SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ महम ॥ अनिघानराजेन्जपरिशिष्टम् ॥ (सिछहेमशब्दानुशासनम ) [अ०८ पा० १] मस्वा वीरेवन्द्यवन्ध, रागद्वेषविवर्जितम् । पहुनाधिकारजायात्, कचिदेकस्मिन् पदेऽपि यथा-1 माकृतम्याकृतिरिय, बन्दोबद्धा विरच्यते ॥१॥ कादिक काही, विश्भो, बीमो, इत्यादि बोरुभ्यम् ॥ अथ प्राकृतम् ॥ १ ॥ न युवर्णस्यास्वे ।।६।। प्रथाम्दोऽधिकारार्थ-श्वानन्तर्यार्थ प्यते । श्वर्णो वर्णयोरस्वे , परेवणे न संहिता। प्रकृतिः संस्कृतं, तत्र-भवं, या तत भागतम् ॥ चंदामि मज-वरं , न वेरि-धमो वि अषयासो। प्राकृतं, संस्कृतस्थान्ते, तदधिक्रियते ततः। दणुक-रुहिर-लित्तो , सहर दो, सहर पसो। सिकंच साध्यमानं च , द्विविधं संस्कृतं मतम् ॥ संझाबहु अवळंदी, नव-चारिहरो ब विग्जुलाभिषो । सोनेरेव तस्येह , सकणं , देशजस्य न । मह-प्पभावनि अरुणो, वेद्य चेत्यायुदाहरणम् ।। इति विज्ञापनार्थे हि, प्राकृतस्यानुशासनम् ॥ 'युवर्णस्येति 'कि?, गूढो-अर-तामरसप्पभम् । संस्कृतानन्तरं कुर्मस्तद् धीरैरवधार्यताम। 'भस्वे' इति च कि?, सिध्यत. पुहवीसो यथा पदम ॥ विभक्तिः कारकं लिङ्गं, प्रकृतिः प्रत्ययोऽभिधा। एदोतोः स्वरे ॥ ७॥ समाप्तश्चापि सवैयः , संस्कृतस्येच प्राकृते । एकारीकारयोः सान्ध-न स्यात् क्वापि स्वरे परे। लल. विसर्गश्च , ऐ भी प्रशाः प्लुतः ॥ बहुप्राहमहु जिरणे , आबंधंती कंचु अंगे। एतद्वज्यों वर्णगणो , लोकाद् बोध्योऽनुवृत्तितः। मयररूयसरधारणि-धारा-श्रव्यदीसन्ति। जो स्ववर्यसंयुक्तौ , वौँ च भवनो हितौ ॥ चवमासु भपजत्ते-न-कलभ-दन्तावदासमूहजुझं। ऐदौती चापि केषांचित , कैतवं कैभव यथा । तं चेत्रमिक्षिभ-विस-द-म-विरसमालक्खिमो एपिंड। सौन्दर्य व सौंअरि, कौरवाः कौरवा इति ॥ अहो अच्चरिभं चापि . 'पदोतोरिति' कि?, यथान मस्वरं व्यञ्जनं सर्वे , कृत्यं द्विवचनं तथा । भत्थालोअण-तरक्षा , स्थरकईणं जमति बुद्धीमो। चतुर्थ्यास्तु बहुत्वं च , न भवत्यत्र कुत्रवित ॥ अत्यम निरारं-भौति दिनयं कान्दाणं ॥ बहलम् ॥५॥ स्वरम्योवृत्ते ।। ७ ॥ 'बहुलम' इत्यधिकृत-माशाखपरिपूरणात् । व्याजनसंपृक्तो यः , स्वरो व्यञ्जनेऽवशिष्यते लुप्ते । बेदितव्यं, यथास्यानं, तत्कार्य दर्शयिध्यते ॥ उतृत्तः स ह स्यादू, न स्वरसम्धिस्तु तत्परतः ॥ आर्षम् ॥३॥ गयणे यिन गंध-उभि कुणन्ति , रयणी-रो यमाअतं । ऋषीणामिदमार्य च , प्राकृतं बहुलं भवेत् । निसा-रो य निसि अरो, बाहुलकात कापि वैकरप्यम-॥ तथापि दर्शयिष्यामो , यथास्थानं यथाविधि । कुंभारो कुंजरो च, सूरिसो च सुऊरिसो। कचित् प्रवृत्तिः कचिदप्रवृत्तिः, कचिद् विनाचा कचिदन्यदेव ।। सन्धिरेव कृनित चक्का-प्रो च सालादणो यथा। विविधानं बहुधा समीक्षय, चतुर्विधं बाहुलकं वदन्ति । भत एक प्रतिषेधात, समासेऽपि स्वरस्य तु । दीर्घ-इस्खौ मिथो वृत्तौ ॥ ४ ॥ सन्धौ भिनपदत्वं च, वेदितव्यं मनीषिभिः॥ स्वराणां दोघंहस्थत्वे , समासे भवतो मिथः । त्यादेः ।।। सत्रदीर्धस्य इस्वत्वं , पूर्व तायनिगद्यते । तिबादीनां स्वरस्य स्यात् , न तु सन्धिः स्थरे परे। 'मन्नर्वेदि '-पदस्थाने, 'अन्तावेई 'प्रयुज्यते । यथा 'नवति दह' स्यात् , तथा- दोर ह' स्मृतम् ॥ सप्तविंशतिरित्यत्र , 'सत्तावीसा' भवेदिदम् ॥ लक्॥ १०॥ कचिनो'जुबह-जणो,' विकल्पस्तु कचिद् यथा स्वरस्य बहुमुक स्यात् , संहितायां स्वरे परे। बारी-मई वारि-मई , भुजयन्त्रमथोच्यते ॥ निःश्वासोच्चासौनी-सासूसासा च संभवत्यत्र । भुभा-यतं तुअ-यतं , अथो पति गृहं त्विदम् । त्रिदशशर्तियसासो, प्रयुज्यते कोविदरेखम। पर-हरं पश्-वरं , अथ वेणुवनं पदम् ॥ अन्त्यव्यन्जनस्य ।। ११ ।। 'धेतू-वर्ण वेलु-वणं,' इत्येवमन्निधीयते । शम्दानामन्तिमस्य स्थावू. व्यञ्जनस्येढ मग यथा। अथ दीर्घस्य हस्वत्वं , नियसिल त्यपि। तमो जम्मो जमो जाव, ताव चेत्यादि गद्यते ॥ कचिद् विकल्पो-जउँगा-यमं च जणा यडं। समास तु विभक्तीनां, वाक्यगानामपेकया। ना-सोत्तं नई-सोतं, वेद्यं गोरि-हरं त्विदम ॥ अन्त्यत्वं चाप्यनमयत्वे, भवतीत्यवगम्यतामा गोरी-हरं, वहू-मुहं , वहु-मुहमुदाहृतम् । यथा सभिक्खू सद्भिक्षुः , सजनः सजणोऽपि च । पदयोः सन्धिर्वा ॥ ५॥ एतदुणा पत्र-गुणा , तम्गुणा तहगुणा इति । मंस्कृतोक्तं सन्धिकार्य, व्यवस्थितविभाषया । न श्रदोः ।। १२॥ प्राकृते निखिलं वेद्य, तदुदाहियते यथा-॥ अदित्येतयोरनय , व्यजनं नैव मुप्यते। वासेसी वास-रसी, विसमाऽऽयवो विसम-प्रायवो भवति।। यथा-सद्दहियं सदा, जग्गयं चोभयं पदम॥ दहि-ईसरो विकल्पाद् , दहीसरो , साउ-अयं तु ।। निईरोवा ॥ १३ ॥ साऊ-अयमिति वेद्यं, 'पदयोरिति 'कि? मह महए। | निर्दुरोरन्त्यलोपो चा, निमहं नीसह यथा। पाया, पत्र, वत्थाओ, मुद्धाप चा मुद्धाइ। इस्सदो दूसदो चापि , इक्सिमो दुहिमो तथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy