SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [सिकम ] स्वरेऽन्तरथ ॥। १४ ॥ मान्तरो निर्झरोश्वान्त्यं, व्यञ्जनं मुध्यते स्परे । निरन्तरं अंतरया, निरसेसं दुरुत्तरम् ॥ गामित्यादि कापि यते । यथा अन्तोवर त्यत्र, रकारो लोपमाप्तवान् ॥ त्रियामादविद्युतः ॥ १५ ॥ लियां प्रवर्तमानस्य शब्दस्यान्त्यं यदस्वरम् । तस्य स्थाने भवत्या विद्युतु ते ॥ प्रतिपत् पाडिया स्यात्, संपत् संपत्रा च सरित् सरिश्रा च । बालकाय 'सरिया'द्यपि 'अविद्युतः किं? यथा विजू ॥ रोरा ।। १६ ।। स्त्रियां रेफान्तशब्दस्य, 'रा' इत्यादेश इष्यते । अयमास्यापवादोऽस्ति यथा रूपं धुरा पुरा ॥ दुधो हा ।। १७ ।। , (3) अभिधानराजेन्द्र परिशिष्टम् । 6 युधो यस्यास्तु हादेश - स्तेन रूपं ख़ुदा भवेत् । शरदादेरत् ।। १८ ।। शरदादेरन्तिमस्य व्यञ्जनस्याद्भवेदिह । शरद् भिषगू यथा स्यातां सरश्री भिसओ क्रमात् ॥ दिपापः सः ॥ २५ ॥ दिक्प्रावृषः सो भवति, तेन स्यात् पाउसो दिखा। आरप्सरसोर्वा ॥ २० ॥ , आयुषोऽप्सरसधान्ते सो वा भवति तद्यथा । दीहाउसो च दीहाऊ, अच्छराऽच्छरसा भवेत् ॥ ककुजो हः ।। २२ ।। 9 ककुभो भस्य 'हः ' स्यात्, ककुहा तेन सिद्ध्यति । धनुषो वा ।। २२ ।। धनुषः यस्य हो वा स्यात्, धणुहं च धणु यथा । मोऽनुस्वारः || २३ || Jain Education International अन्तिमस्य मकारस्या नुस्वारोऽत्र विधीयते । ज फलं गिरिं बच् चेत्यादि निदर्शनम काप्यनन्त्यस्यापि यथा, -वर्णाम्मित्र वसुंमि च । वा स्वरे मथ ।। २४ ॥ अन्तस्थस्य मकारस्या- नुखारो वा स्वरे परे । पक्षे लुगपवादो मो, मस्य स्थाने भवेदिह ॥ उसभं श्रजिअं वंदे, उसभम् अजिनं च वा । बहुलत्वात् तथाऽन्यस्य, व्यञ्जनस्यापि मो भवेत् ॥ साक्षात् सक्खं यत् जं, तंतू तं विष्वक व वीसुमध सम्यक् । सम्म, पृथक पिहम, इह - मिहयं चाऽऽले लेहु वैद्यम ॥ ङ-ब-ए-नो व्यञ्जने ॥ २५ ॥ यास्पद बुखारी बरे यथा । 1 पति: पती च परामुखः परंमुरो भ्युका कं। अपि लाइन संकणं, परामुख इति छंमुही, नवति उत्कण्ठा कंठा, मन्ध्या संजा च विन्ध्य इति विको निदर्शनं येद्यम् ॥ चक्रादावन्तः ।। २६ ।। बकादीनां शब्दानां प्रथमादिः स्वरः । तस्यान्ते स्यादनुस्वारा -ऽऽगमो सक्ष्यानुसारतः ॥ कुं गुंदा कोडी गित | मंजारो दंसणमित्यादिष्वाद्यस्य कार्य्यमिह बेद्यम् । परं च सोमाणी मला यादवगमका भवेद् द्वितीयस्य अमिय-मरि अनयोस्तृतीयस्य ॥ कचिदपूरणेऽपि देवं नाग सुधार्थ । कचिन गिठी मज्जारों, मणसिला मणासिला ॥ श्रमणोसिला ' रूपं, ' अश्मुत्तयम्' इत्यपि । " परम पु + अपरि वयस्यां मा जीरो गृष्टिर्मनस्विनी । पद्मश्च कर्कोटो, दर्शनं गृष्टि-वृश्चिकौ ॥ अतिमुक्तः प्रतिश्रुत्, मनस्वी च मनःशिला । इत्यादयां शिदा काही परिकीर्तिताः क्वा स्यादेर्ण स्वोर्वा ॥ २७ ॥ क्वाप्रत्ययस्य स्वादीनां प्रत्ययानां च यौ ण-सू । तयोरन्तस्त्वनुस्वारो वा स्यादित्यवधार्यताम् ॥ यथा काऊण काऊणं, काळआण पदं तु वा । स्यात् काआणं, स्यादौ वच्चेण वच्छ्रेणमित्यपि ॥ तथा बच्चेसु वच्छ, 'णस्वोरिति ' किम् ? श्रग्गियो । विंशत्यादम् ॥ २० ॥ '' 3 [ भ०८ पा० १] विशत्यादिपदानां योऽनुस्वारस्तस्य सुग्भवेत् । तेन स्याद् विंशतिवसा, त्रिंशत् तीसा च संस्कृतम् ॥ सकयं स्थाश्च संस्कारः, सक्कारो विनिगद्यते । देव ।। २५ ।। मांसादीनामनुस्वारो लोकतः । , 1 मासं मंसं मासलं मंसलं वा 9 कामं कंसं केसुश्रं किंसुश्रं वा । " सीडी सिंहो, किं कि वा दाणि दाणिं, पासु पंसू वा, कटं या कह स्यात् ॥ पत्र एवं नूण नूर्ण, समुढं संमुहं तथा । श्राणिवा आणि स्वादु मांसादीनां निदर्शनम् ॥ मांस कांस्यं कथं पांसु-मसिनः सिंह-किंशुकौ । एवं नूनम् इदानीम् किम, दाणिम संमुख इत्यपि ॥ वर्गेऽस्यो वा ।। ३० ।। अनुस्वारस्य वर्णान्त्यो वा परे भयं । पड़ा पंको, कञ्चुक्रो कंचुओ वा, सज्जा संका, कण्टकं वा । कंड कराड, अन्तरं अंतरं वा, वो बंदो कम्प कंप वा ॥ इत्याद्यन्यद्वेदितव्यं च लक्ष्यं, वर्गे किं?यत् संसश्रो सहरेति । कचिदू धीराःशब्दविद्याप्रवीणा, एतत्कार्य नैत्यिकं वर्णयन्ति । माहदू-शरत्-वरणयः पुंसि ।। २२ ।। प्रावृट्शब्दः शरच्छन्द-स्तरणिश्वेति ते त्रयः । पुंसिस्युस्तरी वैस पाउसो सरधो यथा ॥ पाप-शिरो नजः ॥ २२ ॥ For Private & Personal Use Only दामन् शिरो नभो बर्जे, यत् सान्तं नान्तमस्ति वा । शब्दस्वरूपं तत्सर्वे पुंलिङ्गमवगम्यताम् ॥ www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy