SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ (५३) अपच्छिममारगांतियसंलेहणाझसणा भनिधानराजेन्द्रः । अपडिपोग्गस मा,मरणं प्राणत्यागलकणम,म्ह यद्यदि प्रतिवणमाचीचीमरणम | अपज्जत्तणाम-अपय्याप्सनामन-न० । अपर्याप्तयो विद्यन्ते स्ति तथापि न तद् गृह्यते, किं दि , विवक्कितसर्वायुष्कक-| येषां ते अपर्याप्ता इति कृत्वा तमिबन्धनं नाम अपर्याप्तनाम । यलकणमिति। मरणमेवान्तो मरणान्तः, तत्र नवा मारणान्ति यदयाद् अन्तवः स्वयोग्यपर्याप्ति-(परिसमाप्ति ) समर्थाःग की, संलिख्यते कृशीक्रियतेऽनया शरीरकषायादीति संलेखना, भवन्ति, तस्मिन्नामकर्मणि, कर्म० १ कर्मः । स०। नोविशेषलकणा, ततः कर्मधारयादपश्चिममारणान्तिकसं अपज्जत्ति-अपर्याप्ति-स्त्री०। पर्याप्तिप्रतिपक्केऽथे, जी. १ खना । तस्या जोषणा सेवा, पश्चिममारणान्तिकसंलेखनाजा. पणा । मरणकाले संलेखनानाम्ना तपसा शरीरस्य कषायादी प्रति०। नां च कृशीकरणे, न०७ श०२ १० । कस्प० । स०। अपज्जवसिय-अपयवसित-त्रि० मताभनन्ते, "एस्थ णं सिहा भगवंतो सादिया अपज्जवसिया चिति" अपयेअपश्चिममारणं तियसलेहणाभूमणाझसिय-अपश्चिममार-- | घसिता रागाद्यभावेन प्रतिपातासंभवात् । प्रा०२ पद । गाजापितामापत-त्र। मपाश्चम-अपज्जवासणा-अपयेपासना-खी। न०० । सैवनायामारणान्तिकसंबग्बनाजोषणया जापितः सेवितस्तथा । अप• म, ज्ञा०१३ । थिममारणान्तिकसंखनायुक्त, अपश्चिममारणान्तिकसंलेखना अपज्जोसणा-अपर्युषणा-स्त्री० । प्राप्तायामतीतायां या जोषणया झूषितः क्षपित इति । अपश्चिममारणान्तिककपि. तदेहे, स्था०२ ग० २००। पर्युषणायाम, नि. चू०१०००। अपच्छिममारणंतियसंलेदणामणाराहणता-अपश्चिममार अपट्टविय-अप्रस्थापित-त्रि० भकृतप्रस्थाने, “पुम्बएहमपहणान्तिकसंलेखनाजोषणाराधनता-स्त्री० । अपश्चिममारणा वित प्रवरएहे उहितेसु य" नि० ० ५ उ० । न्तिकसंलखनाजोषणाऽस्य आराधनमखएककालकरणं तद्-अप । प्प) कम्म अप (प) डिकम्म-अप्रतिकर्मन-न० । प्रतिकर्मरहिते, " सु. जावोऽपश्चिममारणान्तिकजोषणाराधनता । देशोत्तरगुणप्र मागारे व अप्पमिकम्मे" प्रश्रय सम्ब० द्वा०। शरीरप्रतिस्यास्यानभेदे, “पत्य सामायारी मासेवियगिदधम्मेण किम | क्रियावर्जपादपोपगमने, स्था०२ वा०४३। सावगेण पच्चा निक्खामियब्वं, एवं सावधम्मे उज्जमिनो दो. भप (प) मिकंत-अप्रतिक्रान्त- त्रिदोषादनिवृत्ते, माग न सकई तादे नत्तपच्चक्वाणकाले संधारसमणेण होयव्वं ति विनासा अहोतं" अपश्चिममारणान्तिकसंखनाजो- अप (प) डिचक्क-अप्रतिचक्र-त्रि० । न विद्यते प्रति अनुपणाराधना चातिचाररदिता सम्यक्पालनीयेति वाक्यशेषः। रूपं समानं चक्रं यस्य तदप्रतिचक्रम् । परचरसमाने, "श्रभाव०६०। औ०। प्पमिचक्कम्स जो होइ सया संघचक्कस्स" अप्रतिचक्रस्य । अस्या अतिचाराः चरकादि च तैरसमानस्य । नं। तयाणंतरं च णं अपच्छिममारणंतियसलेहणाऊसणारा- | अपामाच्छरा-4 हणाए पंच अइयारा जाणियव्या, न समायरियन्वा । तं | अप (प) मिल-अप्रतिक-त्रिका नास्य मयेदमसदपि समर्थजहा-इहलोगासंसप्पओगे १ परलोगासंसप्पओगे जी- नीयमित्येवंप्रतिज्ञा विद्यतेऽस्येत्यप्रतिज्ञः। रागषरहिते, "त. वियासंसप्पओगे ३ मरणासंसप्पओगे ४ कामनोगासंसप्प तेणं अणुसिहाते, अपमिन्नण जाणया" सूत्र०१ श्रु०३१०३ ओगे ५। नपा० उ०। आचाल । नाऽस्य प्रतिज्ञा इसोकपरलोकाशंसिनी विअ० श्राव । कल्प० । ध०। पत इत्यप्रतिकः । ऐहिकामुमिकाकाङ्काराहित्येन तपोऽनुष्ठा( 'इस्रोगासंसपोग' इत्यादिशब्दानां स्वस्वस्थाने व्याख्या तरि, सूत्र०१६० १० अ०"गंधसु वा चंदणमाहु सेटुं, एवं मु. द्वितीयादिभागेषु इष्टव्या) णीणं अपमिनमाहु" सूत्र०१ श्रु०६ अ० न विद्यते प्रतिज्ञा अपज्जत्त-अपर्याप्त--त्रि० । परि-पाप-क्त । मत। असमर्थे, निदानरूपा यस्य सोऽप्रतिक्षः। सूत्र०१७०२ अ० २० । असंपूर्ण स्वकार्याऽक्कमे च । वाच । अपर्याप्तयो विद्यन्ते यस्य अनिदाने, यो हि वसुदेववत्सुसंयमानुष्ठानं कुर्वन् निदानं न क. सोऽपर्याप्तः। "अभ्रादिभ्यः" रा४६। ति हैमसूत्रेणाप्रत्ययः। रोति प्रतिज्ञा च कषायोदयादाविरतिः। तद्यथा-क्रोधोदयात अपर्याप्तकर्मोदयेनानिवृते, स्था०९ ग०१०। तत्र द्वेधा अप स्कन्दकाचार्येण स्वशिध्ययन्त्रपीमनव्यतिकरमवलोक्य सबनवा. प्तिा-बध्या करणैश्च । तत्र ये अपय्याप्तका एव सन्तोनियन्ते इनराजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञा प्रकारि,त. न पुनः स्वयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ति ते लग्यपर्यापा, था-मानोदयात् बाहुबजिना प्रतिज्ञा व्यधायि, यथा-कथमहं शियच पुनः करणानि शरीरेमियादीनि न तावनिवर्तयन्ति, शन् स्वघ्नातून उत्पन्ननिरावरणकानान् ग्यास्थः सन् द्रश्यामीति, अथ चाऽवश्यं पुरस्ताभिर्वर्तयिष्यन्ति ते करणापर्याप्ताः। इह च तथा-मायोदयान्मविस्वामिजीवेन यथाऽपरयतिविप्रसम्भो भ. पवमागमः-सम्यपर्याप्ता अपि नियमादाहारशरीरेणियपर्या वति तथा प्रत्याख्यानप्रतिज्ञा जगृहे । तथा-लोभोदयाद्वाविलिपरिसमाप्ताघेव म्रियन्ते, नार्वाक । यस्मादागामिनवायुर्व दितपरमार्थाः साम्प्रतक्विणो यत्याभासा मासक्षणादिका अपि या नियन्ते सर्व एव देहिनः,तच्चाहारशरीरन्जियपर्याप्तिपर्या प्रतिज्ञाः कुर्वते । आचा०१ ० २ ०५ ०० । प्रतिज्ञाहिते, मानामेव बभ्यत इति। कर्म०१कर्म०पं० सं० नं। प्रश्न सा प्राचा०१ श्रु० अ० २२० । सूत्र। अपजत्तग-अपर्याप्तक-पुं० । “विहा रश्या पम्मत्ता । तं अपपिपुल-अप्रतिपूर्ण-त्रि० । गुणशून्यत्वादिभिस्तुच्छे इतरपु. तगा चेव, अपाजत्तगाव , रुषाचीर्णत्वात् सद्गुणविरदानुछे, सूत्र०२७.२ अ०। स्था०५वा.२००। अपम्पिोग्गन-अप्रनिपुद्गल-ना दारिम, नि० चू०५ उ०। १४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy