SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ ।७३७) अभिलावपाविय अभिधानराजेन्सः। अभिवमागा अजिलावपावियट्ठ-अभिलापप्लावितार्थ-पुं० । शब्दसंसृष्टऽर्थे, | रात्रशतानि ज्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वापटिनागा कर्म०६ कर्म। अहोरात्रस्य-३७।३।४ । एतदभिवतिसंवत्सरपरिमाणअनिसावपुरिम-अभिशापपुरुष-पुं० । अभिलप्यतेऽनेनेति म् । तत्र त्रयाणां अहोरात्रशतानां ध्यशान्येधिकानां द्वादाभिअभिलापः शब्दः, स एव पुरुषः पुंलिङ्गतयाऽभिधानात् । पु भीगे हते लब्या एकत्रिंशदहोरात्राः, शेषास्तिष्ठन्त्येकादश । ने रुषभेदे, यथा-घटः कुटो वेति । प्राह च-" अजिलावो पुंलि मुहूर्तकरणार्थ त्रिंशता गुण्यन्ते, जानानि त्रिंशदधिकागाजिहाणमेत्तं घडो ब्व"स्था०३ ठा०१उ० प्रा००। नि त्रीणि शतानि ३३०। येऽपि च चतुश्चत्वारिंशद्वापष्टिभागा विशे० प्रा०म०। रात्रिन्दिवस्य, तेऽपि मुहूर्त करणाथै त्रिंशता गुण्यन्ते, जातानि अभिलास-अभिलाष-पुं० । श्च्छायाम, स्था०५ ठा०२०। प्रयोदशशतानि विंशत्यधिकानि १३२० । तेषां द्वापरया नागो हियते, बब्धा एकविंशतिर्मुहर्ताः, शेषास्तिष्ठन्त्यष्टादश । तत्रैसन्धेऽप्यधिकतरस्य चाउछायाम, स्था०४०३ उ०। यदि कविंशतिमुहूर्ता मुहूर्तराशौ प्रक्षिप्यन्ते , जातानि मुहूर्तानां दमहं प्राप्नोमि ततो जव्यं भवतीत्याद्यक्षरानुविद्धायां प्रार्थना श्रीणि शतान्येकपञ्चाशदधिकानि ३५१ । एतेषां द्वादशयाम, नं। ममैवरूपं धस्तु पुष्टिकारि, तादीदमवाप्यते ततः भिर्भागो हियते, लम्धा एकोनत्रिंशन्मुहूर्ताः, शेषास्तिष्टम्ति समीचीनं जवतीत्येवं शब्दार्थो खानुबिके स्वपुष्टिनिमित्तनत प्रयः। ते घाटिनागकरणार्थ द्वाषटया गुण्यन्ते, जानं प्रतिनियतवस्तुप्राप्त्यध्यवसाये, नं०। मा० म० । दृष्टेषु श षमशीत्यधिकं शतम १८६ । ततः प्रागुक्ताः दोषीलता मब्दादिषु जोगेच्छायाम, का० ए ०। हूर्तस्वाटादश द्वापष्टिभागाः प्रतिप्यन्ते, जाते वे शते चतुअनिवामिय-अभिवात-त्रिकामासनेदे,संवत्सरजेदे चास्थान रुत्तरे २०४ । तयोर्वादशभिर्भागो ह्रियते , सम्धा मुहूर्तस्य तत्र एकत्रिशंहिनानि, एकविंशत्युत्तरशतं चतुर्विशत्युत्तरशत सप्तदश द्वापष्टिभागाः। (ता से णमित्यादि) ता इति पूर्ववत् । नागानामनिवर्कितमासः , एवंविधेन मासेन द्वादशप्रमाणोऽ सोऽनिवर्कितमासः कियान मुहूर्ताप्रेणाख्यात इति वदेत ?। निवर्द्धितसंवत्सरः। स च प्रमाणेन त्रीणि शतान्यहां ज्यशी भगवानाह-(ता नवेत्यादि ) नव मुहूर्तशतानि एकोनषष्ट्यधित्यधिकानि चतुश्चत्वारिंशच्च द्विषाष्टिजागा:-३८३। ४४।६। कानि ९५६ । सप्तदश च मुहूर्तस्य द्वापष्टिभागाः । तथाहिस्था०५ म०३ न०। वृाकल्प० । साचं०प्र०। व्यायस्मिन् एकत्रिंशदप्यहोरात्राः त्रिंशता गुण्यन्ते, जातानि नवशतानि संवत्सरे अधिकमाससंभवन प्रयोदश चन्द्रमासा भवन्ति,सो त्रिंशदधिकानि मुहूर्तानाम् । तत उपरितना एकोनत्रिंशन्मुहूऽनिवर्द्धितसंवत्सरः । उक्तं च-"तेरस य चंदमासा, एसो स्तित्र प्रतिप्यन्ते, जातानि मुहूर्तानामेकोनपश्चाधिकानि नवअभिवडियो उ नायब्वो” जं० २ वक्व० । शतानि । ( ता एएसि णमित्यादि ) प्राम्बद् व्याख्येयम । (ता से ता एएसि णं पंचएहं संवच्छराणं पंचमस्स अभिवालि णमित्यादि ) रात्रिंदिवप्रश्नसूत्रं सुगमम् । जगवानाह-( ता यसंवच्छरस्स अभिवलियमासे तिमतीमुहत्तेणं अहोरत्तेणं तिमीत्यादि) त्रीणि रात्रिदिवशतानि ज्यशीत्यधिकानि एकगणिज्जमाणे केवइयराशंदियग्गेणं आहिए। ता एकतीसं विंशतिमुहर्ता एकस्य च मुहूर्तस्याष्टादश द्वाषष्टिभागा रात्रि दिवाणाख्याता इति वदेत् । तथाहि एकत्रिशद अहोरात्रा द्वाराइंदियाइंएगुणतीसं च मुहुत्ता सत्तरसवावहिभागे मुहत्तस्स | दशभिर्गुण्यन्ते, जातानि त्रीणि शतानि द्विसप्तत्यधिकानि राराइंदियग्गेणं आहितति वदेजा। ता से णं केवइए मुहुत्तग्गे- दिवानाम् ३७२ । तत एकोनत्रिंशत् मुहूर्ता द्वादशानिर्गुण्यन्ते, णं आहिता?। ता णव एगुणसटे मुलुत्तसते सत्तरस य वाव- जातानि त्रीणि शतानि अष्टाचत्वारिंशदधिकानि ३४० । तेषाट्ठिनागे मुहत्तस्स मुहुत्तग्गेण आहिता । ता एतेसि णं अका महोरात्रकरणाथै त्रिंशता भागो ह्रियते,अन्धा एकादश अहोरा त्राः, अष्टादश तिष्ठन्ति । येऽपि च सप्तदश द्वापष्टिजागाः मुहर्तमुवालसखुत्तकडा अजिवहीए संवच्चरे। ता से णं केवइय स्य, तेऽपि हादशभिर्गुण्यन्ते, जाते द्वे शते चतुरुत्तरे २०४। राशंदियम्गणं आहिता ति वदेजा। ता तिमि तेसीए रा ततो द्वाषष्टया भागो हियते, बन्धास्त्रयो मुहर्ताः, ते प्राक्तनेषु इंदियसते एकवीसं च मुहुत्ते अट्ठारसवावहिभागे मुहुत्त- अष्टादशसु मध्ये प्रतिप्यन्ते, जाता एकविंशतिर्मुहूर्ताः। शेषास्स राइंदियग्गेणं श्राहिया ति वदेजा। ता से णं केव- स्तिष्ठयन्त्यष्टादश द्वापष्टिभागा मुहूर्तस्य । (ता से णमित्यादि) तियमुद्त्तग्गणं माहिता ति वदेज्जा । ता एकारमुहुत्तस प्रश्नसूत्रं सुगमम् । भगवानाह-(एक्कारसत्यादि ) एकादश मुहूर्तसहस्राणि पश्च मुर्सशतानि एकादशाधिकानि अष्टाहस्सा पंचए एक्कारे मुदुत्ते सते अट्ठारस य वावहिनागे दश च द्वापष्टिभागा मुहूर्तस्येति मुहूर्ताग्रेणानिवर्द्धितसंवत्सर महत्तस्स मुहुत्तग्गेणं आहिता ति वदेजा ।। आख्यात इति वदेत् । तथाहि-अभिवद्धितसंवत्सरस्य परिमाणं 'ता एएसि गां, इत्यादि पञ्चमानिवर्द्धितसंवत्सरविषयं श्रीएयहोरात्रशतानि व्यशीत्यधिकानि एकविंशतिर्मुहूर्ताः,एकप्रश्नसूत्रं सुगमम् । जगवानाह-( एकतीसमित्यादि ) ता स्य च मुहूर्तस्याष्टादश द्वाषाष्टिभागास्तत्र एकैकस्मिन् रात्रिइति पूर्ववत । एकत्रिशद् रात्रिन्दिवानि, एकोनत्रिंशच्च मु- दिव त्रिंशद् मुहर्ता शति त्रीण्यहोरात्रशतानि ज्यशीत्यधिकाहर्ताः, एकस्य च मुहूर्तस्य सप्तदश द्वापष्टिनागा रात्रिन्दि- नि त्रिंशता गुण्यन्ते, गुणयित्वा चोपरितना एकविंशतिर्मुहूर्तायाणाख्याता शति वदेत् । तथाहि-त्रयोदशनिश्चन्द्रमासै- स्तत्र प्रक्तिप्यन्ते, ततो यथोक्ता मुहूर्तसंख्या भवतीति । रनिवर्द्धितसंवत्सरः । चन्द्रमासस्य च परिमाणमेकोनत्रि- | चं० प्र०१२ पाहु० । निचू । ज्यो । जं० । (अवशेषा व. शत् रात्रिदिवानि, एकस्य च रात्रिन्दिवस्य द्वात्रिंशदा- क्तव्यता " मास" 'संवच्चर' शब्दयोः करिष्यते) पष्ठिभागाः । २६।३ । एतत् त्रयोदशभिर्गुण्यते, ततो यथासनवं कापटिभागः रात्रिन्दिवेषु कृतेषु जातमिदं त्रीण्यहो- अभिवक्लेमाण-भिवर्द्धयत्-त्रिका अभिवृर्षि कुर्वाणे,०७वका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy