SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ ( ६५६ ) अनिधानराजेन्द्रः | अण्याबहुय (ग) बामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात् । अभव्याश्च युक्तान तक संख्यामा परिमाणास्ततो प्रस्यापेक्षा ते किञ्चिन्मात्रा भव्याश्च प्रागभव्यपरिहारेण चिन्तिताः । इदानीं तु बादर सूक्ष्मनिगोदचिन्तायां तेऽपि प्रक्विप्यन्त इति विशेषाधिकाः । तेज्यः सामान्यतो वनस्पतिजीवा विशेषाचिकाः, प्रत्येकश।रिणामार्प वनस्पतिजीवानां तत्र प्रक्षेपा ०९ | तेज्यः सामान्यत एकेन्द्रिया विशेषाधिकाः, बादरसुक्ष्मपृथिव। कायिकादीनामपि तत्र प्रकेपात् ६० | तेज्यः सामान्यतस्तिर्यग्योनिका विशेषाधिकार पर्याप्तपर्यायनिकृपद्रयाणामतिप्रगतिभाविनो मिपायो विशेषाधिकार पद कतिपयाविरतसम्पदृष्ट्यादिसं शिव्यतिरेकेण शेषाः सर्वेऽपि तिर्यञ्चो मिथ्यादृष्टिचिन्तायां चासंख्येयनारकादयस्तत्र प्रक्षिप्यन्ते । ततस्तिर्यग् जीवानुगतिका मिध्यापयमाना विशेषाधिकाः ६२ । तेभ्योऽप्यविरता विशेषाधिकाः, अविरतिसम्यग् टीनामपि तत्र प्रकेपात् ६३ । तेभ्यः सकषायिणो विशेषाधि का देशविस्तादीनामतिप्रपा ९४ विशेष पिका उपशान्तमदादीनामपि प्रपात् ६५गिनका सयोगिनामपि त भ्यः संसारस्था विशेषाधिकाः, प्रयोगिकेवलिनामपि तत्र प्रदे पात् ६७ । तेभ्यः सर्वजीवा विशेषाधिकाः, सिकानामपि तत्र प्र केपात् ६८ । गतं महाद रामकद्वारम् । प्रज्ञा० ३ पद । पं० सं० । (२५) [योगद्वारम] शविपस्य संसारसमापनजीवस्य योगानामध्पत्यय " 9 एएसि णं भंते ! चउदसविहाणं संसारसमानागाणं जीवाणं जहएको सगस्स जोगस्स कयरे कयरेहिंतो जाव विमाहिया का है। गोयमा सन्वरथोवा मुस्स अपज्जनगस्स जहएलए जोए १, बादरस्स अपजत्तगस्स जहम्पर जोर असंखेजगुणे २ बेदियस्य अपजनगस्य जहणए जो प्रसंखे० ३ एवं तेइंद्रियस्स ४ एवं चारदिन अपिंचिदिवस कापजननस्स जहाए जोए असंखेज्जगुणे ६, सहिणपंचिंदियस्म अपज्जत्तगस्स जहएएए जोए असंखे० ७, सुहुमपज्जत्तगस्स जए जो असंग्वेलगुणे ८ बादरस्म पगस्न सर जोए असंखेज्जगुणे ६, मुदुमस्त अपज्जत्तगस्म उकोसए जोए असंखेज्जगुणे १०, बादरस्त अपनचगस्त उफोसए जोए असं० ११ सय पश्जनगर उफोसए जोए असं० २२, बादरस्स पज्जनगस्स उकोसर जोए असं स्वे० १३ बेदियस्य पज्जनगस्स जहार जोए प्र " " " " , " " ० १४ एवं इंद्रियस्स वि १५ एवं नात्र समिचिटिया पतगस्स मोर असं० १६, बेईदिवस अगस्स उकोसर जोए असंखे० १० एवं इंद्रिय व २० एवं चरिंदिवस वि २१ एवं जन समिदिवस अपज्जनगर उकोसर जोर अ सं० २२ दिन पज्जनगस्टकोसर जोए असं २५ एवं इंद्रियस्स व २५ एवं जासचिदियस्स पज्जत्तगस्स उकोसए जोए असंखेज्जगुणे२८ । " , , Jain Education International अप्पाबहुय (ग) ( जहन्नुकोगस्स जोगति) जघन्यो निकृषः का शिव्यय एव स व्यतधन्तरापेक उन्ह जघन्योत्कर्षः, तस्य योगस्य वीर्यान्तराय क्षयोपशमादिसमुत्थकायादिपरिस्पन्दस्य पतस्य च योगस्य चतुर्दशीयस्थान सम्बन्धोदाचाविशतिविधात्यादि जीवस्थानक विशेषाद्भवति, तत्र ( सव्वत्थोवेत्यादि ) सूक्ष्मस्य पृथिव्यादेः सूक्ष्मस्य तस्याध्यपकरासम्पूर्ण तत्रापि जघन्यस्य विवक्तित्वात्सर्वेभ्यो यो वक्ष्यमाणेज्यो योगेभ्यः सकाशात् स्तोकः सर्वस्नोको भवति, जघन्यो योगः स पुनवैदिककाम्मसौदारिक प्रथमसमयदनन्तरञ्च समयवृद्ध्याऽजघन्योत्कृष्टो यावत्सर्वोत्कृष्टो न जवति । (बायरस्त्यादि) बादरजीवस्य पृथिव्यादेरपथतिकीयस्य जघन्यो योगः पूर्योपेथा सातगुणोऽख्यात गुणवृद्ध याद तायव्यातगुणत्वं य सियोकाया पर्याया सम्झनामसाहिलांचा काय संस्था जयति संख्यातयोजनमायत्यात् तथापी योगस्य प रिस्पन्दस्यतायातस्य योपशमविशेषसामर्थ्या थोक्तमसंख्यातगुणत्वं न विरुध्यते, न ह्यल्पकायस्याप एव रूपन्दो भवति, महाकायस्य वा महानेव, व्यत्ययेनापि तस्य दर्शनादिति । भ० २५ श० १ उ० । 6 एतस्यैव योगाल्पबहुत्वस्य व्याख्यायिका गाथासुमनिगोयाइखण-Sप्पजोगवायर विगल अस एिएमएा । अपज्ज लहु पढमदुगुरु, पजंहस्सियरो संखगुणो ॥ ५३ ॥ 'तत्र सूक्ष्मनिगोदस्य सूक्ष्मसाधारणस्य लग्भ्यपर्याप्तकस्य सर्वजघन्यस्येति सामर्थ्याद् रयम। तस्यैव सर्वजघन्ययोग रूप प्राप्यमाणत्वादादिकशः प्रथमोत्पत्तिसमः मनिगोदा दिक्कणः, तत्र सप्तम्येकवचनलोपश्च प्राकृतत्वात् । किम ?, इत्या द - ( अप्पजोग ति ) अल्पः सर्वस्तोको योगो वीर्य, व्यापार इति यावत् । ततो बादरस्य ( विगल ति ) विकलस्य । (असराण ति ) संनिः अपरज ति प्रत्येकं गोदारणस्य गुरुरुत्कृष्टो योगो संवेगु वाध्यः। ततः प्रथमद्विकस्य (पञ्चस्यसि पर्याय स्पो जघन्य इतर उत्कृष्टयोगो यथाक्रममसंख्येयगुणो वाच्य इति गाथादरार्थः । भावार्थमसहममिगोदस्य पर्याप्त कस्य प्रथमसमये वर्त्तमानस्य जघन्यो योगः सर्वस्तोकः १ । ततो द्रयस्य लभ्यपसकस्य प्रथमस्व जम्यो योगोऽसंस्थेयगुणः २ ततो जीन्दियस्य समयपर्यासस्य प्रथमसमये वर्तमानस्य जन्यो योगोऽवगुणः ३ पर्याप्तस्य प्रथमसमये वर्तमानस्प जघन्यो योगोऽयेः । ततस्य पयं तकस्य प्रथमसमये वर्त्तमानस्य जघन्यो योगोऽसंख्येयगुपः ५ । ततोऽसंकिपश्चेन्द्रियस्य लब्ध्यपर्याप्तस्य प्रथमसमये वर्तमानस्य जघन्यो बोगोसंवगुणः । ततः द्वियस्य पर्यासस्य प्रथमसमये वर्तमानस्य जघन्य योगो संख्येयः । ततः सूक्ष्मनिगोदस्य स योगोऽयेयगुणः ततो बाद केन्द्रियस्थ पर्याप्तस्य पयो ११। ततः निगोदस्य पकस्पोट योगोऽसंख्येयगुणः १२ । ततो बादरैकेन्द्रियस्य पर्याप्तकस्योत्क टोयोगोऽसंख्येयगुणाः १३ ॥ असमको पज्जनहभियर एवं दिलाया। For Private & Personal Use Only 9 www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy