SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ ( ६५३ ) अनिधानराजेन्द्रः । पाहु ( ग ) पेदेवा संखेज्जगुणा, पाए कप्पे देवा संखेज्जगुणा, आलए कप्पे देवा संखेज्जगुणा; सत्तमा पुढवीए ऐरया संखेज्जगुणा, बडीए तमाए पुढवीए नरेsया अमं०, सहस्सारे कप्पे देवा असं खिज्जगुणा, महामुके कप्पे देवा असं खिज्जगुणा, पंचमाए धूमप्पभाए पुढबीए ऐरडया असं०, लंतए कप्पे देवा असंखेज्जगुणा; चउत्थीए भाए पुढवीए नेरइया असंखेज्जगुणा, बंभन्झोए कप्पे देवा असंखेज्जगुणा, तच्चाए बालुयप्पनाए. पुढत्रीए ऐरइया संवज्जगुणा, माहिंदे देवा असंखेज्जगुणा, माणकुमारे कप्पे देवा असंखेज्जगुणा; दीच्चाए मकरप्पभाए पुढवीए रझ्या असं०, संमुच्छ्रिममणस्सा असंखेज्ज०, ईसा कप्पे देवा अमं० ईसाणे कप्पे देवीओ संखे, मोहम्मे कप्पे देवा संखेज्ज०, सोहम्मे कप्पे देवीओ संखेज्जगुणाप्रो, जवणवासीदेवा असंखेज्जगुणा, जवणवासिणी ओ संखिज्जगुणा, इमी से रयणपनाए पुढबीए रया प्रसंखिज्जगुणा, खहचरपचिंदियतिरिक्खजोशिया पुरिसा संखेज्जगुणा, खहचरपंचिदियतिरिक्खजोणिणी - प्रो संखिज्जगुणाओ, यलय रपंचिदियतिरिक्खजोलिया पुरिसा असंखेज्जगुणा, थलचरपंचिदियतिरिक्खजो शिणी संखिज्जगुणा, जलयरपंचिदियतिरिक्खजोशिया पुरिसा संखेज्जगुणा, जलयरपंचिंदियतिरिक्ख जाणिीग्रो संविज्जगुणा, वाणमंतरा देवा संखेज्जगुणा, वाणमंतरी देव संखेज्ज०, जोइसिया देवा संखेज्जगुशा, जोइसी देवी संखिज्जगुणा, खहयरपंचिदियतिरिक्खजोगिया नपुंसया संखिज्ज०, थलयर पंचिदियतिरिक्खजोरिया नपुंसया संखेज्ज०, जनयर पंचिंदियतिरिक्खजोगिया नपुंसया संखे ०, चरिंदिया पज्जतया संखेज्ज०, चिदिया पज्जता विसेसाहिया, बेइंदिया पज्जत्ता विसे०, पचिदिया अपज्जत्तया श्रसंखिजगुणा, चरिंदिया अपज्जचया विसेसाहिबा, तेदेिया अपज्जत्तया विसेसाहिया, बेईदिया अपज्जत्तया विससाहिया, पत्तेयसरीरबादरवणस्सइकाइया पज्जतगा संखेज्जगुणा, बादर निगोदा पज्जत्तगा असंखेज्जगुणा, बादरपुढविकाश्या अपज्जत्तगा असंखे Jain Education International बहु (ग) काइया अपज्जत्तगा विसेसाहिया; सुहमआउकाइया अपज्जनया विमेसाहिया, सुमवाउकाइया अपजत्तगा विमे साहिया, मुहमनेकाइया पज्जत्तगा असंखिज्ज०, भुट्टमपुढविकाइया पज्जत्तगा विमेमादिया, मृदुमानकाइया पज्जतगा विसेसाहिया, मुहुमवानकाइया पज्जतगावमेसाहिया, हुमणिगादा अपज्जत्ता असंखे०, हुमणिगोदा पात्तया संखिज्जगुणा, अजवसिद्धिया अनंतगुथा. पडिवत्तियमम्पदिट्टी अांतगुणा, मिठा अंतगुणाः बादरवएस्सइकाइया पज्जनगा अनंतगुणा, बादरवजना विमाहिया, वादरवणस्सश्काश्या अपज्जत्तया अमंखिज्जगुणा, धादर अपज्जतया विसेसादिया, वादरा विसेसाहिया, सुदुमवणस्सइकाइया अपजत्तया असंखेज्जगुणा, मुटुमा आपज्जत्तया त्रिसेनाहिया, सुदुमवणस्सइकाइया पजत्तया खेज्ज०, सुहुमपज्जत्तया विसेमाडिया, मुहमा विसेसाहि या, जबसिद्धिया विसेमा हिया, निगोदा जीवा विमाहिया सजवा विसेसाहिया, एमिंटिया विसेसाहिया. तिरिक्खजोगिया विसेसाहिया, मिच्छदिट्टी विसेसाहिया. अविरया विसमाहिया, छनुमत्या विसेसाहिया. सजोगी विसेसाहिया, संसारत्या विमाहिया, सव्वजीवा विसेमाहिया || इदानीं महादण्डकं विचक्षुरुमापृच्छति (श्रह मंते ! इत्यादि ) अथ नदन्त ! सर्वजीवाल्यवत्वं सर्वजीवाल्पबहुत्ववक्तव्यतात्मकं महादयमकं वर्तयिष्यामि, रवयिष्यामीति तात्पर्यार्थः । श्रनेन एतत् ज्ञापयति-तीर्थकरानुज्ञामात्र सापेक पत्र भगवान् गणधरः सूत्ररचनां प्रति प्रवर्तते न पुनः श्रुताभ्यासपुरस्सरमिति । यद्वैतज्ज्ञापयति-कुशलेऽपि कर्मणि विनयेन गुरुमनापृच्छ्च न प्रवर्तितव्यं, किन्तु तदनुज्ञापुरस्सरम् अन्यथा विनेयत्वायोगात् । विनेयस्य हि लक्षणमिदम् - " गुरोर्निवेदितारमा यो गुरुभावानुवर्तकः । मुक्त्तयर्थं चेष्टते नित्यं स विनेयः प्रकीर्तितः ॥ १ ॥ गुरुरपि यः प्रच्छनीयः स एवं रूप:- "धर्मो धर्मकर्त्ता च सदा धर्मप्रवर्तकः । सत्वेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुव्यते " ॥ १ ॥ इति । महादएककं वर्तयिष्यामीत्युक्तम् । ततः प्रतिज्ञातमेव निर्वाहयति - ( सम्वत्थोवा गन्भवतियमसेत्यादि ) सर्वस्तोका गर्भव्युत्क्रान्तिका मनुष्याः, संख्येयको कोटिप्रमाणत्वात् १ । तेभ्यो मानुष्या मनुजस्त्रिय:- संख्येगुणाः सप्तविंशतिगुणत्वात् । उक्तं च-"सत्तावीस गुणा पुण मयाणं तददिया चेव" इति २ तान्यो बादरतेजस्काथि काः पर्याप्ता असंख्येयगुणाः कतिपयवर्गन्यूनावलिकाघनसम गुणा, बादरभाउकाइया पज्जत्तया असं खिज्जगुणा, बादरवाङकाइया पज्जत्तगा असंखिज्जगुणा, बादरते उकाड़या अपज्जतगा असंखज्जगुणा, पत्तेयसरीरवादरवणस्सइकाइया अपज्जतगा असंखिज्जगुणा, बादर निगोदा अपज्जतया संखिज्जगुणा, बादरपुढविकाइया अपज्जत असंखेज्जगुणा, बादरआन कोइया पज्जत्तगा असंखिज्जगुणा, बादरवाचकाश्या अपज्जत्तया असखेज्जगुणा हुमाया अपज्जतगा असंखेज्जगुणा, सुडुमपुढवि-शिप्रमाणा उपरितनग्रैवेय कन्त्रिक देवाः । एवमुत्तरत्र ऽपि नावना प्रमाणत्वात् ३ | तेज्योऽनुत्तरोपपातिनो देवा असंख्येयगुणाः, क्षेत्रपल्योपमासंख्येयभागवर्तिनभः प्रदेशराशिप्रमाणत्वात् ४ । तेभ्य उपरितन प्रैवेधकत्रिक देवाः संख्येयगुणाः बृहत्तर क्षेत्रपल्योपमासंख्येयभागवर्तिनभः प्रदेशराशिप्रमागत्वात्। एतदपि कथमवलेयम्, इति चेत् । उच्यते विमानबाहुल्यात् । तथाहि अनुत्त रदेवानां पञ्च विमानानि विमानशतं तूपरितनग्रैवेयक त्रिकदेवानां प्रतिविमानं वाऽसंख्येया देवा यथा यथा चाधोवर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्ते, ततोऽवसीयते-अनुत्तरोपपातिदेवेभ्यो बृहत्तर क्षेत्रपल्योपमासंख्येयनागवकाशप्रदेशरा १६४ For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy