SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ प्रवलवाय अनिधानराजेन्द्रः। अवसवाय मथ धर्माचार्याऽवर्णवादमाह अह देस एत्य लहुगा, सुत्ते अत्यम्मि गुरुमादी ॥३॥ जचाईहिँ अवलं, भास पहा न यावि नववाए । सबम्मि तु सुयणाणे, नूया वा ते य निक्खुणो मूलं । अहितो छिहप्पेही, पगासवादी अणणुकूले ॥ गणि प्रायरिए सपदं, न दाणमावजण चरिमं ।।६।। मात्या, आदिशब्दात् कुलादिभिभ दोषैरवणे भाषते । यथा-नैते गिहिणं मूलगुणेसू, देसे गुरुगा तु सव्वहिं मूलं । विशुरुजातिकुलोत्पन्नाः,नवा लोकव्यवहारकुशलाः, नाप्येते औ. उत्तरगुणेसु देसे, लहुगा गुरुगा तु सव्वेसि ॥२७॥ चित्यं विदन्तीत्यादि । नचादि वर्तते उपपाते गुरूणां सेवावृत्ती, अहितोऽनुचितविधायी.निद्रप्रेक्ती-मत्सरितया गुरोदोषस्थाननि मूलगुण उत्तरगुणे, गुरुगा देसम्मि होंति साहूणं । रीकणशीसा, प्रकाशवादी-सर्वसमकं गुरुदोषभाषी,अननुकूलो. मुत्तणिवातो देसे, तं सेवंतस्स आणादी ॥२०॥ गुरुणामेव प्रत्यानीकः,करबालकवत । एष धर्माचार्यावर्णवादः। सामादियमादी , सुयधम्मो जाव पुश्वगतं । अथ सर्वसाधूनामवर्णवादमाह सामाश्यरोईए-कारसमा उ जाव अंगा तो ।।२६।। अविसहणाऽतुरियगई,अणावत्तीय अवि गुरूण पि ।। पंचविहो समानो सुयधम्मो । सो पुणो दुविहो-सुत्ते, प्रत्ये खणमित्तपीयरोसा, गिहिवच्छसकाइसंचश्या ॥ य। चरित्तधम्मो विहा-अगारधम्मो, अणगारधम्मो य । अहो! अमी साध्वोऽविषहणा न कस्यापि पराभवं सहन्ते, एकेको इविहो-मूयुत्तरगुणेसु देसे सब्वे वा सुयधम्मे अ वर्म बदति । एवं चरिते ऽविहो अवयो। सुत्तस्स दसे चअपि तु स्वपक्कपरपक्कापमाने संजाते सति देशान्तरं गच्छन्ति । (तुरियगह सि) अकारप्रश्लेषादत्वरितगतयो मायया लोकाव. चलहुगा, अत्यम्स देसे चगुरुगा; सबसुयस्स अवो जिजनाय मन्दगामिनः। अननुवर्तिनः प्रकृत्यैव निष्ठुराः, गुरुणामपि क्खुणो मूवं; अभिसेयस्स अणवछो; गुरुणो चरिमं । पयं महतामपि,आस्तां सामान्यलोकस्येत्यपिशब्दार्थः। द्वितीयोऽपि दाणपच्छित्तं । प्रावजणाए तिएह वि सम्वे सुत्ते अप्पे वा पारंशब्दः संभावनायाम् । संभाव्यन्त एवंविधा अपि साधध इति । चियं । गिही मूलगुणेसु जदि देसे अवनं वदति तो चउगुरुगं, कणमात्रप्रीतिरोधा:-तदैव मयः तदैव च तुष्टाः, अनवस्थितचि सम्वाद मूलं, गिही उत्तरगुणेसु जदि देसे अवनं वदति तो त्ता इत्यर्थः। हिवत्ससा:-तैस्तैधाटुपचनरात्मानं गृहस्थस्य चउलहुगा। गिहीणं सव्वुत्तरगुणेसु गुरुगा । साहणं मूलगुणेसु रोचयन्ति । अतिसंचयिनः-सुबहुवनकम्बलादिसंग्रहशीलाः, वा जदि देसे अवनं वयति तो चगुरुणा । दोसु वि सम्वेसु सोभबहुला इति भावः अत्र निर्वचनानि-इह साधवः स्वपक्षा मूलं । एत्थ अत्थस्स देसे गिहीण य मूलगुणदेसे । साहूण चपमाने यद्देशान्तरं गच्छन्ति तदप्रीतिकपरोपतापादिभीरुतया, य उत्तरगुणदेसे सुसणिवातो भवति । एवं अवनवयं सेवन परानबाऽसहिष्णुतया। अत्वरितगतयोऽपि स्थावरत्रसजन्तु तस्स आणादिया दासा नवंति । पुष्वकं गतार्थत्वात्कंचं, सु. पीडापरिहारार्थ,न तुलोकरजनार्थम् । अननुवर्तिनोऽपि संयम यस्स सामादियादि जाव पक्कारस भंगा ताव देसो, पयं चेव बाधाविधायिन्या अनुवर्तनाया प्रकरणात, नं प्रकृतिनिष्ठरत सह पुन्वगएण सव्वसुयं ॥ था। क्षणमात्रप्रीतिरोषा अपि प्रतनुकषायतया न निर्व्यवस्थित कहं पुण वदेतो आसादेति ?चित्ततया । गृहवत्सला अपि कथं नु नामामी धर्मदेशनादिना जीव विरहिए पेहा, जीवागलमुग्गदंमता मायं । यथानुरूपोपायेन धर्म प्रतिपद्यरनिति बुख्या, न पुनश्चाटुका- दोसो य परकमेसू, चरणे एमादिया देसे ॥३०॥ रितया । संचयवन्तोऽपि मा भूदुपकरणानावे संयमाऽऽत्मवि काया क्या य ते चिय, ते चेव पमायअप्पमाया य । राधनेतिबुख्या, न तु लोनबहुमतयेत्युत्तरम् ॥ ०१०। जोतिसजोणिमित्ते-हि किं व वेरग्गपवणाणं ॥३१॥ (अर्हतामवर्ण वदन्, अर्हत्प्राप्तस्य धर्मस्यावर्ण पदन, आचायोपाध्यायानामवणे बदन्, चातुर्वर्णस्य सस्य चाऽवणे घदन (जीवविरहिए वि) जीवहिं विरहिते जाव पमिलेहणा सन्मादं प्राप्नुयादिति 'उम्माद' शब्दे द्वितीयभागे ८४८ पृष्ठे कन्नति, सा निरस्थिया, जीवाले वा लोगे चकमणादिकिरियं पक्ष्यते ) ज्ञान्यवर्णवादेन कानावरणीय कर्म बध्यते । कर्म करतो कहं निदोसो, परिगिदियाण य संघट्टणेमासलहु दाणे १कर्म। एवं,अप्पावराहे उम्गदम्या अजुत्ताजं च वितियपदेण माया अत्र प्रायश्चित्तमाह यमणं भणिय,तं वि अजु,आहाकम्मादिपसु परकडेसु को दो सो। एवमादिचरणस्स देसे अवनो। सर्व यमनियमात्मकंचाजे भिक्खू धम्मस्स अवमं बदइ, अवर्ण पदंत या साइ रित्रं कुशलपरिकल्पितमाएष सर्वावर्णवादः। इमेरिसमुत्ते नवन ज्जा ।। ११२॥ वदति-(काया वया) भयुकं पुणो पुणो कायवयाण बनणं, पमाधृ धारणे,धारयतीति र्धमः। ण बनो भवनो णाम-अयसो, यापमादाण य, किंवा वेगपवणाणं जोतिसेण, जोणीपाहुमण वा, णिमित्तेण वा सम्वं वा वदेत जासाणिवळं । एवमादिसुय प्रकीर्तिरित्यर्थः । यद व्यकायां वाचि। भासायणा । एवं प्रवनं वदेतो प्राणादिया य दासा, सुयदेवया दुविहो य होइ धम्मो, मुयधम्मो समणधम्मो य। पाखिलादिचित्तं करेज्ज अनेण वा साहुणा सह संखभषे-कीसुयधम्मोखनु दुषिहो, मुत्त प्रत्ये यहोति णायव्वा॥२॥ समष भाससि ति| जम्हा एते दोसा सम्हाणो अवध वदे । दुविहो य चरणधम्मो, भगारमणगारियं चेव । कारणे वदेज्जा वि[विहो तस्स अवमो,देसे सब्वे यहोति नायव्या॥२४॥ वितियपदमणप्पज्के, वएज प्रति कोविते व अप्पज्के। मूलगुणवत्तरगुणे, देसे सब्वे य चरणधम्मो उ । जाणंते वा वि पुणो, जयऽवत्तव्यादिसू चेव ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy