SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ (९८२) . नववाय अभिधानराजेन्दः । नववाय गेविज्जदेवावि नवरं संजयासंजया एते पडिसेहेयव्वा । नेदो जहेव जोइसिएमु नववज्जमाणस्स जाव असंखज्जएवं जहेव गेविज्जगदेवा तहेव अत्तरोक्वाइयावि नवरं वासाउयसमिमाणुस्सेणं नंते ! जेजपिए सोहम्मकप्पे देवत्ताए इमं नाणत्तं संजया चेव । जदि संजयसम्मदिट्ठी पज्जत्त- उववज्जित्तए एवं जहेव असंखजवासान्यस्स ममिपंचिंसंखेजवासानयकम्मभूमिगन्भवतियमस्सेहिंतो ज्व- दियतिरिक्खजोणिए सोहम्मे कपे नववज्जमाणस्स तहेव बज्जति किं पमत्तसंजयसम्मदिट्ठी पज्जत्तएहिंतो अप्पम- सत्च गमगा वरं आदिह्येसु दासु गमएमु ओगाहणा जहतसंजएहितो नववजंति ? गोयमा ! अप्पमत्तसंजएहितो मेणं गानयं उक्कोसेणं तिमि गाउयाई । तझ्यगमे जइमेणं उववज्जति नो पमत्तसंजएहितो नववज्जति । जदि अप- तिमि गाल्याई उक्कोसणवि तिमि गाउयाई चउत्थगमए मत्तसंजएहिंतो उववज्जति किं इहिपत्तअपमत्तसंजएहितो जहम्मेणं गाउयं उक्कोसेणवि गानयं । पच्चिमएसु तिमु अणिहिपत्तअपमत्तसंजएहिंतो उववज्जति ? गोयमा ! गमएमु जहमणं तिएिण गाउयाई उक्कोसेण वि तिएिण दोहितो वि नववति । प्रज्ञा०६ पद । गानयाई सेसं तहेव । णिरवसेसं । जइ संखेज्जवामान्यसोहम्मगदेवाणं नंते ! कमोहितो उववज्जति किं रहए सप्लिमाणुस्से एवं संखेज्जवासाउयसएिणमाणुस्साणं जहेव हिंतो उपवजति लेदो जहा जोइसिय उद्देसए असंखज्जवासा असरकुमारेसु उववज्जमाणाणं तहेव एव गमगा जाणियच्या नयसम्मिपंचिंदियतिरिक्खजोणिएणं नंते ! जे नविए सोह वरं सोहम्मगदेवद्विति संवेदं च जाणे,ज्जा समं तं चेत्र । म्मगदेवेसु उववज्जित्तए से णं ते ! केवइयकालं? गो ईमाणदेवाणं नंते ! कोहिंतो उववज्जति ईसाणदेवाणं यमा ! जहमेणं पक्षिोवमट्टिईएसु उववज्जेजा उक्कोसेणं एस चेव सोहम्मगदेवसरिसा वत्तव्यया णवरं असंखेज्जनिसि पलिओवमट्टिईएमु नववज्जेज्जा । तेणं नंते । अव वासान्यसएिणपंचिंदियतिरिक्खजोणियस्स जेसु गणेसु मसं जहा जोइसिएसु उववज्जमाणस्स णवरं सम्मदिट्ठी वि सोहम्मे नवबज्ज पलिओचमट्टिई तेसु गणेसु श्हं सातिरंग मिच्छदिट्ठी वि को सम्मामिच्छादिट्ठ।। णाणीवि एणाणीवि दो णाणा दो अपाणा णियमं। लिई जहणं पनि पलिओवमं कायध्वं । चनत्यगमे ओगाहणा जहएगणं ओवमं उकोसणं तिमि पनिोवमाइं एवं प्रबंधो वि सेमं धण्हपुटुत्तं उकोसेणं साइरेगाई दो गानयाई सेसं तं चैव । तहेव । कालादेसेणं जहाणं दो पत्रिोवमाई नक्कोसेणं असंखेज्जवासाउयसमिणमणुस्सस्सवि तहेव लिई जहा पंउपलिओचमाइं एवइयं ।।। सो चेव जहाकालढिईएस चिंदियतिरिक्खजोणियस्स । असंखेज्जवासान्यस्स आगाउववम्मा एस चेव वत्तव्वया एवरं कालादसणं जहणणं दो हणा वि जेसु गणेसु गान्यं तेसु ठाणेसु ऽहं सातिरे पनिओवमाई कोसेणं चत्तारि पनिओवमाई एवश्यं जाव | गाउयं सेसं तहेव । संखेज्जवासान्याणं तिरिक्खजोणिकरेजा।श सो चेव नक्कोसकालटिईएसु उववष्णो जहोणं याणं मास्साण य जहेव सोहम्मे नववज्जमाणाणं तहेव तिपशिओवमाई उक्कोसेणाव तिपसिओवमाई एस चेव णिरवसेसं णव गमगा णवरं ईसाणे विति संवेहं च जाणेजा वत्तव्बया एवरं ईि जहमेणं तिपत्रिोवमाई उकासेणं | सणंकुमारगदेवाणं नंते ! कोहिंतो नववज्जति नववाती वि तिएिण पलिभोवमाई सेसं तं चेव कानादेसणं जहमणं जहा सकरप्पना पुढवी ऐरइयाणं जाव पज्जत्तसंखेजवामाउप्पमित्रोवमाई उक्कोसेण वि अप्पशिओवमाई एवइयं कालं उयसमिपंचिंदियतिरिक्खजोणियाणं ते! जे नविए सणंजाव ।३ । सो चेव अप्पणा जहम्मकानछिईओ जाओ कुमारदेवेसु नववज्जित्तए अवमा परिमाणादीयाजवादेमजहाणं पमित्रोवमट्टिईएसु नकोसेणवि पलिश्रोवम-| पज्जवसाणा सव्वेववत्तव्बयानाणियचा जहामोहम्मे उववट्टिएस एस चेव वत्तव्चया णवरं ओगाहाणा जहणं जमागास्मणवरंसणंकुमारहिति संवेहं च जाज्जा । जाहेयं धणुहपुहुत्तं उक्कोसेणं दो गान्याई दिई जहणं पमित्रो- अप्पणा जहमकालटिईओ नवइ ताहे तिसु गमएसु पंच वम उकोसेणवि पनिओवमं सेसं तहेव कालादेमेणं जहमेणं मेस्साओ आदिवाओ कायव्याओ सेसं तं चव । जइमदो पलिओवमाई उक्कोमण वि दो पलिअोवमाई एवइयं।६। स्मेहिंतो उववज्जति मणसाणं जहेव सक्करप्पनाए उवसो चव अप्पणा उक्कोसकाझट्टिईओ जाओ आदिवगमग- वज्जमाणाणं तहेव णव वि गमा एवरं सर्णकुमारहिति संमरिमा तिमि गमगाण्यव्या वरं रिति कालादेसं च जा- वेहं च जाणेज्जा । माहिंदगदेवाणं भंते! कओहिंतो नववऐज्जा |ए। जइ संखेज्जवासाउयममिपंचिंदियसंखेज्जवासा- ज्जति जहा सणंकुमारदेवाणं वत्तव्यया तहा माहिंदगदेवाजयस्स जहेव असुरकुमारेमु उववज्जमाणस्स तहेव एववि विनाणियव्वा णवरं माहिंदगदवाणं ठिति सातिरेगा गमगा णवरं विति संवेहं च जाणेज्जा जाहे अप्पणा जाणियच्चा सव्वेय एवं बंभोगदेवाणवि वत्तव्वया पावरं जहाकासडिईओ नवद ताहे तिमु गमएस सम्मदिट्ठी वि बंजरोगठिति संवेहं च जाणेज्जा एवं जाव सहस्सारो णवर मिच्छादिकवि णो सम्मामिच्छादिकी। दो णाणा दो अ- | विति संवेदं च जाणज्जा । संतगादीणं जहालकानट्टिईसाणा णियन सेसं तं चत्र ए जइ मास्मेहिंतो उववति | यस तिरिक्खजोणियस्स सिम विगमएमु उपि स्माओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy