SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ ( ६५५ ) अभिधानराजेन्द्रः | अप्पाबहुय (ग) सख्येयगुणाः। कचित् 'असंख्येयगुणाः, इति पाठः स न समीचीनः ऊ पर्यायान्तेऽपि ज्यो तिष्कदेवापेक्षया संख्येयगुणायोपपद्यते। तथाहि षट्पञ्चा शदधिकशतद्वयाप्रमाणानि सूचीरूपाणि सरमान यायम्ये कस्मिन् प्रतरे भवन्ति तावत्प्रमाणा ज्योतिष्काः । उक्तं च- "उप्पभदोसयंगुल सूपए लेडि नाइया पयरं । जोइसिएहि हीर" इति । असंख्येयभागमात्राणि सूचीकपाणि खपमानि यावश्येक स्मिन् प्रतरे भवन्ति तावत्यगारा धतुरिया के चपापञ्जता-विति चऊ अक्षिणो अपहरति अंगुल खा समयं पुढो परं |१| अङ्गसंख्ये पायापेक्षया षट्पञ्चाशद चिकमल सगुणं ततो ज्योति वापर भाग्यमानाः पर्याप्तवतुरिन्द्रिया अपि सङ्घधेयगुणा एव घटते, किं पुनः पर्याप्तयापेक्षा समयभागमा परपशेयिनपुंसका इति ४२ तेभ्योऽपि स्थल वरपक्षेन्द्रपुंसकाः संवेयाः ४३ योजन काः संख्येयगुणाः ४४ । तेभ्योऽपि पर्याप्तचतुरिन्द्रियाः संख्ये - यगुणाः ४५ । तेभ्योऽपि पर्याप्ताः संश्यसंज्ञिनेदभिन्नाः पञ्चेन्द्रिया विशेषाधिकाः ४६ । तेभ्योऽपि पर्याप्ता द्वीन्द्रिया विशेषाधिकाः ४७ | तेज्योऽपि पर्याप्तास्त्रीन्द्रिया विशेषाधिकाः ४० यद्यपि चतुरियान पसीद्रतानां प्रत्येकमङ्गलाच्ये पनागमात्राणि सूचीरूपाणि समानियान्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वमंबिशेषेणान्यत्र वर्ण्यते, तथाभ्यङ्गवाश्वनागस्य संख्येयमेभावादित्यं विशेषाधि कत्यमुध्यमानं न विरुदम् उपमन्यत्रापि "तमो पुंसफरसंखेाचनयर जल यरनपुंसका चतुरंदिया पराविति पासियत ४० तेभ्यो पर्याये पताः पचेद्रिया असंख्येयगुणा असा संस्वनागमात्राणि स्वण्मानि सूचीरूपाणि यावन्त्येकस्मिन् प्रतरे जवन्ति तावत्प्रमाणत्वात् ४६ । तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशेषाधिका ५० वी द्रियापविशेषाधिकाः ५१ विशेषाधिकार, यद्यपि चाप बायोपिताः प्रत्येकमपाखंरूपेच नागमात्रा णि खरामानि सूचीरूपाणि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्र अन्यमाविशेषेोकाः तथाप्यासंपेषनागस्य विचित्रस्वादित्थं विशेषाधिकयमुच्यमानेन विरोधमा २२ तेभ्योऽपि द्रन्द्रियार्यतेभ्यः प्रत्येकबादरवनस्पतिकायिकाः पर्याप्ता असंख्येयगुणाः, यद्यपि चापर्याप्तद्वं । न्द्रियादिवत् पर्यावनस्पतिकाविका भव्य संख्यागमात्राणि सूची पाणि खण्मानि यावन्त्येकस्मिन् प्रतरे जवन्ति तावत्प्रमाणा अ न्यत्रोक्ताः, तथाऽप्यङ्गुञ्जा संख्ये नागस्यासंख्येय भेदभिन्नत्वादु बा दरपर्यप्रत्येक वनस्पतिपरिमाण चिन्तायामाया | संख्येयगुणहीनः परिगृह्यते, ततो न कश्चिद्विरोधः ५३ । तेयो बादरनिगोदा अनन्ताधिकशरीररूपाः पर्याप्त संध्ये गुणाः ५४ तेभ्योऽपि बादधिकाधिकार पर्याप्ताःख्येयगुणाः ५५ । तेभ्योऽपि पर्याप्तबाद राप्कायिका श्रसंख्येयगुणाः यद्यपि च पर्याप्तवाद प्रत्येक वनस्पतिकायिका उष्काषिकाः प्रत्येकमला संरूपेयभागमात्राणि सूचीरूपाणि रामानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्राविशेषेणोकालायकुलासंख्ये पागस्यासंस्थेय ने भिन्नत्वादित्यमसं गुत्थमभिधानेन दोष ५६ तेभ्यो बादरप Jain Education International पाचहु ( ग ) कायिकेभ्यो बादरा कायिकाः पर्यामा असंख्येयगुणा, घनीकृत लोकसंख्येय ना गया संख्येयप्रतरगमन प्रदेशराशिप्रमाणत्वात् ५१ । तेभ्यो बादरतेजस्कायिका अपर्याप्ता श्रसंपेयगुणाः संवेग लोकाकाशप्रदेशराशिमा ५०। सभ्यः प्रत्येक यादवनस्पतिकायिका अपर्याप्त संखेयगुणाः ५६ । तेभ्योऽपि बादरनिगोदा श्रपर्यामका असंख्येय-गुणाः ६० । तेभ्यो बादरपृथिवीकायिका अपर्याप्तका श्रसंख्येयगुणाः ६१ । तेभ्यो वादगष्कायिका अपर्याप्ता असंख्येयगुणाः ६२ । यो बाचकाचिका अपर्याप्ता असंस्थेयगुणाः ६३ । तेभ्यः सूक्ष्मतेजस्कापिका अपर्याप्ता असंख्याः ६४ । तेभ्यः सूक्ष्मपृथिवीकायिका भवताविशेषाः ६४ । तेभ्यः सूक्ष्मा कायिका अपर्याप्ता विशेषाधिकाः ६६ । तेभ्यः सूक्ष्मवायुकाषिका अपर्याप्ता विशेषाधिकाः ६० तेभ्यः सूक्ष्मतेजस्कायिकाः पर्याशका असंख्येयगुणाः पदमेभ्यः पर्याप्तसूक्ष्माणां स्वजावत एव प्राचुर्येण भावात् । तथा चाह अस्यामेव प्रज्ञापनायां संग्रहणीकार:- " जीवाणमपजत्ता, बहुतरगा बायराण विनेया। सुहृमाणं य पजत्ता, ओदेण य केवली विति " | ६० । तेभ्योऽपि सूक्ष्मपृथिवीकारिकाः पर्याप्ता विशेषाधिकाः ६६ । तेभ्योऽपि सूक्ष्माय्कायिकाः पर्याप्ता विशेपाधिकाः ७० । तेभ्योऽपि सूक्ष्मवायुकायिकाः पर्याप्ता विशेपाधिकाः । तेभ्योऽपि सुक्ष्मनिगोदा अपाय गुहाः ७२ तेभ्यो पर्याप्ताः सूक्ष्मनिगोदा संख्येयगुणाः, यद्यपि च पर्यतेजस्काविकादयः पर्याप्तसूक्ष्मनिगोदपर्यन्ता विशेषेान्याऽसंश्येयलोकाकाशप्रदेशराशिप्रमाणा उच् तथापि लोकसंख्येपावस्थाऽसंवेयनेद्रामेादित्थमबहुत्वमभिधीयमानमुपपन्नं द्रष्टव्यम् ७३ । तेभ्योऽभवसि - द्धिका अनन्तगुणाः, जघन्य युक्तानन्तकप्रमाणत्वात् ७४ । तेभ्यः प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः ७५ । तेभ्यः सिद्धा अनन्तगुणाः ७६ । तेज्योऽपि बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः ७७ । तेज्योऽपि सामान्यतो बादरपयता विशेपाधिका बादरपर्यामपृथिवीकायिकादीनामपि तत्र प्रपात् । ७८ ज्यापर्यासवनस्पतिकायिका संस्थेयगुणाः ए कैकवादर निगोदपर्याप्तनिश्रयासंख्येयगुणानां बादरापर्याप्तनिगोदानां संभवात् ७९ | तेज्यः सामान्यतो बादरापर्याप्ता विशेषाधिका पृथिवी कायिकादीनामपि तत्र पा तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तापर्याप्तानां तत्र प्रकेपात् १ | तेज्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असंयेयगुणाः ८२ । तेज्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाचिका, सुदमा उपयमपृथिवी कायिकानामपि प्रपा 1 ३]स्पतिकायिकाः पर्यायः पर्याप्तसूक्ष्माणामपर्याप्तसूक्ष्मेभ्यः स्वभावतः सदैव संख्येयगुणतया प्राप्यमाणत्वात्, तथा केवलवेट् सोऽनुपलब्धेः ८४ । तेज्योऽपि सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकानामपि तत्र प्रदेपा ८५ ते पर्याप्ताऽपर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, श्रप सूक्ष्मपृथिव्यप्तेजोयायुधनस्पतिकायिकानामपि तंत्रक्षेपात ०६ । तेभ्योऽपि भवसिद्धिका 'भवे सिद्धिर्येषां ते भवसिद्धिकाः ' भव्या विशेषाधिकाः, जघन्ययुक्तानन्तकमात्रा भव्यपरिहारण सर्वजीवानां भव्यत्वात् ८७ । तेज्यः सामान्यतो निगोदजीवा विशेषाधिकार भन्यानव्याधातिप्राचुर्येण बादग्सूक्ष्म निगोदजीवराशाचेव प्राप्यन्ते, नान्यत्र, अत्येषां सर्वे For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy