SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [ सिद्धम० ] 'जसो पो नमो तेस्रो, उरो खान्ते निदर्शनम् । 9 ' जम्मा नम्मो तथा मम्मो, ' नान्ते लक्ष्यमिदं मतम् ॥ 'अदामेत्यादि' किं प्रोक्तम् १ यथा-दामं सिरं नहं । सेयं चम्मं वयं चैता दृशं बाहुलकं पदम् ॥ वापर्य वचनायाः ।। ३३ ।। 1 3 ये चातिवाचकाः शब्दा स्तथा ये वचनादयः । से पुंसि संप्रयोक्तव्याः सर्वेऽपीह विकल्पनात् ॥ तत्रादयथां यथा-' अच्छी अच्छी ' चापि गद्यते । अयादिगले पाठात् 'दसा अच्छी कचि भवेत् ॥ चक्खू चक्खूइँ, नयणा, नयणादं च लोयणा । लोणारं च वचनादिर्यथा-वयणा तथा ॥ धाविश्वातु विन्तु कुल कुलं । छन्दो छन्दं च माहप्पो, माहप्पं, भायणाईं तु ॥ भायणा च तथा दुक्खा, दुक्खाई चेति भएयते । तामित्या, सिद्धिः संस्कृतवद् भवेद ॥ " 1 गुथायाः फ्रीवे वा ॥ ३४ ॥ क्रीबे गुणादयः शब्दाः प्रयोक्तव्या विकल्पतः । गुणा गुणाई, देवाणि, देवा, विन्दूइँ विन्दुणो ॥ खग्गं खग्गा मण्डलग्गं, मण्डलग्गोऽपि भएयते । करयहं कररुहो, रुक्खा रुक्खाएँ चेत्यपि ॥ 1 , ( ३ ) अभिधानराजेन्द्रपरिशिष्टम् । माल्याद्याः स्त्रियाम् ।। ३५ ।। ये तु शब्दा इमान्ताः स्यु-स्तथाऽजल्यादयश्च ये । से सर्वे या विवाच्या दृष्यिते यथा ॥ गरिमा महिमा निल-जिमा च घुत्तिमाऽणिमा । तेखापुंच्या दयते । च चोरिश्रं । अंजलं । चोरिआ पिही तथा पि अच्छी अछि च वा पहा, पढो कुच्छ । बली निही ॥ गरीची जन्यादिरिष्यते । ' गड्डा गड्डो ' ऽनयोः सिद्धि-रत्र संस्कृतवन्मता । मन्त्रमाथित्य कामयते । स्वादेशस्य रिमेयस्य पृथवादी संग्रहा स्वदेशस्य सदा स्त्रीत्व मित्येके विपश्चितः ॥ बाहोरात् ।। २६ ।। माकारो बाहुशब्दस्य, स्त्रत्वेिऽन्तादेश इष्यते । "बाहार जेण धरिश्रो, पक्का " इति दृश्यते ॥ तो मो विसर्गस्य ॥ ३७ ॥ Jain Education International अतः परः संस्कृतो योगों भवेदिह । तस्य स्थाने तु ' मो' होता-दशादेशो विधीयते ॥ सर्वतः स तेन पुरतः पुरश्रो तथा । अतस्त्वा वाच्यो मार्गनो मग्गोऽपि च । सिद्धावस्थापेक्षाऽपि जवतो भवश्रो तथा । भवतो 'स्यात्, सन्तः संतो, कुतः कुदो । निष्यती ओरपरी मान्य-स्थां ॥ २० ॥ निजी श्रोतपरी वा स्तः, परे माल्ये व तिष्ठतौ । अत्र योऽभेदनिर्देशः, स च सर्वार्थ इष्यते । ओमालं वाऽपि निम्मनुं पश्ठा परिठा तथा ॥ जवन्तस्तु • 1 , आदेः ॥ ३६ ॥ आदेरित्यधिकारोऽयं, 'कगचा - 101१1१७७] ऽवधिको मतः इतः परस्तु यः स्थाना, तस्यादेः काय्र्यमिष्यते ॥ त्वदायव्ययात् तत्स्वरस्य लुक् ॥ ४० ॥ स्वाद्यापरी । तयोरादेः स्वरस्पे, बहुविधीयते ॥ श्रम्हे पत्थ यथात्थ, जर मा जइमाऽपि वा । जब जरहं चैव माद्यं वेद्यं निदर्शनम् ॥ पदादव ॥ ४१ ॥ पदात्परो योऽपि शब्दस्तस्यादेर्वाऽत्र लुग्भवेत् । यथा- केण वि केणावि, वा तं पितमवाप्यते । इतः स्राव द्विः ॥ ४२ ॥ 3 इतः पदात्प स्वरात्परस्कारस्तु तत् ॥ स्यात् किं ति जति दिहुंति, 'न जुत्तं ति' स्वराद् यथातहत्ति ऊसिपीओ सि, पुरिसो सि निगद्यते ॥ 6 -पर-व-प-शपसां दीर्घः ॥ ४३ ॥ येषामुपधस्ताद्वा पसां यान्ति झोपताम् । यरवाः शवसा वाऽपि तेषां स्यादादिदीर्घता ॥ शस्य यलोपे ' पश्यति, पासई' ति निगद्यते । f 'कश्यपः कासवो 'श्रावश्यकमावासयं ' तथा । 3 • . रस्य लोपे तु विश्रामः, वीसामो ' संप्रयुज्यते । ' विश्राम्यति वीसमश्, ' मिश्र मीसं च जण्यते ॥ चलोपे त्वश्व श्रासौ स्यात्, शलोपे तु मनः शिला । मणासिञ्जा च दुःशासनोऽपि सासणो प्रवेत् । पकारस्य यलोपे तु, शिष्यः सीसेोऽनिधीयते । तथा लोपे वस्तु, वासा चाथ क्लोपने ॥ विष्वाणः स्याश्च वीसाणो विष्वक् वीसुं च नाभ्यते । पस्य लोपे तु निष्पितो, नीसित्तो, सस्य लोपने । सस्यं सासं कस्यचित् तु कास-ईति रलोपने ॥ चत्र कसो च विश्रम्भः, वीसम्नोऽथ बलोपने । निःस्वः नीसा, सलोपे तु निस्सहः नीसहो भवेत् ॥ अतः समयादौ वा ॥ ४४ ॥ समृद्ध्यादिषु दीर्घः स्यादकारस्याऽऽदिमस्य वा । सामि च समिकी नवति पसिद्धी च पासिकी ॥ पयमं तु पायमं स्यात, पाडिया पमिचम वेद्या ॥ पाच पो मिसी पामिि सारिच्छोऽपि सरिच्छो, तथा मणंसी न्र माणंसी ॥ मासिणी मसिणी आई माहिभाई था । पारोहों तु परोड़ो, जयति पत्रासू च पावासू ॥ पाडी डिप्टी समृद्ध्यादश्यं गणना समृद्धिः प्रतिषिविश्व प्रतिस्पर्धी मनखिनी । मरोद प्रकट प्रतिपत् प्रमोऽधानियाति च । सटश्च मनस्वी व प्रवासी चैवमादयः । 1 श्रस्पर्श आफँसो । , तेन प्रवचनं पाव- यणं [अ०८ पा० १] For Private & Personal Use Only 1 • " " 1 परकीयं पारकेरं, पारकं चापि पठ्यते । चतुरंतं चाउरतं इत्याद्यपि च सिध्यति । www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy