SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ पुरिसक्कारपरकम पुरिसकारपरकम-पुरुषाकारपराक्रम - त्रि० न० ब० । पुरुपकारः पराक्रमश्च न विधेते यस्य सोऽपुरुषकारपराक्रमः । निष्यादिप्रयोजनेन प्रयोजनेन था पौरुषाभिमानेन रहिते, विपा० १ ० ३ अ० ॥ भ० । .. अपुरमा अपुरुषवाद (च्) पुं० [स्त्री० पुरुष नपुं स्तवादः, वाग्वा । वृ० ६ उ० । नपुंसकोऽयमित्येवं चातीयाम, विपथमा दावा पमाणे पस द्वितीयः प्रस्तारः । ( व्याख्याऽन्यत्र ) । स्था० ६ ० । पुरोहितर्मकारिरडित, यत्र तथाविधप्रयोजनाभावात् पुरोहितो नास्ति । पुरोडियम पुरोहित भ० ३ ० १ ४० । अन्य अपूर्व० ० ० अनि अनन्यसद, प्रच २२४० प्रति अपूर्व भा०म० द्वि० अपूर्वर आव० ४ अ० द्वा० ॥ (६) श्रभिधान गजेन्द्रः । - 1 Jain Education International अपुष्करण - अपूर्वकरण १० अपूर्ण किय पाय त्यपूर्वकरणम् । तत्र च प्रथमसमय एव स्थितिघातरसघातगुरुश्रेणि गुणसंकमा, अन्यथा स्थितिबन्ध चिकारा बौगपद्येन पूर्वममाः प्रवर्तन्ते यपूर्वकरणम्। आचा० १ ० U [अ०] १० । प्राप्तं पूर्वमपूर्वम्, स्थितिघात. रसधाताद्यपूमिर्वर्तनं बापू च तत्करणंच अपूर्वक रणम् । भव्यानां सम्यक्त्वाद्यनुगुणे विशुद्धतररूपे परिणामधिशेषे, आ० म० प्र० । पञ्चा० । वृ० । बो० । ('करण' शब्दे तृतीयजागे ३५६ पृष्ठे व्याक्यास्यते तत् ) अपूर्वमन प्रथममिस्वर्थः करणं स्थितिघातरसमातगुणधचिगुणसंक्रम स्थितिबन्धानां पञ्चानामर्थानां निर्वर्तनं यस्यासावपूर्वकरणः | अमगुणस्थानकं प्रति जीवे कर्म० । तथाहिबृहत्प्रमाणाया ज्ञानावरणयादिकर्मस्थितेर पर्वतनाक रणेन एमनमस्पीकरणं स्थितिघात उच्यते । रसस्थापि प्रचुरीभूतस्य सतोऽपवर्तनाकरणेन खरमन मल्पीकरणं रसघात उच्यते । पतौ द्वापि पूर्वगुणस्थानेषु विशुद्धेरपत्यादावेव कृतवान्। अत्र पुनर्विशुः प्रकृष्टत्वाद् बृहत्प्रमाणतया अपूर्वाविमौ करोति । तथा उपरितनस्थितेर्विशु विवशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तर्मुहूर्त प्रमाणमुदयक्षणादुपरि किप्रतरकपणाय प्रतिकणम संख्यगुणवच्या विरचनं गुणश्रेणिः । स्थापना - * तां पूर्वगुणस्थानेष्यविमुत्वा चनामाश्रित्याप्रीयसी मल्पदलिकस्यापवर्तनाद्विरचितवान् । इह तुमेव कालतो स्वतरां] दलिक रचनामाथि पुनः बहुत लिस्नाचिरचयतीति । तथा बन्यमानयुभप्रकृतिष्ययज्यमाना शुभप्रकृतिदृक्षिकस्य प्रतिक्षणमसंग चिकानं गुणसंक्रमः । तमप्यसाविद्यार्थी करोति तथा स्थिति कर्मणामशुद्धत्वात् प्राचीयसीं बबानू, इह तु तामपूर्वी बिशुरूत्वादेव हसीयसी ब( स्थान्धः अयं चापूर्वकर-पक उपशमकश्च । कृपणेोपशमनार्हत्वाच्चैवमुच्यते, राज्यार्हकुमारराजवत् । न पुनरखो कृपया युपशमयति वा कर्म०२] कर्म० प्रव० | पं० [सं० | दर्श० । श्रष्ट० । श्राचा० । पुरेन स्थानके, प्रव० २२४ द्वा० । एतच्च गुणस्थानकं प्रपन्नानां कानानाजीयान सामान्यनोऽसंकाश प्रदेशप्रमाणान्यश्यन्रम्यावस्थामानि भवति कथं पुननि जयन्तीति विनेयज्ञानुष दिवं गुणस्थानकमन्तर्मुहूर्त कालप्रमाणं भवति । तत्र प्रथमसमयेऽपि ये प्रपन्नाः, प्रपद्यन्ते, प्रपत्स्यन्ते तदपेका जयम्याग्ाम्यसंयन्यकादेशमायमाय स्थानानि लभ्यन्ते, प्रतिपनृणां बहुन्वाध्यवसायानां च विचि प्रतिभावनीयम मंतु यदि प स्थानकं प्रतिपद्यानामनन्तान्यध्यवस भवति । अनन्तरस्य प्रतिपत्पादनतिरेव प्रतिमा नत्वादिति । सत्यम् । स्यादेवं यदि तत्प्रतिपणां सर्वेषां पृथक पृथग्भान्येवाध्यायनि यायावर्तित्वादति। ततो द्विचिकतादयध्यवसाय स्थानिय समये तदन्या म्यधिकराणि चतुर्धसमयेन्यान्यचित यं यावच्चरमसमयः । एतानि च स्वाप्यमानानि विश्रमचतुरखं क्षेत्रमभिव्याप्नुवन्ति । तद्यथा-४००००००० अत्र प्रथमसमयजघन्याध्यवसायस्थानात्प्रथम समयोत्कृष्टमध्यवसायस्थानमनन्तगुणविशम् तथ द्वितीयसमयजघन्यमनन्तगुणविशुम ततोऽपि द्वितीय- ३०००००० समयजघन्यास दुत्कुएमनन्तगुविशुता तृतीय- २००००० समय परिशुष्य ततोऽवि १०००० मनन्तगुण विकि स्येवं तावन्नेयं यावद्विचरमसमयोत्कृष्टशत् चरमसमयजघन्यमनन्तगुणचि शुरू ततोऽपि मलगुणविशुरू मिति । एकसमयगतानि चामून्यध्यवसायस्थानानि परस्परमनन्तभागवृरूचसङ्घपात भागवृद्धि सङ्ख्यातना गवृद्धिसंख्येय गुणदृ: ज्यसंख्येयगुणवृरून तगुणवृद्धिरूपषट्स्थानक पतितानि । युगपदे स्थानविष्टानां च परस्परमव्यवसायस्थानाया. : निवृत्तिरप्यस्तीति निवृतिस्थानमध्ये ते म त एवोक्तं सुत्रे " नियट्टि अनियट्टीत्यादि" । कर्म ०२कर्म० प्र० प्रपुव्यणाणगहण अपूर्वज्ञानप्रणामस्य निरन्तरं ग्रहणमपूर्वज्ञानप्रणमतीर्थकरनामकर्मबन्धकारणम् । श्रपूर्वस्य ज्ञानस्य निरन्तरं ग्रहणे. भा० म प्र० । प्रव० । अपु (पु) स्युष- अल्पोत्सुक त्रि० श्रविमनस्के, भाचा० २ ० ३ ० १ ० । अपु-अपृथक्त्व ० अविद्यमानं पृथकत्वं प्रस्तावात्संयमयोगेभ्यो विमुक्तत्व स्वरूपं यस्यासावपृथक्त्वः । सदा संयमयोगपति (०) संयमयोगे योनि ० ( सुप्पणिहिए विहर " उत्त० २६ अ० । अपुहत्तायोग अपृयक्त्वानुयोग पुं० । अनुयोगभेदे यत्रै कस्मिश्व सूत्रे सर्व एव चरणादयः प्ररूप्यन्ते, अनन्तागमपर्यायत्वात् सूत्रस्य । दश० १ प्र० । अपूया प्रजा स्त्री० पुजाभावे, पूषाऽच्या दिवाऽदिया " स्पा०५ ० ३ उ० । अ करागुद्वाण-अपूर्वरानन० करस्य गुणस्थानकमपूर्वकरणगुणस्थानकर अष्टम अन-अप अनावरत आ० म०६०। । - For Private & Personal Use Only 3 । www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy