SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ (७४) अवसवाय अनिधानराजेन्द्रः। अवडंस भणप्पको वा अवि कोवितो,सोवा वएज अवत्तव्यादिसुवि,जो मित्यर्थः । यथा-शः कदल्या; कन्दली भेर्याम् । अथवा-"पंजुअवनवादपक्वग्गणं करेति, सो य जे रायादिबलवन्तो त- लपुप्फुम्मीसा, उंबरकमकुसुममालिया सुरभी । परतुरगस्स म्भया बदेज्ज, दोसा। नि० चू०११ ३०। (अधर्मस्यावर्णवादः वि रायझोलश्या अम्गसिंगेसु"॥१॥ ०१ उ०। 'महम्म' शब्द अत्रैव भागेऽने वक्ष्यते । रात्रिनोजनस्यावर्णवादो अवत्थव-प्रवास्तव-त्रिका वस्तु पदार्थः; तस्येदं वास्तवम । न 'रा भोयण' शब्द प्रेक्षणीयः) वास्तवमवास्तवम् । परसंयोगोद्भवे, अष्ट. १ भ४० । अवमा-अवज्ञा-प्रो० । अनादरे, औ०। पो०॥ अवस्था-अवस्था-स्त्री० । भूमिकायाम् , हा० २६ अष्ट। अवएडवण-अपहवन-न० । मृषादण्डे, प्राचा० १७०५ | प्रवस्थातिग-अवस्थात्रिक--न। दशाविशेषत्रये-छमस्थाव. अ०१००। वस्थाकेवल्यवस्थासिकावस्थास्वभावे जिनानां छन्मस्थकेयनिप्रवाहाण-अपस्नान-०। तथाविधसंस्कृतजसेन स्नाने, वि. सिम्त्वे, दर्श। पा०१०१ अगस्नेहापनयनहेतुषव्यसंस्कृतजलेन स्नाने, ज्ञा० पायापास--वस्थापरिणाम-40। घटस्य प्रथमद्विती१३ ॥ ययोःक्षणयोःसरशयोरन्वयित्वेनेव परिणामे, द्वा० २४ द्वा०। अवतट्ठ-अनतष्ट-त्रि० । तनूकते, सूत्र १ श्रु०५ ०२०। प्रवत्थाभरण-अवस्थाभरण--न० । अवस्थोचिते भाभरणे, प्रवत्त-अव्यक्त-पुं० । अद्याप्यपरिणतवयास, पृ.१००।श- स्था० ८ ग०। दोऽयं रूपादि इत्यादिना प्रकारेणानिर्देश्ये, विशे। गण- अवस्थिय-अवस्तृत--त्रि०। प्रसारिते, का । लिम्पनादिना संस्कृते, ध० ३ अधि० । स्था० । प्रवत्ता नाम घसतिः-गणमृत्तिकाभ्यांजलेन चोपलिप्मभूमितला अव्यक्तस्था प्रवत्यु-अवस्तु-न०। असति, प्रा० म०वि०ा अविद्यमानं बनयुक्ता वा, निर्वाता वा । ग०१ अधि। निचू०। अगीतार्थे स्त्वभिधेयोऽर्थो यत्र तदवस्तु । अनर्थके,प्रम०२ भाभा द्वा०॥ नि००२ उ०। अवत्थोचिय-अवस्थोचित-त्रि० भूमिकाऽनुरूपे,पञ्चा०विव प्रवत्तव-प्रवक्तव्य-त्रि० । अनुचारणीये, दश ७ मामा भवदग्ग-अवदन-नापर्यन्ते, सूत्र०२४०२० । अवसाने, नुपूर्व्यनानुपूर्वीप्रकारान्यां वक्तुमशक्ये अव्ये, अनु। विप्रदेशि | सूत्र० २४०५ म०॥ कस्कन्धोऽवक्तव्यमित्याच्यायते । अनु०॥ अवदल-अपस्वदल-पुं० अपदलमपसदं द्रव्यं कारणभूतं मृभवत्तनगसंचिय-अवक्तव्यकसञ्चित-त्रिकाया परिणामविशेषो तिकादि यस्याऽसौ अपदलः । अवदलतियां दीयते इत्यवन कति नाप्यकतीति शक्यतेवक्तुं सोऽवक्तव्यका, स चैक इति, दलः । आमपकतया प्रसारे, स्था०४ ठा० ४००। तत्सञ्चिता प्रवक्तव्यकसञ्चिताः । समय समये एकतयोत्पन्नेषु भवदाय-अवदात--पुं०। गौरे, प्रा०४ाद्वा०। मेरयिकादिषु, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसंध्येयान्ताः। उक्तं च-"पगे व दो व तिन्नि व, संखमसंस्खा य अवदालिय-अवदारि(नि)त-त्रि० विकाशिते विवृतीकृते, उपा० एगसमएणं । उववज्जते चया, उदृता वि एमेवं" ॥१॥ २० । अवदासियगरीयवयणा (नयणा) "अवदारितं रविस्था० ३ ठा०१301 किरणैर्विकाशितं यत्पुएरीकं सितपनं तबद्वदनं मुखं, नयने वा येषां ते तथा । जं०२ वक्षः। प्रवत्तव्यबंध-अवक्तव्यबन्ध-पुं० । बन्धभेदे, यत्र तु सर्वथाs. अवदार-अपद्वार--न । द्वारिकायास, का०२०।"तेण अवबन्धको भूत्वा पुनः प्रतिपत्य बन्धको भवति स प्राधसमये भव हारेणं, सो अतिगतो असोगवणियाए" | आ० म०वि०॥ तव्यबन्धः, अयं पुनरुत्तरप्रकृतीनामेव भवति न मूलप्रकृतीनाम, तासांसर्वथाऽबन्धकस्याऽयोगिकेवलिनः सिकस्य वा प्रतिपाता. अवदाहण-अपदाहन-ना तथाविधदम्भने, विपा०१०१०। भावेन पुनर्बन्धानावात् । कर्म० ५ कर्म० । पं० सं० । अवकंस-अपध्वंस-पुं० । अपवंसनमपध्वंसाचारित्रस्य तत्कप्रवत्तव्वा--अवक्तव्या-स्त्री० । अमुत्र स्थिता पजीति कौशिक- स्य चाऽसुरादिभावनाजनिते निवासे, स्था। भाषावत् सावद्यत्वेनानुचारणीयायां भाषायाम्, दश० ७०। चनबिहे अवद्धंसे पसत्ते । तं जहा-आसरे, पानियोगे, प्रवत्ससत्यकोहि-अवाप्तस्वास्थ्यकोटि--पुं० । अवाप्ता लब्धा संमोहे, देवकिन्विसे ॥ स्वास्थ्यकोटिरनावाधताप्रकर्षपर्यन्तो यैस्ते तथा। सिकेषु, हा० तत्रासुरजावनाजनित आसारो येषु चानुष्ठानेषुषर्तमानोऽसुरत्व३२ अट। मर्जयति तैरात्मनो वासनमासुरभावना एवं भावनाऽन्तरमपि। प्रवत्तासण-अवत्रासन-नाबाहुल्यांखिया निष्पीमने कामा-| अभियोगभावनाजनितः अनियोगः, संमोदभावनाजनित: के नि० चू० १३०। संमोहः, देवकिल्बिषभावनाजनितो देवकिल्विष इतिाह च कन्दर्पजावनाजनितःकन्दोऽपध्वंसा पश्चमोऽस्ति, स च सत्रवि भवत्यंतर-अवस्थान्तर--नादशाविशेषे, द्वा० ११ द्वार । मोक्तःचतुःस्थानकानुरोधात्।भावना हि पश्चाऽऽगमेऽनिहिताः। पर्यायान्तरे, पञ्चा० १८ विव०। आह च-"कंदप्प १देवाकिञ्चिस २,अभिओमा ३ प्रासुराय. अवस्थग-अपार्थक-नापौर्वाप-योगादप्रतिसबका सूत्रदोष, संमोहा ५। पसा संकिलिका, पंचविहा भाषणा भणिया" यथा-दश दामिमानि,पमपूपाः, कुण्डं बदराणि प्रा० म०वि०।॥१॥प्रासां च मध्ये यो यस्यां भाषनायां वर्तते, स तद्विधेप्रभा । विशे० । यस्यावयवेष्वर्थो विद्यते न समुदाये; असंबद्ध- वेव देवेषु गति,चारित्रलेशप्रभावात् । उकंच-"जो संजो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy