SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ (६१२) अपेय निधानराजन्द्रः। अप्पावरिया अपेय-अपेय--त्रि० । मद्यमांसरसादिके (पातुमनर्हे ), नि० अप्पउबदुप्प उतुच्छनक्खणय-अपकदुप्पकतुच्चजाणकचू०२ १०। न। अपक्कं अम्निना संस्कृतं, दुष्पकं चार्कस्विनं तुच्छ च नि:अपेयचक्खु-अपेतचकप-त्रि० । लोचनरहिते, बृ० १ उ०। सारमिति द्वन्द्वः । तेषां, धान्यानामिति गम्यम् । भक्कणमदअपेहय-अपेकक-त्रि० । अपेक्किणि, निर्जरापेक्विकर्मक्यापे नं तदेव स्वार्थिके कप्रत्यये सति अपकपुष्पकतुच्छभवणकम् । जोगपरिभौगोपनागवृत्तातिचारे, पश्चा० १ विष०॥ कक शति । आव०) ४ अ०। अपोग्गल-अपुद्गल-पुं० । न विद्यन्ते पुद्गला येषां तेऽपुद्गलाः अप्पांयण-अप्रयोजन-न० । अप्रयोजने निष्कारणतायाम, सिकाः । पुद्गलरहिते, स्था०५ ग०१ उ.। अनर्थोऽप्रयोजनमनुपयोगो निष्कारणतति पर्यायाः । आव. ६ अ०। अपोरिभिय-अपौरुपिक-त्रि० । पुरुषः प्रमाणमस्येति पौरुषि अप्पंग-अन्पाएम-त्रि० । अल्पान्यएमानि कीटकादीनां यत्र कम् : तन्निषेधादपौरुषिकम् । पुरुषप्रमाणाभ्यधिकऽगाधजत्रा तदल्पारामम् । अल्पशब्दोऽत्राभावे वर्तते । अपमकरहिते, दौ, 'अत्थाहमपोरिसियं पक्खिवजा.' ज्ञा०५०। प्राचा०१ ७० ८ अ० ६ १०॥ अपोरिमीय-अपारुषय-त्रि० । पुरुषः परिमाणं यस्य तत्पौ अप्पकंप-अप्रकम्प-त्रि० । अविचत्रितसत्वे, “मंदरो श्च अप्परुपयं, तनिषेधादपौरुषयम्। पुरुषप्रमाणाभ्यधिकेगाधे जलादौ कंपे" मेरुरिवानुकूलाद्युपसगैरविचलितसत्वः । स्था० १००। "अस्थाहमतारमपोरिसीयं ति" झा० १४ अ० । पुरुषणाकृते वचन, अपौरुषेयो वेदः, वेदकारणस्याथ्यमाणत्वात् । स्था०१० अप्पकम्म-अस्पकर्मन्-त्रि० । लघुकमणि, स्था० ४ ठा० । गाल। पं.यानं०। (वेदानामपौरुषेयत्वविमर्शः 'आगम' शब्दे द्वितीयभागे ५३ पृष्ठे प्रतिपादयिष्यते ) अप्पकम्मता-अल्पकर्मतर-त्रि० । स्तोककर्मतरे, अकर्मतरे पाह-पु० । अपादनमपाहः । निश्चय, "हाइ अपाहा | च। “इंगालभूए मुम्मुरए छारियतूप तओ पच्छा अप्पकम्मवायो" । अपोहस्तावत् किमुच्यते ? , इत्याह-अपोहो भवत्य- तगए चेव"अङ्गाराद्यवस्थामाश्रित्याल्पशब्दः स्तोकार्थः। क्षारापायः। योऽयमपोहः स मतिज्ञानतृतीयभेदोऽपाय इत्यर्थः । वस्थायां त्वजावार्थः। भ०५ श०६उ० । नैरयिका ये नरकेषु विशे० । नं० । जुक्तियुक्तिभ्यां विरुकादर्थाद हिंसादिकात् उत्पन्नास्तेषु, (के महाकर्मतराः?, केऽल्पकर्मतराः ? , इति प्रत्यपायव्यावर्तने विशेषज्ञाने, (१०)एर पठो बुझिगुणः ।। 'नववाय' शब्दे द्वितीयभागे १७० पृष्ठऽवलोकनीयम) ध० १ अधि० । पृथग्भावे, तत्स्वरूपायां प्रतिलेखनायां च तथा। अप्पकम्मपञ्चायाय-अस्पकर्मप्रत्यायात-त्रि० । अस्पैः स्तोकैः चकपा निरूपयति यदि तत्र सत्वसम्नवो भवति, तत उद्धारंभिकरन पायायातायात करोति सत्वानामन्यवांभे सति, स चापाहःप्रतिवेखना नवति । कर्मप्रत्यायातःगएकत्र जनितत्वात्ततोऽस्पकर्मा सन् यः प्रत्याअाघ । बौद्धानिमते वादविशेष, तथाहि-अपोढवादिना वु यातः स तथा । लघुकमंतयोत्पश्ने, स्था० ४ ० १ उ० । ध्याकारी वाह्यरूपतया गृहीतः शब्दार्थ इतीप्यते । यथो अप्पकाल-अल्पकान-त्रि० । अल्पः कालो यस्य तवल्पकासम् । क्तम्-" तगारोपगत्याऽन्य-व्यावत्यधिगतः पुनः । शब्दाथाऽर्थः स एवेति, वचनेन विरुध्यते"॥१॥ इति । सम्म | इत्वरकाझे, अनु। काम । (विशेषस्तु शब्दार्थनिरूपणावसरे 'सत्य' शब्दपोह अप्पकिरिय-अल्पक्रिय-त्रिका बघुक्रिये, स्था०४ ग० ३१०। विचारो घटव्यः) अप्पकिरिया-अस्पक्रिया-खी । निरवद्यायां वसती, पं०५० अप्प-अल्प-त्रि | स्तोके, सुत्रः १ श्रु०५१०२ । आ-| ३ द्वा०। चापिका प्रसाऔ० । प्रश्नाव। स्था०1०प्र० जा पुण जहुत्तदोसे-हैं वज्जिया कारिया सअट्ठाए । नि० चूा आ००। अभाव, प्राचा०१ श्रृ०७०६ उ०।। उत्त०। अनु० । प्रा० म०। रा० । अस्पशब्दो भाववाचकः । परिकम्मविप्पमुक्का, सा वसही अप्पकिरियायो॥ स्था०७० । वृ०। या पुनर्यथोक्तदोषैः कालातिक्रान्तादिलक्षणैर्वर्जिता केवलं अप (ण)-आत्मन्-पुं० । अत सातत्यगमने । अतति सततं ग- खस्यात्मनोऽर्थाय कारिता परिकर्मणा च विप्रमुक्ता; सर्वस्यापि कछनि विगुद्धिसंक्लेशात्मकपरिणामान्तराणीत्यात्मा। उत्त०१० परिकर्मणः स्वत पवाने प्रवर्तितत्वात, सा वसतिरल्पक्रिया श्रा० चू । अत् मनिन् , प्राकृते-"भस्मात्मनोः पो वा" |२|| वेदितव्या। ५१ । इति सूत्रेण संयुक्तस्य वा पः । प्रा० । जीव, यत्ने, मन सम्प्रति यतनां दर्शयितुकाम दमाहमि, वृत्ती, वुद्धौ, अर्के, बन्हों, वायौ, स्वरूपे च । "अप्पणा चेव हिहिया वरिया--हि बाहिया न न लनंति पाहनं । उदौरइ" आत्मना स्वयमेव । भ० १२०३ उ0। "अप्पणा अप्पणा कम्मक्खयं करित्तए " अत्मनाऽऽत्मनः कर्मक्षयं कर्तमिति।। पुनानाऽजिणवं, चनसु भय पच्छिमाऽभिनवा ॥ झा० ५० प्रा० चा0। " अप्पणी भासाए परिणामणं " अधस्तन्य परितनानिर्वाभ्यन्ते,बाधिताश्च सत्यो नतुव, सन्नन्ते स्वभापापरिणामेनत्यर्थः । उत्त०२०।" अप्पा णा वेतर-| प्राधान्यम् ।श्यमत्र भावना-नवाऽपि वसतयः क्रमणे स्थाप्यन्ते णी, अप्पा मेकममामली।" उत्त०२० अ० देडे, प्रात्मन प्रा-1 तत्राल्पक्रिया निदोंऐति प्रथमम् । तद्यथा-अल्पक्रिया, कालाति: धारभूतत्वात् । उत्त० ३ ०( अस्मिन्नेव भागे ' अणाह' क्र.ता,उपस्थाना, अभिकान्ता, अनभिकान्ता, वा,महावा, शब्दे ३२५ पृष्ठ व्याख्यातमेतत् ) सावद्या, महासावद्या च । अत्राधस्तनी अल्पकिया, अस्यां यदि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy