SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ (७६५) अवस अनिधानराजेन्द्रः । अवयण विपया-सु अप्पसस्थासु बट्टा कहिं चि। सो तबिहेसु गच्चक, अवमार-अपस्मार-पुं० । चित्तविकृतिजे गदे, स च वातपित्तसुरेसु भरो चरणहीणो" ॥ १ ॥ इति । स्था० ४ मा०४१०।। श्लेष्मसंनिपातजत्वाच्चतुर्धा । तमुक्तम्-"नमाऽऽवेशः सर. अवधारियन्व-अवधारयितव्य-न । संप्रधारणीये, पञ्चा० ३ | म्भो-द्वेषो को हतस्मृतिः । अपस्मार इति शेयो, गदो घोरश्वविव०। तुर्विधः" ॥१॥ आचा० १ श्रु० ६ अ०१ उ०। अवधीरिय-अवधीरित-पि० । अपमानिते, पृ० उ०। अवमारिय-अपस्मारित-त्रि० । अपस्मारः संजातोऽस्य । अपअवधूय-अवधूत-पुं० । अव-धू-क्त । अनिभूते, निवर्तिते, स्माररोगवति-अपगतसदसद्विवेकभ्रममूचादिकामवस्थामनुचालिते,अनाहते च । “यो विलक्याऽऽश्रमान् वर्णान्,आत्मन्येव भवति, आचा०१ श्रु०६ अ० १ उ० ॥ स्थितः पुमान् । प्रतिवर्णाश्रमी योगी, अवधूतः स उच्यते" ॥२॥ अवमिय-अवमित-त्रि० वणिते, ६० ३३०॥ इत्युक्तमवणे परमईसे, वाच । स्वनामख्याते लौकिके अध्या अवय-अपद-न० । वृक्षादौ, सूत्र०१ श्रु०११७०। गोशीर्षचन्दस्मचिन्तके प्राचार्ये, यदाहावधूताचार्य:-न प्रत्ययानुग्रह मन्तरेण तव शुश्रूषादयः, उदक पयोऽमृतकल्पज्ञानाजनकत्वात् । नप्रभृती, सूत्र०१ श्रु०८ अ० प्रा० चू०। पदहीने, वाचः। ल० । विकिप्ते, आव०४ ०। अब्ज-न० पये, प्रशा०१ पद। अवच-त्रि० । अनुच्चे, उत्त० ३ ०। जघन्ये, सूत्र०१श्रु. प्रवपयोग-प्रवप्रयोग-पुं० । विरुद्धौषधियोगे, पृ०१ ४० । १० प्र०। अववक-अवबक-त्रि०। अर्थग्रहणपूर्वकं विद्याऽऽदिग्रहणनि अवयक्खंत-अवप्रेक्षमाण-त्रि०ा पृष्ठतोऽभिमुखं निरूपयति,ओघका मितं विवक्कितकानपरायत्ते, ध० ३ अधि० । ग० । अवयक्खमाण-अपेक्षमाण-त्रि०ा अपेकमाणे, अवकाङ्कति च। अवबुद्ध-अवबुक-त्रि० । अवगते, अने०२ अधिक। "मम्गे स्थाई अवयक्त्रमाणस्स" अवकाङ्कतोऽपेकमाणस्य प्रधबोह-अवबोध-पुं०। निकापरिहारे, ध०२ अधिकानि-| वा । भ० १० श०२ उ०। स्वे, विशे०।संज्ञायाम, स्मृती, संज्ञा स्मृतिरवबोध श्त्यना- अवयम्ग-देशी-ना पर्यन्ते, स्था० २०१०।प्रवयगं" न्तरम् । भाचा०१७०१०१ उ०। इति देशीवचनोऽन्तवाचकः । भ० १ .१ उ०। अवचोरण-अवबोधन-न० । प्रतारणे, पञ्चने, शिक्कणे च । अवयम्भ-हम-धाला "शो निअच्छ०1४.१८१इत्यादिना कव्या०८ मध्या० । रशेरवयकादेशः। अवयश्-पश्यति । प्रा०४ पाद । अवबोहि-अवबोधि-पुं० निश्चयार्थप्रतिपत्तौ, मा००१ मा अवयण-प्रवचन-न० । नमः कुत्सार्थत्वात् कुत्सिते पचने, प्रवम्भस-अपभ्रंश- अपभ्रश्यते इत्यपत्रंशः। संस्कृतभाषा- स्था०६०। विकृती, "पष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः" तत्परिकान अवचनानिमेकोनत्रिंशः कलाभेदः। कल्प०७० । नो कप्पा निग्गंयाण वा निग्गंथीण वाश्माइंउ अवयणाप्रवन्नास-भवनास-पुकातेजसो शानस्य च प्रतिभासे, सू०प्र० रन जापानियाणे निरागो गि ३ पादु०। वयणे, फरुसवयणे, गारस्थियवयणे, विउपसमियं वा पुणो भवभासिय-अवजासित-त्रिका प्रकाशिते, विशे। उदीरित्तए । अपभाषित-त्रि० । दुष्टभाषिते, व्य०१०॥ [नो कप्पत्ति] बचनव्यत्ययाद् नो कल्पन्ते निर्ग्रन्धानां नि. अवममंत-अवमन्यमान-त्रि०। परिहरति, "मा पयं अवमता, प्रेन्यानां वा मानि प्रत्यक्षासनानि, पडिति पदसंख्याकानि, अप्पेणं लुंपहा बहुं"। सूत्र.१ ७.३०४०। प्रवचनानि-नमः कुत्सार्थत्वादप्रशस्तानि वचनानि, पवितुं भा. अवमह-अपमर्द-पुं० । अपवर्तने, “अवमदं मप्पणो परस्सय षितुम् । तद्यथा-अलीकवचनं, हीलितवचनं, सिंसितवचनं, प. करेंति" प्रभ०२आधद्वार। रुषवचनम, अगारस्थिता गृहिणस्तेषां वचनं, म्यवशमितं या उपशमितकरणं, पुनः भूयोऽपि,उदीरयितुंन कल्पत ति कमः। अवमाण-अपमान-न। अनादरे, उत्त०१५ मा विनयभंडो । अनेन व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तमिति प्रभ० ५ प्राभा द्वार। सूचसकेपार्थः। अवमानना हस्तादो जव्यप्रमाणे, स्था०४०१०। । अथ भाष्यकारो विस्तरार्थमभिधित्सुराहप्रयमाणण-अपमानन-नायूयमित्यादिवाच्ये त्वमित्यादिक उच्चेव अवत्तवा, अलिगे हीलीय-खिस-फरुसे य। पे प्रपूजापचने, प्रभ०५ सम्ब० द्वार । मनभ्यस्थानादिनिः गारत्य-विप्रोसमिए, तेसिं च परूवणा णमो॥ अपूजने, औ० । प्रभ०॥ चमेवावचनान्यवतम्यानि साधूनां वक्तुमयोम्यानि । तद्यथा-अ. प्रवमाणिय-अपमानित-त्रि० । अपमानं प्राहिते, "प्रथमा लीकवचन, हीलितवचनं खिसितवचनं, परुषवचनं, गृहस्थवणिनो नरिदेणं"। व्य१०।०॥ चनं, व्यवशामतोदीरणवचनम्, तेषां च पश्यामपि यथाक्रममिअवमाणियदोहला-अवमानितदोहदा-स्त्री० । तणमपि ले यं प्ररूपणा ॥ ०६०। (असीकवचनव्याख्याऽस्मिन्नेव भागे होनाविच अनापूर्ण मनोरथायाम, ज०११० ११ उ०। । 'असियवयण' शब्दे ७७४ पृष्ठे निरूपिता) Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy