SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय (ग) , कार्या यावदाना तेज्योऽप्युपरितनमैवेत्रिकवेज्यो मध्यमपत्रिका संवेगुणाः ६ तेयोऽध्य धस्तनग्रैवेयकत्रिकदेवाः संख्येयगुणाः ७ । तेभ्यो ऽच्युतकपदेयाः संयतेभ्यो ऽप्यारचकदेवा संख्येयगुणाः । यद्यप्यारणाच्युतकल्पौ समश्रेणिकौ, समविमानसंख्याकौ च, तथाऽपि कृष्णपाक्षिकास्तथास्याभाग्यात् प्रादक्षिणस्यां दिशि समुपयन्तेोत्तरस्यां बढ़चश्च कृष्णपाकिकाः, स्तोकाः युक्तपाक्तिकाः, ततोऽच्युतकल्पदेवापेकया धारणकल्पे देवाः संख्येयगुणाः ए । तेभ्योऽपि प्राणतकल्ये देवाः सच्चेयगुणाः १० तेभ्यो ऽप्यागतकल्ये देवा सं कोयना, भावना धारयवत्कर्तव्या २१ लेभ्योऽपासअमरथियां नैरयिका अश्वगुणा घेण्यसंख्येयभागगतननः प्रदेशराशिप्रमाणत्वात् १२ । तेभ्यः षष्ठपृथिव्यां नैरयिका संयगुणाः पतच प्रागेव दिगनुपालेन का स्पयत्यचिन्तायां जातिम] १३ तेभ्योऽपि सहस्रार कल्पदेया असंख्येयगुणाः पृथियनैकपरिणामहेतु श्रेण्यसंख्यायापेक्षया सहस्रारकल्पदे वपरिक्षाम तो बेवसंस्येयजाय स्यासंख्येयगुणत्वात् १४ । तेभ्यो महाशुके कल्पे देवा असंस्पेयगुणा, विमानवाहुयात् तथादि-पट्सहस्राणि विमा नानां सहस्रारका महाके, अन्यथ अनिनिदेवा बहुतरा स्वोस्तोकतराधोप रितनोपरितन विमानवासिनः, ततः सहस्रारदेवेभ्यो महाकुक्र कल्पे देवा असंख्येयगुणाः १५ । तेभ्योऽपि पञ्चमधूमप्रजाभिघाननरकथियां नैरयिका असख्यगुणा, बृहसमयसंख्येष भागवर्तिनः प्रदेशराशिप्रमाणत्वात् १६ । तेभ्योऽपि सान्तके कल्ये देवा असंख्येयगुणा, प्रतिहत्तरप्रेयसंख्येयभांगगतनभः प्रदेशराशिप्रमाणत्वात् १७ । तेभ्योऽपि चतुयी पङ्कप्रभायां पृथिव्यां नैरयिका असंख्येयगुणाः, युक्तिः प्रागुदेव भावनीया १८ तेयोऽपि ग्रह्मलोके कल्ये देवा संक्षगुणा युक्तिः प्रागुकैव १६ तेज्योऽपि तृतीयस्यां वालुकाप्रभार्या पृथियां नैरविका संपेषगुणाः २० ते यो मान्द्रो देवा गुणाः २१ न कुमार कल्ये देवा असं युक्तिः सर्पशाप प्रामु२२ ज्यो द्वितीयस्यां शर्कराप्रभायां पृथिव्यां नैरायेका असंख्येयगुथाः । पते च सप्तमधिपीनार का द्विपर्यप्रत्येक स्वस्थानेयमानाः सर्वेऽपि धोक संख्येय भागवर्त्तिनभःप्रदेशराशिप्रमाणा द्रष्टव्याः, केवलं श्रेण्यसं भागोऽयमेन तनयमसंख्येपगुणनया अल्पबहुत्वमनिधपमानं न विरुध्यति २३ ज्योतिरक पृथिवर संमिमनुभ्या असंपादि लमात्रक्षेत्रप्रदेशराशेः संनियन गुणिते प्र धमावाद प्रदेशराशितापमान समान या वन्त्येकस्यामेव प्रादेशिक्यां श्रेणी भवन्ति तावत्प्रमाणाः २४ | तेभ्य ईशाने कल्पे देवा असंख्येयगुणाः, यतोऽङ्गनमात्रक्षेत्रप्र देशराशेः संबन्धिनि द्वितीये वर्गम्ले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशतितमानास्तु पकृतस्य लोकस्यै प्रादेशिक] श्रेणिषु यायम्तो नभःप्रदेशास्तवमा शा यतो देवदेवसमुदायस्तत किञ्चिनाविशत्तम भागक पानदेव ततो देवाः समूमिमनुष्येभ्योऽयगुणाः २५ नये देयोऽस्येव द्वात्रिंशद्गुण Jain Education International " ( ६५४ ) भिधानराजेन्द्रः । 9 अप्पावय (ग) स्वात् । " बत्तीस गुणा बत्तीसरूव श्रहियाश्रो होति देवीओ इति वचनात् २६ ताज्या सौधर्मकल्पे देवाः संख्ये रात्र विमानवाहुयात्तथादित तिसहस्राणि विमानानामशविंशतिशतसहस्राणि ईशाने कल्पे, अपि च-दकिणदिग्वर्ती सौधर्मकल्पः ईशानकल्पस्तूत्तरदिग्दि च दिशः कृष्णपाहिकाः समुत्पद्यन्तः शा मदेवेभ्यः सौधर्मदेवाः संख्येयगुणाः । नन्वियं युक्तिमहेन्द्रसनत्कुमारकल्पयोरप्युक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकपदेचा असंख्येयमुना उधातु सौधर्मकल्ये सं ख्येयगणः। तदेव तत्कथम् ?, उच्यते वचनप्रामाण्यात् । न चात्र पाउचमः, यतोऽन्यत्राप्युक्तम् -" ईसाणे सव्वत्थ वि, बत्तीसगुणा उ होति देवी संबेज्जा सोहम्मे तो असंभव सी” ॥१॥ इति ॥ २७॥ तेभ्योऽपि तस्मिन्नेव सौधर्मकल्पे देव्यः संख्ये - यगुणाः, द्वात्रिंशद्गुणत्वात् । "सव्वत्थ वि बत्ती सगुणा दौति देवीओ" इति वचनात् २० साज्य भवनवासिनः । कथम् ?, इति चेत् । इह अक्समात्र क्षेत्र प्रदेशराशेः सम्बन्धिनि प्रथमे वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिभवति तावत्प्रमाणायुर्धनं । तस्य लोकस्य एकप्रादेशिक श्रेण पायन्तो नमन्यदेशास्तापरमा भवनविदेवदेवीसमुदायका शिल्पा न पतयो देवा घटते सौधर्मदेवीभ्यस्ते संस्येयगुणाः २०७१। तेज्यो भवनवासिनो देयः संयेाद्वा०| याम्ययस्यां मायां पृथिव्यां नैराधिका अध्येय बहुलमा प्रदेशराशेः सम्बन्धिनि प्रथमवर्गले द्वितीयेन वर्गमूलेन गुणिने यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् ३१ । तेभ्योऽपि खचरपञ्चेन्द्रियतिर्यग्योनिका पुरुष अपेयगुणा, प्रतरासंध यभागवश्वसंश्येयधेनिनः प्रदेशराशिप्रमाण ३२ ते भ्योऽपि चरपचेन्द्रियास्तिग्योनिका स्त्रियः संगवेयगुणाः, त्रिगुणत्वात् । तिगुणा तिरुव अहिया, तिरियाणं इत्थिया मुणेयच्या" इति वचनात् ३३| ताज्यः स्थलचर पञ्चेन्द्रियास्तिर्यग्योनिः पुरुषाः संवगुणाः सरतरासंश्येयभाग संख्येयषमताकाशप्रदेशराशिप्रमायस्थ अचरन्द्रियतिर्यग्योनिकाः खियः संयेयगुणाः, त्रिगुणत्वात् ३४ । ताभ्यो जलचरपञ्चेन्द्रियतियोनिका पुरुषाः संख्ये यगुणा, बृहत्तमप्रतरासंख्येयभागवत्वं संध्येयश्रेणिगताकाशयदेशराशिप्रमाणत्वात् ३६ । तेभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाय संपेपणा त्रिगुणत्वात् ३७ व्यन्तरादेयाः पुंवेदोदयिनः संख्यगुणाः, यतः संख्ये योजनकोटाकोटिप्रमाणानि सूत्रीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावन्तः सामान्येन व्यन्तराः केवलमिह पुरुषा विवहिता इति समुदायापेकृया किचिद्वात्रिंशत्तमागक यातित घटते जलचरपतिज्यः संख्धगुणा ३८ यतः संख्यगुणा, द्वाविंशत्यात् । ताभ्यो ज्योतिष्कदेवाः संख्येयगुणाः, ते हि सामान्यतः षट्पञ्चाशधिकशतप्रमाणानि सूचीरूपाणि बानिया न्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाः ; परमिह पुरुषा विवक्षिना इति ते सकलसमुदायापेकया किंचिदूनद्वात्रिंशत्तमभागकल्पाः प्रतिपत्तव्याः, तत उपपद्यन्ते व्यन्तराज्यः संख्ये यगुहाः४० तेोयः गुणा, द्वाणि स्यात् ४२ यः खचरपञ्चेन्द्रियतिर्यग्योनिका नपुंसकाः 66 For Private & Personal Use Only 13 www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy