SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (6) [सिबहेम०] अभिधानराजेन्द्रपरिशिष्टम् । [अ०० पा. १] वृषभे वा वा ।। १३३ ।। पत इत्त्वं विकल्पैन, भवेदित्यवगम्यताम् ।। वृषभे वेन साकं स्या-दृकारस्योत्त्वमत्र या । विपणा वेपणा वा स्यात्, चवेडा चविमा तथा। 'उसहो वसहो' चैता-दृशं रूपं प्रयुज्यते ॥ दिअरो देवरो घेद्यः, किसरं केसरं मतम् ।। गौणान्त्यस्य ॥ १३४॥ जास्तेने वा ॥ १४७ ।। गुणीभूतस्य शब्दस्य, योऽन्त्य ऋत् तस्य उद् भयेत । पत ऊत्वं तु वा स्तेने, घूणो येणो द्वयं नवेत्। स्याद् माउ-मण्डलं. माउ-हरं पिउहरं तथा। ऐत एत् ।। १४० ॥ माउ-सिया पिउ-सिपा, तथा पिउ-वणं स्मृतम् ।। ऐकारस्यादिभूतस्य, भवत्येत्त्वं ततो भवेत् । मातुरिद्वा ।। १३५ ।। घेदम्ब केढवो वैजो, सेला एरावणो तथा ।। मातृ-शब्दस्य गौणस्य, भूत इत्वं विकल्पते। तेमुक्कं चैव केलासो, रूपाएयेतानि सन्ति च । मार-हरं माउ-हरं, कापि माईणमिप्यते॥ इत् सैन्धव-शनैश्चरे ।। १ ।। नदान्मृषि ।। १३६ ।। पेत इत्त्वं भवेन्नित्यं, सैन्धवे च शनैश्चरे । श्रोदूपुच्च क्रमादेतद्, मृषाशब्दे भवेहनः । सणिचरोसिंघवं च, द्वयं रूपं प्रसिध्यति । मासा मूसा 'मुसा मोसा-वाओ' चेहक प्रयुज्यते ।। सैन्ये वा ।। १५० ॥ इदुतौ वृष्ट-वृष्टि-पृथक्-मृदङ्ग नप्तके ॥ १३७॥ ऐत इत्वं तु वा सैन्ये, 'सिन्नं सन्नं ' ततो दयम् । वृष्टी वृष्टे मृदङ्गे च. नप्तृके पृथगव्यये। अइदैत्यादौ च ॥ १५१ ।। कारस्येदुतौ स्यातां, तदुदाव्हियते यथा-॥ ऐतोऽः सैन्यशन्दे स्याद, दैत्यादौ च तथा गणे। स्याद् मिइलो मुइङ्गो वा, नत्तिो नत्ती तथा । सैन्य सइग्नं संप्रोक्तं, दैत्यादिलक्ष्यतेऽधुना-॥ विठो बुडो तथा विट्ठी, वुटी रूपं पिहं पुहं ॥ प्रश्सरिअं वरजवणो, वानीरं च कश्वं सहरं । वा बृहस्पतौ ॥ १३ ॥ वएसो च दश्च्चो, चश्त्त वदम्भ-वश्सालो। बृहस्पती भवेद् तो, विकल्पनादिदुत् तथा । घरहो च वइस्सा-गने दइव दन्न-वसाहो । भइरव इति दैत्यादि-गणो वुधैाहतः पूर्वैः॥ बिहकई बुहप्फई,बहप्फई च पाक्षिकम् ॥ [नगस्वरूपिणीनं०] 'विश्लषे तु न जवति'-चेहअमिति चैत्य इष्यते रूपम् । देदोद्वन्ते ॥ १३ ॥ आर्ष-'चैत्यवन्दनं ची-वन्दण-'मुच्यते सद्भिः। ऋकारस्य भवेदित्त्वमेवमात्वं यथाक्रमम् । दैत्यो दैन्यं भैरवो दैवतं च, बैतालीयं कैतवं स्वर-चैत्यम् । तेन वृन्तं भवेद् 'विराटं, वेण्टं घोण्टं' त्रिधाऽऽत्मकम् ।। वैशालो वैशास्त्र-वैश्वानरौ वै-दो वैदेहश्च वैदश एवम् ।। रिः केवलस्य ॥ १४॥ ऐश्वर्य च वैजवनं, देत्यादिगण इत्ययम् । केवलस्य ऋतो रिः स्याद् , रिद्धी रिच्छो' ततो भवेत् । प्राकृत्या गपयते यस्माद्, न संख्यानियमस्ततः ॥ ऋषजत्वपो वा ॥ ११ ॥ वैरादौ वा ॥ १५ ॥ श्रणऋजुऋषतऋतुऋषिषु,ऋतोऽस्तु वारिसरणं अणंरिज्जू। वैरादिषु भवेदेतो-इरादेशो विकल्पनात् । अज्जू रिसहो उसहो', रिक उऊ स्याद् रिसी इसी रूपम् ।। तेन रूपवयं वैरे, 'घरं बेर-' मीरशम् ॥ कामासो केलासो, वश्सवणो पठ्यते च वेसवणो । दृशः किप्-टक्मकः ॥ १४॥ वश्वालियो च वेत्रा-लिओ, चश्त्तो तथा चेत्तो। किए टक्-सगन्तस्य शेर्धातोः रिः स्गद् ऋतो यथा । कारवमिति फेरवमिह, वसिअमिति बेसिनं पा स्यात् । 'सहग्वर्णः सरिवमो', सदृशः सरिसो मतः ॥ चासंपायण-वेसं-पायणरूपवयं च मतम् ॥ सरकस्तु 'सरिच्चो' स्याद्, यादृशो जारिसो भवेत् । वैरं वैश्रवणो वैशम्पायनश्चैत्र-कैरवे । एवं एयारिसो अन्ना-रिसो प्रम्हारिमो तथा ।। कैलासो वैशिका वैता-बिको बैरादिरुच्यते । तारिसो केरिसो तुम्हा-रिसो सन्तीह नरिशः । एच देवे ॥१५३ ॥ त्पदाचन्यादि-(१९५२) सूत्रोक्तः, प्रत्ययः किबिहेप्यते ॥ । पेत एवमश्त्वं च, देवशम्दे पृथग्भवेत् । माहते ढिः ॥ १४३ ॥ देवं वश्व्वं दइव, रूपत्रयमुदाहतम् ।। भारते तु तो दिः स्याद्, 'प्राढिो' तेन सिद्ध्यति । नचैनीचैस्यः ॥ १५४॥ अरिस ।। १४४॥ प्रअ पतादृशादेशो, भवेदैतोऽविकल्पतः। हप्तशब्देऽरिरादेश-ऋकारस्य विधीयते । चर्नीचैरिति पदे, नीचभं नच्च तथा ॥ सप्तसिंहेन दरिअ-सोदेणेति निगद्यते ॥ ईद धैर्ये ॥ १५॥ सृत इनिः कप्त-कन्ने ॥ १४५॥ धैर्य-शन्दे नवैदेत-इत्त्वं 'धीर' ततो भवेत । कम-क्लन्नयोरमयो-मृत इनिरादेश इण्यते तेन । ओतोऽद्वाऽन्योऽन्य-प्रकोष्ठाऽऽतोद्य-शिरांवेदना-- धाराकिलिसवत्त, किलिन्न-कुसुमोवयासु ॥ मनोहर-सरोरुहे क्तोश्च वः॥ १५६ ॥ एत इद् वा वेदना-चपेटा-देवर केसरे ॥ २४६ ॥ शिरोवेदनाऽन्णेऽन्य-प्रकोष्ठ-मनोहर-सरोरुहातोये । धंदनायां चपेटायां. देवरे केसरे नथा। आताऽस्वंचा, क-तयो-ययासंनवं चत्वं स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy