SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ ( ६०० ) अभिधानराजेन्द्रः । अपराइत स्था० २ ० ३ ० ( पतत्सूत्र एवाऽयमुपलभ्यते । चन्द्रम गावातुन श्यते) रूपरेर म्युदयतु मिरजना अनभिभूता अपराजिताः । उत्त० ३६ अ० । अनुत्तरोपपातिकदेवविशेषेषु प्रज्ञा० १ पद । तद्विमाने च ज ० ३ २ स्थान। सप्तमे प्रतिवासुदेव, ०१ कल्प० । जाबसमुद्रस्य धातकी एकस्य पुष्करांद समुद्रस्य कालोदस्य समुद्रस्य च हारे, ज ० ३ प्रति० ॥ ( जम्बूद्वीपादिशब्देषु विवृतिरस्य द्रष्टव्या ) श्री ऋषभस्वामिमां त्रिषष्टितमे पुत्र, कल्प० । स्वनामख्याते चतुर्दशपूर्वधरे प्रति‍ भाचार्ये च नन्दिनः नन्दिमित्रः अपराजितः गोवर्धनो नबाहुश्चेति पञ्च श्रुतकेबलिनः । ० ६० । मेरोरुत्तरं रुचकपर्वतस्य कूटमेदे, न‍ । स्था०८arol अपराया अपराजिता श्री० महापसानिय वर्तमाने युग्म "अपाओ ( स्था० ) प्रका पु| " दुगले दो अपराओ" स्थ० २०४० अपराजिता राजधानी क्षण नाम वस्काराद्रिः । जं० ४ बक्र० । दशमगत्रौ, जं० ७ वक्क० । कल्पना उत्तरदिकस्यायां पुष्करिण्याम, सी०२ कल्पण डी०] अङ्गारस्य महाग्रहस्याग्रमहिष्याम्, स्था०४०२ उ० प षं सर्वेषां महादीनां चतुर्थी श्रश्रमहीपी अपराजिता । जी०३प्रति रुकवासिन्यामष्टम्यां दिकुमार महत्तरिकायाम, जं०५ वक्ष० भा० म० । स्था० । श्रा० चू० अष्टमयल देववासुदेवयोर्मातरि, श्राव० १ श्र० । श्रष्टमतीर्थकरस्य निष्क्रमणशिविकायाम्, स० ७२ सम० । श्रहिच्छत्रास्थे महौषधिनदे ती० ७ कल्प० । अपरामु विधेयंस- अपराविधेयांश १० स्वनामरूपात अनुमानदोषे, श्रपरामृष्टविधेयांशं यथा । श्रनित्यशब्दः कृतकत्यादिति । श्रश्र हि शब्दस्यानित्यत्वं साध्यं, प्राधान्यात् पृयनियमन तु समासे वायकल तिमिति पृथनिर्देशेऽपि पूर्वमनुवाद्यसदस्य निर्देश स्तर समानाधि करणतायां तदनुविधेयस्यानित्यत्वस्याऽलम्घास्पदस्य तस्य ० ति० । - अपरिसंपरिग्रहसंवृत ० ० ० धनादिर हिते इन्द्रियसंवरेण व संवृते, प्रश्न० ३ सम्ब० द्वा० । अपरिमहा अपरिग्रहा श्री विद्यते परिग्रहः कस्यापि स्याः साऽपरिग्रहा । वृ०६४० साधारणस्त्रियाम, "भपरिग्गद्दा णियार, सेवगपुरिसो उ कोइ बालस्तो। " व्य० २४० । अपरिग्गहिया अपरिगृहीता-स्त्री०। वेश्यायामन्य सत्कायां गृहीतभाटिकुलाङ्गनायाम, अनाथायाम् श्रा० । ० २० । उत० । आय० । विधवायाम, ध० २ अधि० देवपुत्रिकायां घटदास्यां च । " अपरिग्गदिया नाम जो मातादीदिं ण परिगहिया, अवि कुलटाय सा । श्र पुरा भणति देवपुत्तिया घमदासी वा-पचमादि, सो पुण भामीए वा अभासीर गच्छति, जो नामीप गच्छति, तस्स जदि श्रणेणं पढमं भागी दिनो साम घट्टति परनियतस्स गंतुं जा पुण अनामीप गच्छति सा जइ अम्वेणं जणिश्रो भय अहं तुमप समं सुविस्सामि ; ताप य तिरसण व प्ति अंतराश्यं काउं " श्र० चू०५ उ० । " , अपरिआइए-अपदाय - अव्य० । श्रगृहत्वित्यर्थे, भ० २५ अपरिग्गहियागमण - अपरिगृहीतागमन - न० । अपरिगृही श० ७ ४० । तायां गमनमपरिगृहीतागमनम् अपरिगृहासह मैथुनकरणस्वरूपे अश्यदारसन्तोष तिचारताऽस्य अतिकमादिनिः । उपा० १० । परदारत्वेन अपरिआ विय- अपरितापित- त्रि० । स्वतः परतो बाऽनुपजात कायमनःपरितापे, आय० । रुदत्वात् । ध० २० । घाष० । अपरिकम्प-अप रिकर्मन् त्रि० । साधुनिमित्तमा लेपनादिपरि अपरिचत्तका मनोग अपरित्यक्तकामजोग-पुंन परित्यका कर्मवर्जिते, पं० ० ४ द्वा० नि० चू० । 1 , कामगान गृहीतकामजोगे कामीच शब्दरूपे, भोगाय गन्धरसस्पर्शाः कामजोगाः । अथवा काम्यन्त इति कामाः, मनोज्ञा इत्यर्थः । ते च ते लुज्यन्त इति भोगाश्च शब्दादय इति कामजोगाः । न परित्यक्ताः कामनोगा येन स तथा । स्था० २ ग० ४ ० । अपरिच्छ अपरीक्ष-त्रि 66 - अपरिकम अपराक्रम त्रि० न० त०] पराक्रमरहिते त मेइत्यादि) त्याने " *मो निष्पादितस्वफलानिमानावे शेषरादितत्वात् चचङ्कमणतो वा । झा० २ श्र० । अपरिच्छय सोच्य भायो लाजः प्राप्तिरित्यर्थः । व्ययो सन्धस्य प्रणाशः। ते ब श्रयन् श्रनाहोचितं परिसेवमाणस्स अपरिपरि सेवा नवतीत्यर्थः । अपरिच्छत्ति गतं । नि० ० १ ० । अपरीक्ष्य-अध्य० अनालोच्यत्यर्थे नि० ० १ ० । अपरिखेदिता परिखेदितत्व १०याससम्भवात्मके चतुस्त्रिंशे बुद्धवचनातिशये, औ० । । अपरिग्गह- अपरिग्रह- पुं० । न विद्यते धर्मोपकरणाहते शरी रोपांगाय स्वल्पोऽपि परिग्रहो यस्य स तथा प्रत्याख्यातपरिग्रहे साधी, सूत्र० १ ० १ ० ४० | "अपरिमाढा अणारंना, भिक्खू ताणं परिव्व" सूत्र० १०१ अ०४ उ० । श्राचा० । न विद्यते परि समन्तात् सुखार्थे गृह्यत इति परिग्रहो यस्यासा परिग्रहः । सूत्र० १० ५ ० २३० । धनादिरहिते, प्रश्न० ३ सम्ब० द्वा० । अपरिक्ख - अपरीयदृष्ट-विमृश्यांचे, "अपरिक्खदि ण हुएव सिद्ध।" सूत्र० १ ० ७ अ० । अपालिय- अपरीनि कृतपरी उपस्थापना ०३० परिवार नियमाणं दांत " ध०३ अधि] अपरिक्खि यो पुग्वद्धं अपरिक्खिजं " श्रो अपरि अना Jain Education International परीसाबिक ०१० अपरिच्छाम - अपरिच्छन्न- त्रि० । परिच्छदरहिते व्य० ३ ० परिवाररहिते व्य० १३० । - परिय- अपरीक्षक उत्सवादरायव्ययायत्रि० नालोच्य प्रतिसेवमाने, जीत० । - For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy