SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ अपरिणय निधानराजेन्डः । अपरिपाय अपरिणय-अपरिणत-त्रि० । न परिणतं रूपान्तरमापत्रमप- | गेत्यादि) तत्र दातृविषयं नावापरिणतं भ्रातृविषयं स्वामिविषयं रिणतम् । स्वरूपेणावस्थिते परिणाममप्राप्ते, यथा दुग्धं दुग्धना. च। गृहीतृविषयं जायापरिणतं साधुविषयम्। उनमपरिणतद्वारम। व पवावस्थितं दधिभावमनापन्नमपरिणतम् । पि० । देयं व्यं पिं०। एतच्च साधूनामकल्प्यम, शङ्कितत्वात् , कलहादिदोष. मिश्रमचित्तत्वेन परिणमनादपरिणतम् । ध०३ अधि० । अप्रा- संभवाच्च । ध०३ प्रति० । ग01 "अपरिणए दब्वे मासल९ सुकीभूते देयरुच्ये, तदाने प्रापतति सप्तमे पषणादोषेच, न०। चउलहुं अह सट्टाणपतिं " पं००(अपरिणतग्रहणनिष५.३ प्रधिः। प्रवामपरिणतमिति यदयं न सम्यगचित्तीभूतं धः 'पाणग' शब्ने वक्यते) दातृप्राहकयोर्वा न सम्यग्नावोपेतम् । भाचा०२७०१ १०७ १०। अपरिणतफलौषधिग्रहणम्यदाकव्येण अपरिणतमाहारं जावोनम, उभयोः पुरुषयोराहार से भिक्खू वा जिक्खुणी वा जाव पविसमाणे से प्रागंवर्तते, तन्मध्ये एकस्य साधवे दातुं मनोऽस्ति, एकस्य च नास्ति, तदाहारमपरिणतदोषयुकं स्याव, भपरिणतदा तारेसु वा पारामागारेसु वा गाहावतिकुलेसु वा परियावभाएमः। सहेसु वा अलगंधाणि वा पाणगंधाणि वा सुरजिगंधाणि तचापरिणतद्वारमाह वा अग्धाय से तत्थ प्रासायवडियाए मुच्चिए गिके गअपरिणयं पि य दुविहं, दवे नावे य सुविहमिक्ककं । । दिए अज्कोववाले अहो ! गंधो अहो ! गंधो को गंधमाघादवम्मि होश उक, भावम्मि य होइ सझलगा ॥ एजा।से निक्खू वा भिक्खुणी वा जाच समाणे मेज पु ण जाणेज्जा, मालयं वा विरालियं वा सासवणालियं वा अपरिणतमपि विविध, तद्यथा-व्ये च्याविषयं, भावे ना. बविषयं, कव्यम्पमपरिणतं, भावरूपमपरिणतं चेत्यर्थः। पुनर अम्मतरं वा तहप्पगारं आमगं असत्थपरिणयं अफामुयं प्येकैकं दातृगृहीतसंबन्धाद द्विधा । तद्यथा-द्रव्यापरिणतं, दातृ. जाव लाभे संते णो पहिगाहेजा। सत्कं च । एवं नावापरिणतमपि । (से लिक्खू वेत्यादि) (आगंतारेसु वे ति)पत्तनाद बहिडेषु तद् द्रव्यापरिणतस्वरूपमाह तेषु घागत्यागत्य पथिकादयस्तिष्ठन्तीति। तथाऽऽरामगृहेषु वा जीवचम्मि अविगए, अपरिणयं गए जीव दिलुतो। पर्यावसथेविति, भिक्षुकादिमठेषु चेत्येवमादिचन्नपानगन्धान सुरभीनाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिकया भूचितोऽभ्युपसुद्धदही अभऊं, अपरिणयं परिणयं नई॥ पत्रः सन् अहो! गन्धः, प्रदो! गन्ध इत्येवमादरवाज गन्धं जिजीवत्वे सचेतनत्वे अविगते अभ्रष्टे पृथिवीकायादिकं बव्यम-1 घृतदिति। पुनरप्याहारमधिकृत्याह-से निक्खू वेत्यादि'सुगमम । परिणतमुच्यते, गते तु जीवे परिणतम् । अत्र दृष्टान्तो 5 सामुकमिति कन्मुको जलजः । बेरालियमिति कन्द पब स्थग्वदधिनी । यथा हि-दुग्धत्वात्परिनष्टं दधिभावमापत्रंपरिणत लजः। (सासवनालियं ति) सर्षपकन्दल्य इति । मुख्यते, दुग्धनावे चालते अपरिणतम्, एवं पृथिवीकायादिकमपि स्वरूपेण सजीवं सजीवत्वापरिशष्टमपरिणतमुच्यते । जी- | से निकग्व वा भिक्खुणी वा जाव पविढे समाणे सेज बेन च विप्रमुकं परिणतमिति । तयदा दातुः सत्तायां वर्तते पुण जाणेज्जा, पिप्पलिं वा पिप्पलिचुमं वा मिरियं वा मिसदा दातृसत्कम्,यदा तु गृहीतुःसत्तायां तदा गृहतृिसत्कमिति॥ रियचुमं वा सिंगवेरं वा सिंगवेरचुर्ण वा अम्मतरं वा तहसंप्रति दातृविषयं भावापरिणतवत् प्पगारं श्रामग असत्थपरिणयं अफासुयं लामे संते जाव दुगमाईसामने, जइ परिणम न तत्थ एगस्स | णो पडिगाडेजा। से भिक्खू वा जिक्खुणी वा जाव पविढे देमिति न सेसाणं, अपरिणयं नावनो एयं । समाणे सेजं पुण पलंवगजातं जाणेज्जा । तं जहा-अंबपलं एवं द्विकादिसामान्ये प्रामादिदिकादिसाधारणे देयवस्तुनि य. वा अंबागपलं वा तालपसं वा किन्फिरिपलंचं वा सुकस्य कस्यचिद् ददामीत्येवंभावः परिणमति, शेषाणामेत रभिपर्व वा सबइपलं वा अस्पतरं वा तहप्पगारं पलंमावतोऽपरिणतम,न भावापेकया देयतया परिणतमित्यर्थः। मथ साधारणानिसृष्टस्य दातृभाषापरिणतस्य च का परस्परं प्रति बजातं आगमं असत्थपरिणयं अफासुयं अणेसाणिजं जाव विशेषः । उच्यते-साधारणानिसृष्टं दायकपरोकत्वे, दातृ साभे संते नो पम्गिाहेज्जा।से जिक्खूवा जिक्खुणी वाजाव प्राषापरिणतं तुदायकसमकत्वे शति । पविढे समाणेसेज्जं पुण पबालजातं जाणेज्जा। जहा-आसो. संप्रति प्रतिविषयं भावापरिणतमाह स्थपबालं वा एग्गोहपवाझं वा पिलक्खुपवालं वापीयुरपएगेण वा वि तेसिं, मम्मम्मि परिणामियं न इयरेण । पालं वा साइपवालं वा अएणयरं वा तहप्पगारं पवाल जायं प्रागमं असत्यपरिणयं अफामुयं प्रणेसणिजं. तं पितु होइ अगेज्म, समलगा सामि-साहू वा ।। जाव णो पफिगाहेजा । से जिक्खू वा भिक्खुणी वा एकेनापि केनचित मप्रेतनेन पाश्चात्त्येन वा एषणीयमिति मनसि परिणमितं, न इतरेण द्वितीयेन, तदपि भावतोऽपारणतम जाव समाणे सेज्जं पुण सरडुयजायं जाणेज्जा। तं विरुत्वा साधूनामबाह्यम,शस्तित्वात, कमहादिदोषसंभषाम। जहा-अंबसरमुयं वा कविडसरफुयं वा दालिमसरयं वा संप्रति विविधस्यापि भाषापरिणतस्य विषयमाह-(सऊस- विक्षमरम्यं वा अपयरं वा तहप्पगारं सरफुयजायं आमं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy