SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ (७२०) अनिवायण अन्निधानराजेन्द्रः। अभिसमेच्च अनिवायण-अजिवादन-न० । वाइनमस्कारे, दश० २० । अनिसंजाय-अन्निसंजात-त्रि० । पेशी यावदुत्पन्ने, प्राचा० उत्तः । पादयोः प्रणिपतने, तं० । कायेन प्रणिपाते, संथा ।। १ श्रु०६०१०। आचा। अभिसंधारण-अक्सिंधारण-न० । पर्यासोचने, प्राचा० १ अभिवायमाण-अनिवादयत-त्रि० । अनिवादन कुवाणे, आ- ०१०१०।। बार १ श्रु० अ०१०। अनिसंधिय-अनिधित-त्रि० । गृहीते, आचा० १ श्रु०४ अनिवाहरणा-अभिव्याहरणा-स्त्री०। संशब्दनायाम,पश्चा० अ० २उ०। २ विव०। अजिसंन्य-अनिसंजूत-त्रि०। यावत्कललं तावदभिसंभूता। अनिवाहार-अजिव्याहार-पुं० । अभिव्याहरणमनिव्याहारः। __ आचा०११०६०१०। प्रादुर्भूते,याचा०२श्रु० ३ अ०१ उ०। कालिकादिश्रुतविधये उद्देशसमुद्देशादौ, आलोचनादिषु अष्टमे | अनिसंव-अनिवृष-त्रि०धर्मश्रवणयोग्यावस्थायां वर्तमाने, नये, विशे० । श्रा० म० श्राचा० १ ० ६.१ उ०। अधुना चरमद्वारं व्याचिख्यासुराह-- अतिसंवुल-अजिसंबुद्ध-मिका धर्मकथादिकं निमित्तमासायोसालय-सुयस्स मुत्तत्वतदुभएण ति। | पलब्धपुण्यपापतया झाते, प्राचा.१०६०१०। दन्वगुणपजहिँ य, दिडीवायम्मि बोधव्वे ॥ अजिसमन्नागय-अभिसमन्वागत-त्रि०ा अभिराजिमुख्येन सअजिब्याहरणं शिष्याचार्ययोः वचनप्रतिवचने अन्निव्याहारः। म्यगिष्टामिष्टावधारणतया अन्विति शब्दादिस्वरूपापगमात् पस च कालिकश्रुते आचारादौ, ( सुत्तत्थतदुभएणं ति) सूत्रतो | श्चादागतो ज्ञातः परिच्छिन्नः। आचा० १७०३ अ०१ उ०। प्रज्ञान ऽर्थतः, तभयतश्च । इयमत्र भावना-शिष्येण इच्छाकारणेदम- | आभिमुख्येन व्यवस्थिते, सूत्र०२७०१०। आचा०ा परिभो झाद्युद्दिशस्वत्युक्ते सति इच्छापुरस्सरमाचार्यवचनम्-'अहमस्य गत उपनोगं प्राप्ते, झा०२ श्रु० विशेषतः परिच्छिन्ने, भ०५श० साधोरिदमङ्गमध्ययनमुद्देश वा उद्दिशामि' बदामीत्यर्थः । प्राप्तो- ४० मिलिते,ज०१५श०१ उ०। अभिविधिना, सर्वाणीत्यपदेशपारम्पर्यख्यापनार्थ कमाश्रमणानां हस्तेन सोत्प्रेकया सूत्र- र्थः । समन्वागतानि संप्राप्तानि जीवेन रसानुभूति समाश्रित्य तोऽर्थतस्तदुभयतो वाऽस्मिन् कालिकश्रुते। अथोत्कालिके दृष्टिवादे (ज०१५श०४३०) उदयावलिकायामागतेषु, न०१३ श०७ कथम् ?, इत्यत माह-द्रव्यगुणपर्यायैश्च दृष्टिवादे बोद्धव्योऽभि- स०। भोग्यावस्थां गतेषु, स्था०४ ग०३०॥ याहारः। एतमुक्त भवति-शिष्यवचनानन्तरमाचार्यवचनम्-"इ-1 अभिसमागम-अभिसमागम-पुं० । अभीत्यर्थाभिमुख्येन न तु दमुद्दिशामि सूत्रतोऽर्थतस्तदुभयतो व्यगुणपर्यायैरनन्तरम विपर्यासरूपतया समिति सम्यक् न संशयतया तथा प्रा-मसहितैरिसि"पवं गुरुणा समादिशेऽभिव्याहारे शिष्यानिव्या-1 यांदया गमनमभिसमायमः । वस्तुपरिरहेदे. स्था० । हारः। शिष्यो ब्रवीति-'उद्दिशस्वेदं मम, इच्छाम्यनुशासनं क्रि | तिविहे अभिसमागमे पन्नते । तं जहा-नहूं अहं तिरिय । यमाणं पूज्यैरिति । एवमनिब्याहारद्वारमष्टमं नीतिविशेषनये।। प्रा०म०प्र०। जया णं तहा ख्वस्स समणस्स वा माहणस्स वा अइसेसे अनिविहि-अभिविधि-पुं० । सामस्त्ये, पञ्चा० १५ विवः । णाणदंसणे समुप्पज्जा, से णं तप्पढमयाए उमजिसमेश, मा०म०। तो तिरियं, तो पच्छा, अहे अहोलोगेणं सुरअभिवुष्ट्रि-अभिवृधि-पु० । अहिर्बुजापरनामके उत्तरभाषफ. निगमे पनत्ते समाउसो !॥ दनको, जे०७ वक्त (अइसेस त्ति) शेषाणि उनस्थझानान्वतिक्रान्तमतिशेष ज्ञान अभिवुकृित्ता-अभिवर्ध्य-अन्य | अनिता कारयित्वेत्यर्थे, दर्शनं, तश्च परमावधिरूपमिति सम्भाव्यते, केवलस्य न क्रमेसू०प्र०९ पाहु। खोपयोगः, येन-तत्प्रथमतयेत्यादि सूत्रमनवयं स्थादिति । तस्य अनिव्वंजण-अभिव्यजन-नास्वरूपतः प्रकाशने, सूत्र०१ ज्ञानादेरुत्पादस्य प्रथमता तत्प्रथमता,तस्याः ( उर्फ ति) ऊर्ध्व लोकमभिसमेति-समभिगच्छति जानाति । ततस्तियगिति तिश्रु० १ अ० १०॥ ग्लोक,ततस्तृतीये स्थाने अघ इत्यधोलोकमभिसमेति । एवं च अभिसंका-अनिशङ्का-स्त्री०। तथ्यानिणये, सूत्र० २ ०६ सामात्माप्तमधोलोको दुरभिगमः, क्रमेण पर्यन्ताधिगम्यत्वाअ०। स्था० । “ भूयाभिसंका गुछमाणे, ण णिव्वहे मंतप- दिति । हे श्रमणायुप्मन् ! इति गौतमामन्त्रणमिति । स्था० ३ देण गोय" नृतेषु प्राणिषु अभिशङ्का उपमर्दशङ्का, तयाऽऽशी- ग०४०। वांदं सावा, जुगुप्सां वान ब्रूयात् । सूत्र०१ श्रु०१४ श्र। अनिसमागम्म-अनिसमागम्य-श्रव्य । अभिराभिमुख्ये, स. अनिसंकि (ए )-अभिशङ्किन-त्रि.।“ उज्जू माराभिशं- मेकीनावे, प्राइ-मर्यादाभिविभ्योः । गम्ल-सप्ल-गती,सर्व एव की मरणा पमुच्चति" । मरणं मारः, तदनिशङ्की मरणा- गत्या ज्ञानार्था केयाः। आभिमुख्य सम्यग्ज्ञात्वेत्यर्थे, “एवं दुद्विग्नस्तत्करोति येन मरणात् प्रमुच्यते । आचा० १०३ अभिसमागम्म-वित्तमादाय पाउसो" दशा० ५ अध्या० । अ० १ उ०। आचा०॥ अभिमं (सं) ग-अभिष्वङ्ग-पुं० । भावरागे, विशेष। अध्यु- | अभिसमेञ्च-अजिसमेत्य-अव्यः । श्रानिमुख्येम सम्यगित्वा पपत्ती, स्था० ३ वा०४ उ०। ज्ञात्वा । आचा० १श्रुः ३ अ०३ उ० । श्रानिमुस्येन सम्यक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy