सर्वनारकसर्वदेवानां प्रतिषेधः तिर्यक्पञ्चेन्द्रियेष्वानतादिदेवानां मनुष्येषु सप्तमपृथिवी नारक तेजोवायुनां व्यन्तरेषु देवनारक पृथिव्यादिपचकचिकलेन्द्रियत्रिकापर्याप्ततिर्यक्पञ्चेन्द्रियसंमूर्तिमा पर्याप्त कान्तिकमनुष्याणां ज्योतिकेषु सम्मूर्चिक्रमतिर्यक्पचेन्द्रियासंख्येयवर्षायुष्कखचरान्तरद्वी पजमनुष्याणामपि प्रतिषेधः । एवं सौधर्मेशानयोरपि । सनत्कुमारादिषु सहस्रारपर्यन्तेष्वकर्मभूमिजासंख्येयवर्षायुष्क कर्म भूमिजानामपि प्रतिषेधः नतादिषु तिर्यक्पञ्चेन्द्रियाणामपि विजयादिषु मिथ्यादृष्टिमनुष्याणामपीति । गतं पञ्चमद्वारम् । प्रशा० ६ पद । ११ कृतयुग्मादिविशेषणेनै केन्द्रियाणाम् कम जुम्म कम जुम्मए गिंदियाणं जंते ! को नववज्जंति किं णेरइय जहा उप्पलुद्देसए तहा उवत्राओ तेणं जंते ! जीवा एगसमणं केवझ्या नववज्जति ? गोयमा ! सोचम वा संखेज्जा वा असंखेज्जा वा अनंता वा जववज्र्ज्जति तेणं जंते ! जीवा समए समए पुच्छा ? गोयमा ! ते अनंता समए समए वही रमाणा २ अनंताहिं श्रसप्पिणी उसपिणीहि अहीरेति णो चेव णं वहिरिया सिया उच्चजहा उप्पलुद्देमए । नेणं जंते जीवा लाणावर णिज्जस्स कम्मस्स किं बंधा पुच्छा, गोयमा ! बंधगा णो अबंधगा एवं सव्वेमं वायवज्जाणं आजयस्स बंधगा वा अबंधगा वा ते जंते ! जीवा पाणावर णिज्जकम्मस्स वेदगा पुच्छा, गोयमा ! वेदगा गो अवेदगा एवं सव्वेसि तेणं जंते! किं जीवा किं सातावेदगा असातावेदगा पुच्छा, गोयमा ! सा तावेगा वा अमातावेद्गा वा एवं खलु उप्पलुद्दे मगपरिवाडी मन्त्रेसिं कम्माणं, उदई णो अणुदई उएहं कम्माणं उदीरगा अदीरगा वेदणिज्जा उयाणं नदीरगा वा अणुदीरगा वा तेणं जंते ! जीवा किं कएहस्सा पुच्छा, गोयमा ! कलेस्सा वाणीललेस्मा वा काउलेस्मा वा तेउलेस्सा वा णो सम्मद्दिही को सम्मामिच्छादिट्ठी मिच्छादिट्टी णो पाणी पाणी नियमं 5 मा। तं जहा मतिय णीय प्राणी य णो मणजोगी णो वदजोगी Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy