SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ [सिमहेम०] अभिधानराजेन्द्रपरिशिष्टम् । [अ०७ पा. १] श्रादेः स्वरस्य स्तः सव्य-जनस्वरपरस्य, वा ॥ मयणो नयण कयग्गहो, सयलं तित्थयरो रसायकं ॥ पसरणं पाउरणं, पावरणमुदाहृतम् । 'सायास चव पायाल, 'दयालू ' इति गृह्यते । प्रवर्ण इति किं प्रोक्तं, ' सणो''पमणो' ई'। स्वराइसंयुक्तस्यानादेः ॥ १७६॥ 'पनरं' 'निहो ' 'वाऊ.''राईव''निनो ' तथा । सूत्रं 'स्वरादसंयुक्त-स्यानादेः' निखिवं त्विदम् । यश्रुतिनात्र कर्तव्या, नच 'लोअस्स' 'देअरो'। इताऽधिक्रियते कार्य-सिम्ये, तद विचिन्त्यताम् ॥ जवायवर्णादित्येव, क्वचित् 'पियन ' इत्यपि ॥ क-ग-च-ज-त-द-प-य-वां प्रायो लुक ॥१७॥ कुब्ज-कर्पर कीले कः खोऽपुप्पे ।। १०१ ।। स्वरात् परेऽसंयुक्ता अनादिभूतास्तु सन्ति ये तेषाम् । कुम्जकर्परकीनेषु, कस्य वर्णस्य वो भवेत् । क-ग-च ज प-य-वानां, प्रायो बुक प्राकृते भवति । कुब्जाभिधेयं पुणं चेत, तदा नैव विधीयते ॥ के नित्ययरो लोश्रो, गे-नयर स्याद नो मयंको च । 'खुज्जो ' च 'स्वीलओ' चैव, 'खप्परं च तथैव हि। चे-सई कयम्गडो स्याद्, जे-वा रययं पयाई च गयो । अपुष्प इति किं प्रोक्तं, 'बंधेडं कुज्ज-पुष्फयं'। ते-जई रसायलं, दे-मयणो, पे-रिऊ सुरिसो च । आर्षेऽन्यत्रापि खसिअं' 'कसिनं ''खासिभ' तथा। ये-तु बिनोओ नअणं, वे-लायमं च विउहो च । 'कासितं' रूपमप्येवं, विकल्पमिह दृश्यते ॥ प्रायोग्रहणात् कचिदपि, न नवति यत्-पयागजलमगरू। विदुरो समवाोदा-णवो सुकुसुमं तथा सुगयो । मरकतमदकने गः कन्दुके त्वादेः ॥ १२॥ स्वरात परः किं कथितः?, पुरंदरी संवडोच संकरी॥ मरकतमदकलशब्दौ, कस्य च गत्वेन सिद्ध्यतः किंतु । नकंचरो सगमो, धणंजो संवगे नात्र ॥ कन्दुकशब्दस्यादे-रेव च गत्वं विनिर्देश्यम् ॥ किमसंयुक्ताः ?-अको, वग्गो काजं तथैव विप्पो च। रूपं 'मरगयं' मय-गलो 'गेंदुअमियाप । मच्चो धुत्तो सब्वं, वज्ज उहाम इति च यथा ॥ किराते चः ॥ १०३।। कचिप संयुक्तस्य च, नकचर इति अवेद् यथा रूपम् । किरातशब्दे चत्वं हि फकारस्य विधीयते ॥ सक्ता अनादिनृताः, जारो चोरो तरू वएणो । विधिः पुलिन्द एवाय, 'चिल्लाओ' इति दृश्यते। समासे तु विभक्तीनां, वाक्यमानामपेकया। न कामरूपिणि विधिः, 'नमो हरकिराययं '॥ पदत्वं चापदत्वंच, तत्र लक्ष्यानुसारतः॥ यथा-भागमित्रो आय-मिओ, जलचरस्तथा । शीकरे भ-हो वा ॥१८॥ धात्यो जनयरो' चेरक, सुखदो सुह ओऽपि च ॥ शोकरे तुककारस्य, न-हौ स्यातां विकल्पनात् । कचिदादेरपि यथा 'सपुनः-सवण' स्मृतम् । सीभरी सीहरो, पक्षे सीअरो विनिगद्यते । सच सोप, तथा चिन्द इन्धं चैव प्रयुज्यते ॥ चन्द्रिकायां मः ॥१५॥ पिशाची तु पिसाजी स्या-वस्य जत्वन कुत्रचित् । व्यत्ययो रश्यते कापि, तदुदाहियतेऽधुना। चन्धिका चन्दिमा जाता, कस्य मे विहिते सति । 'पगत' एकत्वम्, 'एगा' एकोऽमुको-'ऽमुगो'चाप। निकष-स्फटिक-चिकुरे हः ॥१८६॥ 'लोगस्सुज्जोयगरा, ''प्रसुगो' असुकोऽपि प्रागारो' || निकषे स्फटिक चिकुरे, कस्य हकारी विधीयते तस्मात् । आकारस्तीर्थकरः, 'तित्थगरो' 'सावगो' विनिर्देश्यः। निहसी फलिहो चिहुरो, क्रमेण रूपाणि सिध्यन्ति ।। भावक इति 'अागरिसो,' आकर्षः कस्य गत्वेऽत्र ॥ . ख-घ-थ-प-नाम् ।।१८।। व्यत्ययश्चे-(४४४७) ति सूत्रानु, रूपनिष्पत्तिरिष्यते। दृश्यते चान्यदप्या, चस्य टत्वविधानतः॥ स्वरात् परेऽसंयुक्ता अनादिनूतास्तु सन्ति य, तेषाम् । यथाऽऽकुञ्चनमित्यत्रा-55वंटणं रूपमृच्छति । ख-घ-थ-ध-नां वर्णानां प्रायो हः प्राकृते भवति ॥ खे-मेहला च साहा, घे-मेहो जहणमिति तथा माहो। यमुना-चामुएमा-कामुकातिमुक्तके मोऽनुनासिकश्च ॥१७॥ थे-पावसहो, नाहो, धे-याहो वाई-दहणू॥ यमुना चामुण्मा का-मुकातिमुक्तकपदेषु मुक मस्य । भे-थणहरो सहावो, सहा नहं सोह इत्युदाहरणम् । अनुनासिकश्च मस्य, स्थाने स्थादित्युदाहियते ॥ स्वरात परः किं कथितः ?, संखो संघो तथा बंधो॥ 'जैउणा' 'काँचो' चाँउ-मा' तथा 'अँणि उत्तयं'। किमसंयुक्ताः? अक्स३, अग्घ कत्थर च सिद्धो बंध। कचिन जायते 'अइ-मुंतयं' 'अश्मुत्तयं'। 'गज्जते व मेहा, ' भनादिभूताभिधानेन । नावणात पः ॥ १७॥ प्रायोग्रहणादू अधिरो, पलय -घणो वा ननं च जिणधम्मो । अवीपुत्तरस्याना-देमुक गम्य न जायते। सरिसवखलो पणटुभ-ओ, कार्य चेरगिह बेचम् ॥ शपथ:-'सवढा' शापः, 'सांवो'नादेः कदाचन ।। पृथकि धो वा ॥१८॥ 'परउठो' यतो नात्र, पस्य लोपो विधीयते । अवों यश्रुतिः ॥ १७ ॥ पृथशब्दे थकारस्य, स्थाने धो वा विधीयते । पिधं पुधं पिहं तेद्वत्, पुहं रूपचतुष्टयम् ॥ कगचजे-(४।१७७) त्यादिसूत्रात, लुकि जातेऽवशिष्यते । अवर्णाश परीभूतो, योऽवर्णस्तस्य यश्रुतिः । शृङले खः कः ॥१६॥ सयदं नयरं गया मयंको, रययं कायमणी पयावई। शृङले खस्य कादेशः. सङ्कलं तेन सिद्धयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy