SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ अभिप्पायसिद्ध अभिधानराजेन्द्रः । अभिसाव साम्प्रतमभिप्रायसिद्धं प्रतिपादयन्नाह अभिमाणबक-अजिमानबक-त्रि० । अनिमानास्पदे, सूत्र०१ विपुला विमला सुटुमा, जस्स मई जो चनबिहाए वा ।। श्रु०१३ उ० ।। बुद्धीए संपन्नो, स बुछिसिको इमा सा य ॥ अनिमार-श्राभिमार-पुं० । विशेषतोऽग्निजनके वृक्तविशेष, विपुला विस्तारवती, एकपदेनानेकपदानुसारिणीति भावः । उत्त० ३ ०। विममा संशयविपर्ययानध्यवसायमलरहिता,सूक्ष्मा अतिदुरव-अनिमह-श्राभिमुख-त्रि० । अभि भगवन्तं सदयीकृत्य मुखबोधसूक्ष्मव्यवहितार्थपरिच्छेदसमर्था , यस्य मतिः स बु- मस्येति अभिमुखः। भगवतः संमुखे, रा। कृतोधमे, पा०। द्विसिकः। यदि वा-यश्चतुर्विधया औत्पत्तिक्यादिभेदभिन्नया | चं०प्र०।ज्ञा० । स्था० । अन्तः। सु०प्र० । औ०। बुद्ध्या संपन्नः स बुद्धिसिद्धः। प्रा०म० द्वि० । श्रा० चू०। (अस्य कथा 'उप्पत्तिया' शब्दे द्वितीयभागे ८२५ पृष्ठे अहव्या) अभियंद-अनिचन्छ-पुं० । महाबलस्य राकः स्वनामख्याते प्रियवयस्ये, शा०००। अभिप्पेय-अभिप्रेत-त्रि० । मनोविकल्पिते, विशे० । प्राचा अभियावएण-अभ्यापन-त्रि० । प्रानिमुख्येन नोगानुकूख्ये. कामयति, दश० ६ ० । अभिप्रेतविषये, संयोगे च । उत्त०१ नाऽऽपन्नो व्यवस्थितः । सायद्यानुष्ठानेषु प्रतिपक्षे, सूत्र.१ श्रु. १०। ('संजोग' शब्देऽस्य विवृतिः) ४०१० । अनिभव-अभिजव-पुं० । अभियोगे, आव०५ अ० । पराजये, अभिरइ-अभिरति-स्त्री० । लोकेऽर्थादिभ्य आनिमुख्येन रतौ, प्राचा०१ श्रु०९ १०२ १०। प्रा० चू। अनिभवो नामादिभेद- विशे। तश्चर्तुधा । द्रव्याभिन्नवो रिपुसेनादिपराजयः, आदित्यतेजसा वा चन्द्रग्रहनकत्रादितेजोऽनिभवः । भावानिनवस्तु-परीषहो. अजिरमंत-अभिरममाण-त्रि०ा अनितो रतिं कुर्वाणे, "अभिपसर्गानीकजयात् ज्ञानदर्शनावरणमोहान्तरायकर्मनिर्दसनं, प. | रममाणा तुझा" प्रश्न०१आश्रद्वा रीषदोपसर्गादिसेनाविजयाद्विमलं चरणं, चरणशुद्धर्शानावर- अभिराम-अभिराम-त्रिका रम्ये, झा०१३ अ०।ौ०। भनिरणादिकर्मवयः, तत्कयान्निरावरणमप्रतिहतमशेषज्ञेयग्राहि केव- मणीये, चं०प्र०२० पाहु० । विपा०रा० प्रा० म०स०। समुपजायते। इदमुक्तं भवति-परीषदोपसर्गज्ञानदर्शनावरणीय मनोरे, झा०१७ अ०। मनोहरे, कल्प०१०। मोहान्तरायाण्यभिभूय केवलमुत्पाद्य तैरुपलब्धमिति । आचा० १ श्रु० १ ०४०। अजिरुइय-अनिरुचित-त्रि० । स्वादुनावमिवोपगते, भ०६ अजिनविय-अभिनय-अन्य जित्वेत्यर्थे,भ०६ श०३३ उ० श० ३३ २० भनिन्य-अभिजूय-अव्य० । प्राभिमुख्येन पीमयित्वेत्यर्थे, अनिरूव-अनिरूप-त्रि०ाअभि भाभिमुख्येन सदाऽवस्थितानि रूपाणि राजहंसचक्रवाकसारसादीनि गजमहिषमृगयूथादीनि सूत्र०२ श्रु०१ अजित्वेत्यर्थे, प्रश्न०२ आश्र0 द्वा०। परा-1 घा जलान्तर्गतानि करिमकरादीनि वा यस्मिस्तदभिरूपमिति। जित्येत्यर्थे, सूत्र०१ श्रु०६ अादशातिरस्कृत्येत्यर्थे च। श्रा सूत्र०२ श्रु०१० । अभिष्टन प्रति प्रत्येकमभिमुखमतीव चा०१ श्रु०५०६ उ०।। चेतोहारित्वाद् रूपमाकारो यस्य स अभिरूप: । रा० । अभि अजिजूत-त्रि० । व्याने, जं० २ वक० । तिरोहितगभव्यापार सर्वेषां पूणां मनःप्रसादानुकूलतया अभिमुखं रूपं यस्य तत् च । आचा० १ श्रु० ३ अ० १३०। अभिरूपमा अत्यन्तकमनीये, तं०। जी०। प्रशा० । स्था० । अभिमतरूपे, विपा० १ श्रु० २ ०। जं० । अष्टारं षष्टारं प्रअजिजूयणाणि ( ए )-अजिनूयज्ञानिन्-पुं० । अभिय त्यभिमुखं न कस्यचिद्विरागहेतुरूपमाकारो यस्य सोऽनिरूपः। पराजित्य मत्यादीनि चत्वार्यपि ज्ञानानि यद्वर्तते ज्ञानं केवला रा। अनिमुखमतीवोत्कटं रूपमाकारो यस्य सः । सू० प्र० १ ख्यं तेन झानेन ज्ञानी । केवलिनि, सूत्र० १ श्रु० ६ उ० । पाहु०। मनोझरूपे, झा० १० उपा० औ० भ० । अभि अनिमंतिकण-(अनिमंतिय)-अभिमन्त्र्य-श्रव्य० । मन्त्र- प्रतित्तणं नवं नवमिव रूपं यस्य तदनिरूपम् । प्रा० म०प्र० पान संस्कृत्येत्यथे, " रायगणे जे खंभा, अच्चात ते अभिमं अनुसमयमहीयमानरूपे, सः।" अनिरुवं अभिरुवं पभिरूवं तिय अागासेण चप्पाश्या" प्रा०म० द्वि० । नि० चू० । पडिरूवं पासादीयं पासादीयं" आचा०२ श्रु०४ म०२ १०। अनिमञ्जु-अभिमन्यु-अव्यः । “ न्यण्योः " ८।४।३०५॥ अनिलप्प-अलिलाप्य-त्रि० । कथनयोग्ये, प्रज्ञापनयोग्य, इति पैशाच्या न्यायोः स्थाने जो जातः । अर्जुनस्य सुभद्रायां आ० म०प्र० । सूत्र । 'जे पुण अभिलप्पा ते दुविहा भवंजाते पुत्रे, प्रा०४ पाद। ति। तं जहा-परणवणिज्जा, अपएणवणिज्जा य । तत्थ जे ते अभिमय-आनिमत-त्रि० । इष्टे, सूत्र०२ श्रु०४ ० । विशे। अपएणवणिज्जा तेसु वि ण चेव अहिगारो अत्थि ति। जे पुण पम्पबणिज्जा भावा ते केवलणाणेण पासिकण तित्थयरो तिअभिमयट्ठ-अभिमतार्य-पुं० । अवधारितार्थे, शा० १०॥ त्थकरनामकम्मोदएण सब्यसत्ताणं अणुग्गहनिमित्तनासति"। अनिमाण-अनिमान--पुं० । अनि-मन्-भावे घ । आत्मन्यु- श्रा० चू० १ ०। स्कर्षारोपे, मिथ्यागवे, अर्थादिद, ज्ञाने, प्रलये, हिंसायां च। जिलाव-अजिलाप-पुं० । अभिलप्यते आभिमुख्येन व्यक्तवाच । “अभिमाणो माणो नएणति" । नि० चू० १ उ० । मुच्यते अनेनार्थ इत्यभिसापः । वाचके शब्दे, तद्विषये संयोगे ('इंद' शब्दे द्वितीयभागे ५४४ पृष्ठे तदभिमानो षष्टव्यः) | च । उत्त०१० प्रा०म०विशे०। प्रशा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy