SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ अपडिबभंत अनिधानराजेन्डः। अपडिवाइ(ण) अप। प ) मिवान प्रतिवध्यमान-त्रिः । कर्मकर्तर्ययं | नये, दश० ए ०१०। प्रयोगः । क्वचिदपि प्रतिष-धमकुर्वति, व्य० २ उ०। |अप () मिनद्ध-अप्रतिवन्ध-त्रि० । न० ता असंजाते, अप ( प ) मित्र-अप्रतिवछ-त्रि० । प्रतियन्धरहिते, श्र-I का० १ ०।। निवरहित , प्रव० १०४ चा | "अपमिबद्धो अनली ब्व" | अप (प्प)मिलचसम्मत्सरयणपडिलंन-अप्रतिलब्धसम्यक्त्व. प्रश्न ५ सम्ब० द्वा०। महा० । पञ्चा० । अप्रतिस्मसिंतेऽनुप-| रत्नप्रतिलम्भ-त्रि०ा असंजातविपुल कुत्रसमुद्भवे, ज्ञा० १ अ०। हते, षो विवः। अप ( प ) डिलेस्म-अप्रतिलेश्य-त्रि० । अतुलमनोवृत्तिषु, अप (प) मिरच्या अप्रतिवछता-स्त्री० । मनसि निरनि | " अप्पमिलेस्सासु सामएणरया दांता इणमेव णिमांथ पाययणं बतायाम् , नीरोगत्वे, उत्त. ३० म। तत्फलम् पुरमो काउं निहरति" प्रौ०। अप्पमित्रच्याए एं नंते ! जीवे कि जण यइ । अप्प अप (प)डिलेहण-अप्रत्युपेक्षण-न० । म प्रत्युपेकणमप्रत्युपेकडिबद्धयाए णं निस्संगतं जणयइ, निस्संगत्तणं जीवे एगे नम्। गोचरापन्नस्य शय्यादेश्चक्षुषाऽनिरीकणे, पाव०६अ। एगग्गचित्ते दिया य राम्रोय असजमाणे अपमित्रके यावि अप (प्प) मिनेहणासील-अप्रतिलेखनाशील-वि० । दृष्टया विहरप । प्रमार्जनशीझे, कल्प। मप्रतिबरूतया मनसि निरभिबङ्गतया निःसनवं बहिः स-अप ( प ) डिलहिय-अप्रतिलाख-(प्रत्युपेक्षि) त-त्रि। भावं जनयति, निःसरवन जीव एको रागादिविकतया जीवरका चकुषाऽनिरीक्विते, उपा०१०। तत एवैकाग्रचित्तो धम्मकतानमना एकाग्रतानिबन्धकहत्वभामंदिया च रात्री वासजन्, कोऽर्थः?-सर्वदा बहिः सङ्गं त्यजन् अप ( प ) मिलेहियदुप्पमित्रहियउच्चारपासवणचूमि-अअप्रतिबरूश्चापि विहरति । कोऽभिप्रायः?-विशेषतः प्रतिबन्ध प्रत्युपेक्षितदुष्पत्युपेक्षितोच्चारप्रश्रवणनूमि-स्त्री० । अप्रत्युपेविकलो मासकल्पादिनोद्यतविहारेण पर्यटति । नत्त०२९ । क्षिता जीवरक्षार्थ चक्षुधा न निरीक्षिता दुष्प्रत्युपाक्षताऽसअप (प) मिवफविहार-अप्रतिबछविहार-पुं० । अप्र म्यग् निरीक्षिता उच्चारः पुरीषः प्रश्रवणं मूत्रं तयानिमित्त तिवस्य विदारोऽप्रतियरूविहारः। व्यादिष सर्वभावेषु अभि भूमिःस्थण्डिलमप्रत्युपेक्षितदुष्प्रत्युपैत्तितोचारप्रश्रवणभूमिः। वारहितत्वेनैकवाऽनवस्थान, प्रब० अप्रतिवरूश्च सदा सर्वका पोषधोपवासस्य तृतीयातिचारभेदे, उपा० १ ० । ध०। लमभिवरहित इत्यर्थः। गुरूपदेशन हेतुभूतेन ।क, इत्याह प्रा० चू०। सर्वनावेषु च्यादिषु। तत्र कन्ये श्रावकादौ, केत्रे निर्वातवस अप (प्प) मिलेहियदुप्पमिलहियसिजासंथारय-अप्रत्युपेक्षित्यादौ, काले शरदादौ, भावे शरीरोपचयादौ, अप्रतिबकः । तदुष्पत्युपेक्षितशय्यामस्तारक-पुं०। अप्रत्युपेक्षितो जीवरकिमित्याह-मासादिविहारेण सिद्धान्तप्रसिदन विह रेविहारं कु क्षार्थ चक्षुषान निरीक्षित उद्घान्तचेतावृत्सितयाऽसम्या निर्यात् । यथोचित संहननाद्यौचित्येन नियमावश्यंभाव इति ।। रीक्षितःशग्या शयनं तदर्थ संस्तारकः । कुशकम्बलफलपतमुक्त नवति-व्यादिप्रतिवरूः सुखलिप्सुनया तावदेकत्र कादिः शय्यासंस्तारकः । ततः पदत्रयस्य कर्मधारय भवत्यन तिष्ठत, किं तर्हि, पुशलम्बनेन मासकल्पादिना,विहारोऽपिच प्रत्युपेतित दुष्पत्युपेक्तितशय्यासंस्तारकः । पोषधोपवासस्य न्यायप्रतिबकस्यैव सफरः । यदि पुनरमुकं नगरादिकं गत्वा प्रथमातिचारभेदे, अतिचारत्वं चास्य उपभोगस्यातिचारहतत्र महर्षिकान् श्रावकानुपार्जयामि , तथा च करोमि , यथा तुत्वात् । उपा० १० प्रा०चू० । पश्चा०। मां विहायापरस्य ते नक्ता न भवन्तीत्यादिद्रव्यप्रतिबन्धेन, तथा-निवातवसत्यादिजनितरत्युत्पादकममुकं केत्रमिदं तु न त अप ( प ) डिलेहियपणग-अप्रतिखितपञ्चक-न । तू.' थाविधमित्यादि केत्रप्रतिबन्धेन , तथा-परिपकसुरनिशाल्यादि ली। प्रालिङ्गनिका २ मस्तकोपधानं ३ गल्लमरिकामाससस्यदर्शनादिरमणीयोऽयं विहरता शरत्कालादिरित्या दिफा नक्रिया ५ पञ्चक, जीत० । लनिबन्धेन, तथा-निग्धमधुराद्याहारादिलाभेन तत्र गतस्य म- | अप (प) मिनोमया-अप्रतिलोमता-स्त्री० । भानुकल्ये, म शरीरपुष्टचादिमुखं भविष्यत्यत्र न तत संपद्यते । अपरं चै- भ० २५ श ७ उ० । स्था० । यमुद्यतविहारण विहरन्तं मामेवोधतं सोका भाणघ्यन्त्यमुकंतु शिथिनमित्यादिनावप्रतिबन्धन च मासकल्पादिना विहरति, कतु | अप (प)भिवाइ(ए)-अप्रतिपातिन्-त्रि० प्रतिपतनशीलं प्रनदाऽसौ विहारोऽपि कार्यामाधक एव । तस्मादयस्थानं विडारी तिपाति,न प्रतिपाति अप्रतिपाति।सदाऽवस्थायिनि,नं०। अनुप रतस्वभाव, ध०३ अधि० । आमरणान्तभाविनि, मा०म०प्रण बा न्यायप्रनियरूस्यव साधक इति । प्रव० १०४ वा०। आकेवलोत्पत्तः स्थिरे, कल्प०।स्था। केवल मानादर्वाग् भ्रअप (प) मिज्ममान-अप नेबुध्यमान-त्रि० । शम्दा शमनुपयाति अवधिज्ञानविशेष , नं० । विशे० । प्रा०म०। म्तराएयमयधारयति, भ० ९ २०३३ उ०। अप्रत्युलमान-त्रि० । वैरागतमानसन्थादनपहियमाणमानस, मेकिंत अपमिवाश्यं ओहिनाणं अपडिवाई प्रोहिनाजएश. ३३ 301 ओ०। णं जेणं असोगस्स एगाव आगामपएमं जाणा, पामड़, अप (प) मियार-अप्रतीकार-पुं० । व्यसनापरित्राणे, प तणे परं अपडिवाई श्रोहिनाणं । सेतं अपरिवाइए प्रोशा.२विव० । आचा। हिनाणं ॥६॥ अप (प) हिस्व-अनिरूप-त्रि० । अपगनुवृत्त्यात्मके वि. सेकि तमित्यादि अधकि तदप्रतिपास्यवधिज्ञानम् । प्रि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy