SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [ सिद्धहेम] अभिधानराजेन्द्रपरिशिष्टम् । [ . पा.१] अनन्नं अन्नुस्, मणोहर मणहरं, सिरोविप्रणा । वा कदले ॥ १६७ ॥ सिरविणा, आवज, प्रारज्जं सररुहं सरोरुहमिति ॥ विनाषया तु कदल-शब्दे स्वरयुतेन हि । रूपं भवति पवट्ठो, तथा पउट्ठो प्रकोष्ठशब्दस्स। परेण व्यञ्जनेनादः, स्वरस्यैवं विधीयते ॥ बाहुलकादपि कार्य, क्वचिदिद वेधं यथास्थानम् ॥ फयलं कयली केली, केलं पचतुष्टयम् । सत्सोच्छासे ॥ १५७ ।। वेतः कर्णिकारे ।। १६८ ॥ श्रोत कत्त्वं तु सोच्चासे, सूसासो सिद्धिमृच्चति । कर्णिकारे भवेदेत्त्वमितो चा सस्वरेण हि । गव्य उ-आमः ।। १५० ।। परेण व्यम्जनेनेद कमेरो कसिमारो॥ 'प्रह-प्राथ' इत्यादेशी, स्या-तामोतस्तु गोपदे । प्रयो वैव ।। १६ए । गनो गउश्रा गाओ, 'गाई एसा हरस्स'च॥ प्राकृते तु विकल्पना-ऽयिशदे सस्वरेण हि । औत ओत् ।। १५६ ।। परेण व्यन्जनेनादेः, स्वरस्यैत्त्वं विधीयते ।। औकारस्यदिनूतस्य, भवेदोत्त्वमिति स्थितम् । 'अ सम्मत्तिए' 'पे वी-देमि' चैवं प्रयुज्यते । कौमुदी- 'कोमुई' कौश्च:-'काँचो' यौवनमेव च । ऐकारस्य प्रयोगोऽपि, प्राकृत तेन बुध्यते ॥ 'जावणं' कौस्तुनः 'कोत्यु-हो' कौशाम्बी च कौशिकः। प्रोत-पूतर-बदर-नवमात्रिका-नवफनिका-पूगफले ॥१७॥ 'कोसंबी' 'कोसिओ' रूपं, यथाक्रममुदीरयेत् । प्तर-नवमालिकयो-नवफलिकाबदरयोश्च पूगफले । नत् सौन्दर्यादौ ।। १६० ॥ व्यञ्जनसहितेनाऽऽदे, स्वरस्य वौत्त्वं परस्वरेणापि ॥ दादेशो अवेदौतः, सौन्दर्यादिषु, तद्यथा। नोमालिया पोष्फलं, नोहलिया पोप्फली तथा पोरी। सुन्दरं सुन्दरि, सुगन्धत्तणं वारिओ सुमो । पोरो बोरं रूपं, निदर्शितं कोविदैरेवम् ॥ सुकोमणी पुलोमी, मुंजायण-सुखपिणो प्रबति । नना मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दशसौन्दर्य-शौएम-पौलोमी-दौवारिक-सौवर्णिकाः। चतुर्वार-सुकुमार-कुतूहलोदूखोलूखले ॥ १७१ ॥ मौजायनः शौकोदनिः, सौन्दर्यादिः प्रकीर्तितः॥ उबूस्खले चतुर्वारे, सुकुमारे चतुर्दशे । कौदेयके वा ॥ १६१ ।। उदूससे मयूखे च, सवणे च चतुर्गुणे ॥ कौकेयकशम्ने स्था-चौकारस्योत्त्वमत्र वैफल्प्यम् । कुतूहले चतुयें च, वैकल्प्यं सस्वरेण हि। कुच्छेअयं च कोच्छे-अयं द्विरूपं समुद्दिष्टम ॥ परेण व्यञ्जनेनादेः, स्वरस्यौत्त्वं विधीयते ॥ भः पौरादौ च ।। १६२ ॥ मोदो मऊडो मवर्ण, लोणं भवति चोग्गुणो । कौकेयके च पौरादौ, य औकारःप्रपठ्यते । चउमगुणो, चमत्थो चो-स्थो, चमहद चोइट। तस्य म्याद अरादेशः, कउच्छेमयमित्यपि ॥ चोन्बारो च चउचारो, कोउहल्लं च काहसं । पौर:-पउरी, गौमो-गउमो, सौधो निगद्यते सब्हं । सुकुमालो च सोमालो, ओहलो स्यादुऊहसो ॥ कौशनमिह कउसलमिति, पौरुषमिह परिसंवेद्यम् । सऊखलं ओक्लश्यं स्या-देवं सर्वमुदाहृतम् ॥ स्यात् कौरवः कउरखो, सौराः सारा बुधैर्निगद्यन्ते । अवापोते च ॥१७२॥ . मौलिः-मउली, मौन-मडणं, कौमास्तथा कडला ॥ उतेऽवेऽपेऽव्यये शब्द-त्रये, वा सस्वरेण हि। पौरो गौमाकौशलं पौरुषंच,सौराः कौमाः कौरवो मौन-सौधौ। परेण व्यजनेनाऽऽदेः, स्वरस्यौत्त्वं विधीयते । मौलिः पौरादिगणो धीरवय-राकृत्या संख्यायते नेह संख्या । 'प्रो भर 'भव यरई,' तथाऽवयासो भवेय'योनासो'। प्राच गौरवे ॥ १६३ ॥ 'भो सर' 'अव सर' प्रो-सारिश्रमवसारिध चैव ॥ मो वणं, मो घणो, सन-वणमुत्र घणोऽथ च बाहुलकात् । श्रौत प्रात्त्वम् , उश्च स्या-दादेशो गौरवे पदे । 'अबगय-मवसद्दो, उभ, रवी'न चौत्त्वं प्रवत्यत्र । स्याद गारवं गउरवं, कविनिः संप्रकीर्तितम् ।। मच्चोपे ॥ १७३ ॥ नाव्यावः ।। १६४ ॥ उपसर्गे तूपशम्ने, साई वा सस्वरेण हि। आवाऽऽदेशोऽस्तु नौ-शम्ने, औतो ' नावा' ततो भवेत् । परेण व्यञ्जनेनादेः, स्वरस्योत्त्वं तधौद् भवेत् ॥ एत् त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ॥ १६५ ॥ सवहसि मोहसि, कहसि वा वकानो। प्रयोदशादिषु संख्या-शब्देषु सस्वरेण हि। ओज्झायो कज्जाओ, त्रयं त्रयं चात्र रूपं स्यात् ।। परेण व्यञ्जनेनाऽदेः, स्वरस्यैत्त्वं विधीयते ॥ _ नमो निषले ॥ १७४ ॥ यथा-तेरह तेवीसा, तेतीसा परिपव्यते । निषपण-शब्दे वैकल्य प्रादेशः सखरेण हि। स्थविर-विचकिन्झायस्कार ॥ १६॥ परेण व्यजनेनादेः, स्वरस्योमो विधीयते ॥ स्थविरे च विवकिले-ऽयस्कार सस्वरेण हि । पुणुमपणो च णिसपणो च, बुधै रूपद्वयं स्मृतम् । परेण व्यञ्जनेनाऽऽदेः, स्वरस्यैत्त्वं विधीयते । प्रावरणे अङ्ग्वाऊ ॥ १७५॥ थेरो वेलं एकारो, विश्वमपि कचित् । 'अ' 'पा' श्त्यादेशौ, शब्दे प्रावरणे स्मृती। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy