SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ ( ६१३ ) अभिधानगजेन्द्रः । अप्पांकरिया अतिरिकाले तिष्ठन्ति ततः सा कालातिक्रान्ना, या माध्यने सा काज्ञातिकान्ना भवतीति नायः। कालानिक नाम यदि प्रागतितिस्वरूप कालमर्यादां द्विगुणां द्विगुणामप त्यो पागच्छन्ति, ननः सा उपम्यानया बाध्यते, उपम्याना सा भवतीति भावः । एवं यथासंभवमुपयुज्य वनव्यम् । ( पुग्वान नि )श्रामांच नवानां शय्यानांमध्ये कान्नातिक्रान्ता पूर्वा सा अनुशाना, अपक्रियाया अलाभेसा आश्रयणीया इति ज्ञावः । तस्या अप्यभावे शेपाणां पूर्वा उपस्थाना सा अनुशाना, एवं या या पुत्रां सामा अनुज्ञाना नावद्वतव्या याचन् सावद्यायाः महासावद्यायाः पूर्वा सा अनुमाना । एवं पूर्वस्याः पूर्वस्था अल्लाभे उत्तरम्या उत्तरस्या अनुका वेदितव्या । श्रजिनवं (चचसु भयत्ति) चनमृणु वर्मातिषु, अभिनवेनि दोषः संबध्यते । अनिनवं दोषं नज विकल्पय, कहाचिद्भवति कदाचिन्न भवनानि जान। दीत्यर्थः । श्रत्रापीयं नाचनाअतिकान्तायामपरिजुकेति कृत्वा विरायामयमनवदोषो जयति । वर्ज्यादिषु पुनयां अपरिनुक्तास्नासु नाभिनवदोषः । या भजना पश्चिमा। (अभिनव (स) पश्चिमो नाम महासाचचोपायः तस्मिन् अभिनव चिन्ह वा अर या अभिनवदोषा भवन्ति, एकपक्षनिर दिर्यः परिजानाति स प्रयेकल्पिकः । कथं पुनजानाति परिहर्तुम इतिचे आह उग्गमउपाय ए-सरणाहिँ युद्धं गवेमए वसहिं । तिविहं तिहिं विसुधं परिहर नवगेण देणं ॥ उफमेन, उत्पादनया, एषणया, शुद्धां वसतिं गवेषयति । तत्र या पानाही भाः। तेषु योपरिने परियो जानाति स ग्रहणे कल्पिकः कथंभूत पनि प्रमादिकां गवेषयति ?, इत्यत आह-त्रिविधां खातादिनंदनस्प्रिकाराम । तथा-त्रिनिर्मनसा वाचा कामेन च विद्ध गवेषयति तथा-खाता। स्तिस्रोऽपि बसतं। मानयन भेदेन परिहरति । तद्यथा - मनसा न गृह्णाति नापि ग्राहयति, नापि गृह्णन्तमनुजानीते । एवं वाचा कायेन च वक्तव्यमिति । पयिपगुणिधारिय, उपटतो जो जणो परिहरति । नोयणमारिए, आयरिन विसोहिकारो से ॥ अस्या व्याख्या प्राग्वत्। उक्तः शग्या कल्पिकः । वृ० १ ८० । इदानीमपतियाऽभिधानमधिकृत्याऽऽह इह खलु पाई वा ४ जाव तं रोयमा रोहिं अप्पणी सयाएतत्थ तत्थ अगारीहिं प्रगारा चेहयाई भवंति तं आ माथिबा० जानमिहाणि वा महया पुढविकायसमारं जाव अगणिकार वा उज्जयिपुत्रे जवति । जे नयेतरो तप्पगाराई भाषमाणि वा० जान गिरीवाबागच्छंत, इतर इतरेडिं पाहुमेहिं एगपक्वं ते कम्पं सेवंति प्रथमाउसो अप्पसावज्जा किरिया वि जवति । एवं खलु तस्स भिक्खु वा जिवस्तुणी वा सामन्गियं । Jain Education International रहेत्यादि सुगमम; नवरं अल्पशब्दोऽभाववाचीति । पतचस्य निकोः सामथ्र्यं संपूर्णो भिक्षुनाव इति । 66 अप्पको उहल कंनुवाणा अभिकता चैव श्रणमिकता य वजाय महायज्ञा साजमहकरिया य पनाच नव वमनयां यथाक्रमं नवभिग्नन्नरः प्रतिपादिनाः । श्रामुच अभिकान्नापकिये योग्ये, शेषास्वयोग्या इति । श्राचा० २.० २ ० २ २ ॥ वमतिपरिकर्मवादन लेपनादि सेय गोत्रने फामुप उंचे अहेमणिजे एो य खलु मुझे इमेदिं पामेहिं तं द्राण लेवणओ, संचार5वारपिओ पिंमवानेमणाओ || कानसूत्रे क्रिया मतिनदिनादि सूत्रेण नपरी दमासेयादि चित् कश्चित्साधुर्वसन्यन्वेषणार्थे भिक्कार्थ वा गृहपतिकु -- , पानोऽयं ग्राम चलो भवन नि नमस नामावासीयामादि निःमः पर हिनः । तदेव दर्शयति- (अहेसाण ति) यथाऽसौ मूलोत्तरगुदा ि नेवा: 66 'पट्टी वंसो दो धारणा चत्तारि मूलवेसीओ। मनगुर्णा विमुका, पसा य अढागडा बसडी ॥ १ ॥ मग पायी प परिकर्माणमुक्का, एमा मुलुनरगुणे ॥ २ ॥ मियभूमियासियो पनि कडा अपना य सिता सम्महा विय, विसोदिकोमी गया वसड़ी " ॥ ३ ॥ अत्र च प्रायशः सर्वत्र संभवत्वादुत्तर गुणानाम, नानेय दर्शयति । न चासौ शुरू भवत्यमोभिः कर्मोपादानकर्मभिः । नयथा-ज्ञान दिनादिना संस्नारकaudiकमाश्रित्य तथा द्वारमाथिन्य बृदलघुत्वापादननः, तथा द्वारस्थगनं कपाटमाश्रित्य तथा पितरुपतैिषणामाश्रित्य | तथादिनि प्रतिवनः साधून यातपि मेनोपनिमये निणं अन तपादि से नवः । इत्यादि निरूत्तरगुणैः शुरुः प्रतिश्रयो दुरापः । शुकेच प्रतिअयं साधुना स्थानादिविधेय श्रीपगमनञ्जयं बस सेवेन स विव होति दोसाओ " ॥ १ ॥ तरगुणकावापि स्वाध्या यादिभूमिसमन्वितो विविको दुराप इति । भाचा० २०२ अ०३० । येषां ते प्रप्यकिलंत अल्पकालं अपक्रान्तापयेमे ०२ अधि 'ओमे पलिताणं बहुसुभेणं दिवसे वाक्कतो' । श्राष०३ प्र० । अप्पकृषकूप-अन्यको कृपय वि०६० अस्पस्पन्द करादिनिररूपमेव चलने अल्पशब्दोऽवचा 'कुक्कुयं' कौकुच्यं करचरणभ्रूभ्रमणाद्यस बेष्टात्मक मस्येत्यरूपकीकुच्यः । हस्तपादशिरः प्रमुखशरीरावयवान म्याने पाऽप्यकुक्कुर " । उत्त० १४० ॥ " निसी 'कालाइ | अप्पको हम्ल - अल्पकौतूहल- त्रि० । ६० । स्त्रीरूपदर्श - For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy