SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ अपरिणय । अनिधानराजेन्द्रः । अपरिणय असत्थपरिणयं अफासुयं जाव णो पमिगाहेज्जा । मे (से भिक्खू वेत्यादि) सनिकुर्यत्पुनरेवं जानीया सद्यथा-अग्र बीजानि जपाकुसुमादीनि, मूल बीजानि जायादीनि, स्कन्धयोनिवखू वा भिक्षुणी वा जाव पविढे समाणे सेजं | जानि शलक्यादीनि, पर्वबीजानि यादीनि । तथा अग्रजापुण मंधुजायं जाणेजा। जहा-उबरमंथु वा एग्गोहम) | तानि मूलजातानि स्कन्धजातानि पर्वजातानीति । (णमत्यत्ति) वा पिलक्खुमधु वा आसोत्यमयुं वा प्राणयरं वा तहः | नान्यस्मादग्रादेरानीयान्यत्र प्ररोहितानि, किन्तु तत्रैवाग्रादी जाप्पगारं मंधुजायं प्रामयं दुरुकं साणुवीयं अफामुयं जाव तानि, तथा (तक्कलिमन्धपण वा) तकनी णमिति वाक्यालङ्कार । पो पमिगाहज्जा। तन्मस्तकं तन्मध्यवर्ती गर्भः । तथा कन्दनीशीर्षकन्दलीस्तव 'कः । एवं नालिकेरादेरपि एव्यमिति । अथवा कन्दल्यादिम. " से भिक व वेत्यादि"पएम,णवरं (मंथुत्ति) चूर्णम् । (पुरुतं म्तकेन सदृशमन्यद्यच्छित्वाऽनन्तरमंव ध्वंसमुपयाति , तत् ति) ईषपिष्टम (सागुवीय नि) अविश्वस्तयोनिबीजमिति ॥ तथाप्रकारमन्यदाममशस्त्रपरिणतं न प्रतिगृहीयादिति । से भिक्खू वा भिक्रवाणी वा जाव समाणे सेजं पुण जाणे से निक्खू वा निकखणी वा जाव समाणे सेज्जं पुण जा,आममार्ग वा पूतिपिएणागं वा महं वा मज्ज वा सप्पि जाणेजा, नचुं वा काणं अंगारियं सम्मिस्सं वियसितं वा खोलं वा पुराणं एत्य पाणा अप्पसूया एत्य पाणा वेत्तगं वा कंदनीमुयगं वा अप्लयरं वा तहप्पगारं आम जाया एत्य पाणा संवा एत्थ पाणा अवुकंता एत्य पाणा असत्थपरिणयं जाव णो पडिगाहेज्जा ॥ अपरिपाता पत्य पाणा अविकत्या णो पमिगाहेजा ।। (से भिक्खू येत्यादि) स निकुर्यत्पुनरेवं जानीयात, तद्यथा-इ( से भिक्खू बेत्यादि) स भिनुर्यत पुनरवं जानीयात्तद्यथा कुंवा (काणगं ति) व्याधिविशेषात्सच्चिाऊं,तथा-अनारकितं वि(प्राममागं वे त्ति)आमपमं अरणिकतन्दुखीयकादि । तचाचप वर्णीनृतं, तथा-सन्मित्रं स्फुटितत्वक् (वियसियं ति ) वृकैःकमपकं वा, (पृतिपिरणागतिकुथितखाम । मधुमो प्रतीते,स गालैर्वा ईषद्भक्तिं, न घेतावता रन्ध्राद्युपकवेण तत्प्रासुकं नवतीपिघुतम , स्वालं मद्याधःकदमः, एतानि पुराणानि न ग्राह्या ति सूत्रोपन्यासः। तथा वेत्राग्रं (कन्दसीकसुयगंवत्ति)कन्दली. णि । यत एतेषु प्राणिनो अनुप्रमृता जाताः, संवृकाः, अव्युत्क्रा मध्य तथाऽन्यदप्येवप्रकारमाममशस्त्रोपहतं न प्रतिगृह्णीयादिति। नाः, अपरिणताः , अविश्वस्ता नानादेशजविनेयानुग्रहार्थमेकाथिकान्यवैतानि, किश्चिद्भदाद्वा भेदः । से भिक्खू वा निक्षुणी या जाव समाणे सेजं पुण जासे भिक्खू वा भिक्खुणी वा जाव ममाणे सेज पुण ज्जा, लसुणं वा लसुणपत्तं वा समुणणानं वा समृणकंजाणेजा, नजुमेरगं वा अंककरेलुयं वा कसेरुगं वा सिं- दं वा लसुणचोयगं वा एणयरं वा तहप्पगारं आम पामगं वा पूतिालुगं वा अझयरं वा तहप्पगारं आमगं असत्यपरिणयं जाव पो पमिगाहेजा। असत्यपरिणयं जाव णो पहिगाहेज्जा ॥ बशुनसूत्र सुगमम् । अवरं (चोयगं ति) कोशकाकारा सशुभ( से निक्खू वेत्यादि) (उच्चुमेरगं वेत्ति) अपनीतत्वगिक्षुग-| स्य बाह्यत्वक । सा च यावत्सा तावत्साधित्तेति ॥ एिकका (अंककरेलुअं वेत्ति)पवमादीन्वनस्पतिविशेषान जलमा- से भिक्खू वा निक्खुणी वा जाव समाणे सेज पुण माअन्यद्वा तथाप्रकारमाममशस्त्रोपहतं नो प्रतिगृह्णीयादिति ॥ जाणेजा, अत्थि अं वा कुंजिपकं तिंगं वा वेयुयं वाप से भिक्खू वा जिक्खुणी वा सेजं पुण जाणेजा,उप- लगं वा कासवणालियं वा अप्पयरं वा आमं असत्यपरिलं वा नुप्पक्षणालं वा निसंवा निसमणालं वा पोक्खलं णगं जाव को पमिगाहेजा ॥ से जिकावू वा निक्खुण। वा पोकम्वल विजागं वा अप्लायरं वा तहप्पगारं जाव णो वा जाव समाणे सेज्ज पुण जाणेज्जा, कणं वा कणकुंडगं पमिगाहेजा ॥ वा कणपूयानि वा चानसं वा चाउमपि वा तिनं वा ( से भिक्खू येत्यादि)स भियत् पुनरेवं जानीयात्तयथा- तिलपिढे वा तिलपप्पगं वा अपयरं वा तहप्पगारं उत्पलं नीलोत्पलादि, नावं तस्यैवाधारः। भिसं पद्मकन्दमूलं, श्रामं असत्थपरिणयं जाव लाभे संते णो पमिगाहेज्जा। मिसमणालं पद्मकन्दोपरिवर्तिनी सता , पोक्खन पद्मकेसर, पो ( से भिक्खू वेत्यादि ) ( भत्थिअंति) वृतविशेषफसम । कावविभाग पद्मकन्दः । अन्यद्वा तथाप्रकारमाममशस्रोपहतं नो प्रतिगृतीयादिति ॥ (तेंदुअंति) टेम्बरुयम,(चिलु_त्ति) बिस्वं,( कासवणालिय) श्रीपर्णीफलं, कुम्नीपकशब्दः प्रत्येकमनिसंबध्यते । एतदुक्तंभसे निकावू वा निक्खुणी वा जाव समाणे सेजं.पुण जा. बति-यद शिकफलादि गर्तादावप्राप्तपाककालमेष बलात्पाकणेजा, अग्गवीयाणि वा मूलवीयाणि वा खंधवीयाणि वा मानीयते तदाममपरिणतं न प्रतिगृह्णीयादिति (से इत्यादि) पारवीयाणि वा अम्गजायाणि वा मूलजायाणि वा खंधजा- कणमिति शाल्यादेःकणिकास्तत्र कदाचिन्नाभिःसंभवेत् । कणियाणि वा पोरजायाणि वाणामत्य तकलिमत्यएण वा तक. ककुएडं कणिकाभिर्मिश्राः कुक्कुमाः, ( कणपूर्यालयं ति) कलिसीसेए वाणान्त्रिपरमत्थएण वा खग्जूरमत्यएण वा ता णिकाभिः पूलिका, अत्रापि मन्द पक्कादी नानिः संनाव्यते । शेष सुगमम् । आचा० २७० १० १० । स्वभाववणे, लमत्यपण वा अएणयरं वा तहप्पगारं प्रामगं असत्यप नि०० १७ उ० । रसरुधिरादिधातुन्वेन परिणाममगते, रिण्यं नाव णो पनिगाहेजा। पा. ३ विव०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy