SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ (un) अपमिवाइ(गा) अभिधानराजेन्द्रः । प्रपदम गह-अप्रतिपास्यवधिज्ञान, यनावधिज्ञानेनालोकस्य संबन्धि-| संलीणे, नाव फासिदिय अपडिसंलणि । स्था०५वा०२।। नमकमप्याकाशप्रदेशम,प्रास्तां बहनाकाशप्रदेशानित्यपि शदार्थः । पश्यत् । एतच्च सामथ्यमात्रमुपवरायते नत्वलोके कि- अप ( प ) मिसुणेत्ता-अप्रतिश्रुत्य-अव्यः । प्रतिषणमाचिदण्यवधिज्ञानस्य द्रएव्यमस्ति; पतश्च प्रागवोक्तम् । ततपा- स्वेत्यर्थे, आव०४ अ०। रभ्याऽऽप्रतिपत्त्या केवल प्राप्तेरवधिज्ञानम् । अयमत्र भावार्थ:- अपमिसेह-अप्रतिपध--पुं०। अनिवारणे, पञ्चा०६ विधः। एतावति क्षयोपशम संप्राप्ते सत्यात्मा विनिहितप्रधानप्रतिपक्षबोधसंघातनरतिरिव न भूयः कर्मशत्रुणा परिभूयते, किन्तु अपमिस्मावि (ण)--अप्रतिम्राविन-त्रि० । पाषाणायामयभासमासादितैतावदालोकजयाप्रतिनिवृत्तः शेषमपि फर्मशत्रु जनं न प्रतिस्प्रवति । प्रतिस्रवणहिते, दर्श० । संघातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति, तदेतदप्रति- अप(प्प)मिहम-अप्रतिहत्य-भव्य। अर्पणमकत्वेन्य.१०३१०। पात्यवधिज्ञानम् । तदेवमुक्ताः षडप्यवधिनामस्य भेदाः। । अपप्प) डिहणंत-प्रतिघ्नत-त्रि० । सयचनमविकुयति, सम्प्रति व्यायपक्षयाऽवधिज्ञानस्य भेदान् चिन्तयति- । सं समासो चउन्धि पम्मत्तं । तं जहा-दन्यो ,खेत्तो , अप (प्प मिडय-अप्रतिहत-त्रि०। अप्रति घातरहिते अस्व पिम्त. कालो, भावभो । तत्थ दव्व ओ णं श्रोहिनाणी जड़ का० १६ अ0 कटकुळ्यपर्वतादिभिरस्खलिते, स. १समः । माणं अणंताई रूविदखाईजाणा, पासइ । उक्कोसेणं सव्वाई अविसंवादके, श्री० मा केनापि अनियारिते, उत्त०११ मा । मविदव्याई जाण्इ, पास । खेत्तो गं प्रोहिनाणी जह- अन्यैश्च सवयितुमशक्ये, उत्त० ११० श्रेणं अंगुलस्स असंखिज्जइ भागं जाणइ, पासह । उक्को-अप (प)मिहयगइ--अप्रतिहतगति--त्रि० । अप्रतिहतावहारे, मेणं ममंखिज्जाइं अलोगे लोगप्पमाणमित्ताई खंझाई जा | "अपमिहयगईगामे गाम य एगरायं णगरे जगरे पंचराय हाड, पासइ। कालो एं ओहिनाणी जहनेणं आवधि दरजंते य जिहंदिर" प्रश्न ५ सम्ब० द्वा० संयमे गतिः प्रवृ. त्तिन दन्यतेऽस्य कर्थाश्चदिति भावः । स्था० । गाए असखिन्जा भागं जाएइ, पासा नकोसेणं असंखिजाओ उस्सप्पणीअो अवसप्पणीओ अश्यमणागयं च | अप (प्प) मियपञ्चकवायप.बकम्म--अप्रतिहतप्रत्याख्यातपा-- पर्मन्-त्रिका प्रतिहतं निराकृतमतीतकालकृतं, निन्दादिकरकालं जाण पासइ । भावो णं भोहिनाण। जहन्त्रेणं | णेन प्रत्याख्यातं च वर्जितमनागतकालविषयं पापकर्म प्राणानि. अणंते नावे जाण पास । उक्कोसेएं वि अणंते भावे | पातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा, तनिषेधादप्रतिजाणाइ, पास। सव्वभावाणमएतत्जागं जाणइ, पासइ। पाणभपतनाग जाणइ, पासइil | हतप्रत्याख्यातपापकर्मा । अनिषिद्धात तामागतपापकमणि, न० "ओहीनवपच्चइनो, गुणपच्चइयो य वलियो ऽविहो । । तस्स य ब विगप्पा, दव्वे खेत्ते य काने य ।।१।। अप (प्प, मिहयबल--अप्रतिहतबल-त्रि० । अप्रतिढतं केना प्यनिवारितं बत्रं यस्य स अप्रतिहतबलः (उत्त० ) अप्रातहनरेझ्य-तित्यकारा, अोहिस्स बाहिरा इंति । समन्यैश्च लहुयितुमशक्यं बलं सामर्थ्यमस्येति भप्रतिहतबलः। पासंति सब्बो खलु, सेसा देसेण पासंति"॥२॥ सहजसामर्थ्यवति , उत्स० ११ १०॥ मे ओहिनाणं ।। नं। अपप्प डिहयवरणाणदमणधर-अप्रतिहतवरझानदर्शनधर - ( टीका चाम्य 'श्रोहि' शब्दे तृतीयभागे १४१ पृष्ठे अवधिः पुं० अप्रतिहते कटकुख्यादिभिरस्खालते,अविसंवादके वा । मन क्षेत्रप्ररूपणेन गतार्था सुगमा च नेहोपन्यस्तेति) एव कायिकत्वाद्वा वरे प्रधाने झानदशने कवनाख्ये विशेष. सामान्यबाधात्मके धारयति यः स तथा । केवलज्ञानदर्शनापअप (प) मिसंझीण-अप्रतिसंलीन-त्रि० । अकुशलेन्द्रि पयुक्ते जिने, भ० १० १० स०। प्रौ०।। यकषायाद्यनिरोधके, स्था० । अप (प्प) मिहयसासण-अप्रतिहतशामन-त्रि०। ६० । प्रखतस्य च त्रीणि सूत्राणि रिकताओं, "अपमिहयसासण असेणवई" ज्ञा० १६० । चत्तारि अपमिसलीणा पत्ता। तं जहा-कोहअपमिसं अप (प्प) मिहारय-अप्रतिहारक-पुं० । न० । प्रत्यर्पणायोग्य लोणे, माण अपमिसंनीणे, मायाअपमित्राणे, लोभ शरयासंस्तारक, प्राचा०२ श्रु० २ ० ३ ० । अपर्मिसंलाणे॥ अपप्पकार-अप्रतीकार-त्रिका सूतिकर्मादिरहिते, "किते पुनः साउण्हतएंडखुडवेयणअपमीकारअमविजम्मणा णिशभउ. चत्तारि अपडिमलीणा पमत्ता। तं जहा-मण अपमिसं- विग्गवासजगाणं " प्रश्न०१ श्राश्र० द्वा० । लीणे, वस्अपमिसली, कायअपडिसलीणे, इंदिय- अप(पापल-अप्रत्युत्पन्न-त्रि० । अनागमिके प्रतिपत्यकुशअपरिसलीणे | स्था० ४ ठा०२ न० । बे, "अपमुप्पो य तह, कहर तद्वद्धिती असे" । म्य.६ (टीका सास्य प्रतिसंलीनस्यव भावनीया) उ०। नि० खू० । पंच अपमिसलाणा पम्पचा। जहा-सोदियअप पदम-प्रथम-त्रि०ान त। प्रथमताधर्मरदिते अनादी, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy